ऋग्वेदः - मण्डल - ३. सूक्त – ०६, ०७, ०८, ०९ एवं १०. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ०६.
प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः।
दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची॥ ३.००६.०१
आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु
प्रयज्यो।
दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते
वह्नयः सप्तजिह्वाः॥ ३.००६.०२
द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं
सादयन्ते दमाय।
यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते
शुक्रमर्चिः॥ ३.००६.०३
महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने
हर्यमाणः।
आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य
धेनू॥ ३.००६.०४
व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ
ततन्थ।
त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ
चर्षणीनाम्॥ ३.००६.०५
ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता
धुरि धिष्व।
अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि
जातवेदः॥ ३.००६.०६
दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि
पूर्वीः।
अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त
देवाः॥ ३.००६.०७
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने
सन्ति देवाः।
ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने
अश्वाः॥ ३.००६.०८
ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो
ह्यश्वाः।
पत्नीवतस्त्रिंशतं त्रीँश्च देवाननुष्वधमा वह
मादयस्व॥ ३.००६.०९
स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे
गृणीतः।
प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य
सत्ये॥ ३.००६.१०
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते
सुमतिर्भूत्वस्मे॥ ३.००६.११
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ०७.
प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः
सप्त वाणीः।
परिक्षिता पितरा सं चरेते प्र सर्स्राते
दीर्घमायुः प्रयक्षे॥ ३.००७.०१
दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ
मधुमद्वहन्तीः।
ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति
वर्तनिं गौः॥ ३.००७.०२
आ सीमरोहत्सुयमा भवन्तीः
पतिश्चिकित्वान्रयिविद्रयीणाम्।
प्र नीलपृष्ठो अतसस्य धासेस्ता
अवासयत्पुरुधप्रतीकः॥ ३.००७.०३
महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो
वहन्ति।
व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश॥
३.००७.०४
जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने
रणन्ति।
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना
गीः॥ ३.००७.०५
उतो पितृभ्यां प्रविदानु घोषं महो
महद्भ्यामनयन्त शूषम्।
उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम
जरितुर्ववक्ष॥ ३.००७.०६
अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं
रक्षन्ते निहितं पदं वेः।
प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु
हि व्रता गुः॥ ३.००७.०७
दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः
स्वधया मदन्ति।
ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा
दीध्यानाः॥ ३.००७.०८
वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय
रश्मयः सुयामाः।
देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी
एह वक्षि॥ ३.००७.०९
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो
रेवदूषुः।
उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे
दशस्य॥ ३.००७.१०
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते
सुमतिर्भूत्वस्मे॥ ३.००७.११
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ०८.
अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना
दैव्येन।
यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो
मातुरस्या उपस्थे॥ ३.००८.०१
समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो
अजरं सुवीरम्।
आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय॥ ३.००८.०२
उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि।
सुमिती मीयमानो वर्चो धा यज्ञवाहसे॥ ३.००८.०३
युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति
जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा
देवयन्तः॥ ३.००८.०४
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे
वर्धमानः।
पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति
वाचम्॥ ३.००८.०५
यान्वो नरो देवयन्तो निमिम्युर्वनस्पते
स्वधितिर्वा ततक्ष।
ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे
दिधिषन्तु रत्नम्॥ ३.००८.०६
ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः।
ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः॥ ३.००८.०७
आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी
अन्तरिक्षम्।
सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं
कृण्वन्त्वध्वरस्य केतुम्॥ ३.००८.०८
हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न
आगुः।
उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि
यन्ति पाथः॥ ३.००८.०९
शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः
स्वरवः पृथिव्याम्।
वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु
पृतनाज्येषु॥ ३.००८.१०
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं
रुहेम।
यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते
सौभगाय॥ ३.००८.११
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ०९.
सखायस्त्वा ववृमहे देवं मर्तास ऊतये।
अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम्॥
३.००९.०१
कायमानो वना त्वं यन्मातॄरजगन्नपः।
न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे
सन्निहाभवः॥ ३.००९.०२
अति तृष्टं ववक्षिथाथैव सुमना असि।
प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि
श्रितः॥ ३.००९.०३
ईयिवांसमति स्रिधः शश्वतीरति सश्चतः।
अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव
श्रितम्॥ ३.००९.०४
ससृवांसमिव त्मनाग्निमित्था तिरोहितम्।
ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि॥ ३.००९.०५
तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन।
विश्वान्यद्यज्ञाँ अभिपासि मानुष तव क्रत्वा
यविष्ठ्य॥ ३.००९.०६
तद्भद्रं तव दंसना पाकाय चिच्छदयति।
त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे॥ ३.००९.०७
आ जुहोता स्वध्वरं शीरं पावकशोचिषम्।
आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं
सपर्यत॥ ३.००९.०८
त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा
नव चासपर्यन्।
औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं
न्यसादयन्त॥ ३.००९.०९
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – १०.
त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम्।
देवं मर्तास इन्धते समध्वरे॥ ३.०१०.०१
त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते।
गोपा ऋतस्य दीदिहि स्वे दमे॥ ३.०१०.०२
स घा यस्ते ददाशति समिधा जातवेदसे।
सो अग्ने धत्ते सुवीर्यं स पुष्यति॥ ३.०१०.०३
स केतुरध्वराणामग्निर्देवेभिरा गमत्।
अञ्जानः सप्त होतृभिर्हविष्मते॥ ३.०१०.०४
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत्।
विपां ज्योतींषि बिभ्रते न वेधसे॥ ३.०१०.०५
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः।
महे वाजाय द्रविणाय दर्शतः॥ ३.०१०.०६
अग्ने यजिष्ठो अध्वरे देवान्देवयते यज।
होता मन्द्रो वि राजस्यति स्रिधः॥ ३.०१०.०७
स नः पावक दीदिहि द्युमदस्मे सुवीर्यम्।
भवा स्तोतृभ्यो अन्तमः स्वस्तये॥ ३.०१०.०८
तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते।
हव्यवाहममर्त्यं सहोवृधम्॥ ३.०१०.०९
No comments