Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - ३. सूक्त – ०१, ०२, ०३, ०४ एवं ०५. Astro Classes, Silvassa.

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ०१.

    सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै।
    देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व॥ ३.००१.०१
    प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन्।
    दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः॥ ३.००१.०२
    मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः।
    अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम्॥ ३.००१.०३
    अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा।
    शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन्॥ ३.००१.०४
    शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः।
    शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः॥ ३.००१.०५
    वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः।
    सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः॥ ३.००१.०६
    स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम्।
    अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची॥ ३.००१.०७
    बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि।
    श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन॥ ३.००१.०८
    पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः।
    गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव॥ ३.००१.०९
    पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः।
    वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि॥ ३.००१.१०
    उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः।
    ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम्॥ ३.००१.११
    अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः।
    उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः॥ ३.००१.१२
    अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम्।
    देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन्॥ ३.००१.१३
    बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः।
    गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः॥ ३.००१.१४
    ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः।
    देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः॥ ३.००१.१५
    उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः।
    सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान्॥ ३.००१.१६
    आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान्।
    प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन्॥ ३.००१.१७
    नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन्।
    घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान्॥ ३.००१.१८
    आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्।
    अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः॥ ३.००१.१९
    एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम्।
    महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः॥ ३.००१.२०
    जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः।
    तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम॥ ३.००१.२१
    इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः।
    प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व॥ ३.००१.२२
    इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध।
    स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे॥ ३.००१.२३

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ०२.

    वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि।
    द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति॥ ३.००२.०१
    स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः।
    हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः॥ ३.००२.०२
    क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः।
    रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे॥ ३.००२.०३
    आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम्।
    रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा॥ ३.००२.०४
    अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः।
    यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम्॥ ३.००२.०५
    पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः।
    अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः॥ ३.००२.०६
    आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन्।
    सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः॥ ३.००२.०७
    नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम्।
    रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः॥ ३.००२.०८
    तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः।
    तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः॥ ३.००२.०९
    विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे।
    स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत्॥ ३.००२.१०
    स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः।
    वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे॥ ३.००२.११
    वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः।
    स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः॥ ३.००२.१२
    ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम्।
    तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे॥ ३.००२.१३
    शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम्।
    अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत्॥ ३.००२.१४
    मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम्।
    रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे॥ ३.००२.१५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ०३.

    वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे।
    अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत्॥ ३.००३.०१
    अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः।
    क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः॥ ३.००३.०२
    केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः।
    अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके॥ ३.००३.०३
    पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम्।
    आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः॥ ३.००३.०४
    चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम्।
    विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः॥ ३.००३.०५
    अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया।
    रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः॥ ३.००३.०६
    अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः।
    वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम्॥ ३.००३.०७
    विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम्।
    अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे॥ ३.००३.०८
    विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः।
    तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः॥ ३.००३.०९
    वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण।
    जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना॥ ३.००३.१०
    वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः।
    उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा॥ ३.००३.११

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ०४.

    समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः।
    आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने॥ ३.००४.०१
    यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः।
    सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम्॥ ३.००४.०२
    प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै।
    अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान्॥ ३.००४.०३
    ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि।
    दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः॥ ३.००४.०४
    सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन।
    नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः॥ ३.००४.०५
    आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे।
    यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः॥ ३.००४.०६
    दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति।
    ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः॥ ३.००४.०७
    आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः।
    सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु॥ ३.००४.०८
    तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व।
    यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः॥ ३.००४.०९
    वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति।
    सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद॥ ३.००४.१०
    आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः।
    बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्॥ ३.००४.११

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ०५.

    प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम्।
    पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः॥ ३.००५.०१
    प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः।
    पूर्वीरृतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके॥ ३.००५.०२
    अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन्।
    आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम्॥ ३.००५.०३
    मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः।
    मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम्॥ ३.००५.०४
    पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य।
    पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः॥ ३.००५.०५
    ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान्।
    ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन्॥ ३.००५.०६
    आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः।
    दीद्यानः शुचिरृष्वः पावकः पुनःपुनर्मातरा नव्यसी कः॥ ३.००५.०७
    सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन।
    आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे॥ ३.००५.०८
    उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः।
    मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान्॥ ३.००५.०९
    उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम्।
    यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे॥ ३.००५.१०
    इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध।
    स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे॥ ३.००५.११

    No comments

    Post Top Ad

    Post Bottom Ad