Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः ।  तृतीयोऽर्धः ।। Astro Classes, Silvassa.

                 ।।       पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                          ।।  आग्नेयं काण्डम् ।।

                     ।। अष्टम प्रपाठकः ।  तृतीयोऽर्धः ।।

       ४ ८ ३ ०१०१a  अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ँ स्वाम् ।
       ४ ८ ३ ०१०१c  कविर्विप्रेण ववृधे ॥ १७११
       ४ ८ ३ ०१०२a  ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
       ४ ८ ३ ०१०२c  अस्मिन्यज्ञे स्वध्वरे ॥ १७१२
       ४ ८ ३ ०१०३a  स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
       ४ ८ ३ ०१०३c  देवैरा सत्सि बर्हिषि ॥ १७१३

       ४ ८ ३ ०२०१a  उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
       ४ ८ ३ ०२०१c  नुदस्व याः परिस्पृधः ॥ १७१४
       ४ ८ ३ ०२०२a  अया निजघ्निरोजसा रथसङ्गे धने हिते ।
       ४ ८ ३ ०२०२c  स्तवा अबिभ्युषा हृदा ॥ १७१५
       ४ ८ ३ ०२०३a  अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
       ४ ८ ३ ०२०३c  रुज यस्त्वा पृतन्यति ॥ १७१६
       ४ ८ ३ ०२०४a  तँ हिन्वन्ति मदच्युतँ हरिं नदीषु वाजिनम् ।
       ४ ८ ३ ०२०४c  इन्दुमिन्द्राय मत्सरम् ॥ १७१७

       ४ ८ ३ ०३०१a  आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
       ४ ८ ३ ०३०१c  मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताँ इहि ॥ १७१८
       ४ ८ ३ ०३०२a  वृत्रखादो वलँ रुजः पुरां दर्मो अपामजः ।
       ४ ८ ३ ०३०२c  स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥ १७१९
       ४ ८ ३ ०३०३a  गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव ।
       ४ ८ ३ ०३०३c  प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ १७२०

       ४ ८ ३ ०४०१a  यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
       ४ ८ ३ ०४०१c  आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ १७२१
       ४ ८ ३ ०४०२a  मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
       ४ ८ ३ ०४०२c  आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥ १७२२

       ४ ८ ३ ०५०१a  त्वमङ्ग प्र शुँसिषो देवः शविष्ठ मर्त्यम् ।
       ४ ८ ३ ०५०१c  न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ १७२३
       ४ ८ ३ ०५०२a  मा ते राधाँसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
       ४ ८ ३ ०५०२c  विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ १७२४

       ४ ८ ३ ०६०१a  प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
       ४ ८ ३ ०६०१c  दिवो अदर्शि दुहिता ॥ १७२५
       ४ ८ ३ ०६०२a  अश्वेव चित्रारुषी माता गवामृतावरी ।
       ४ ८ ३ ०६०२c  सखा भूदश्विनोरुषाः ॥ १७२६
       ४ ८ ३ ०६०३a  उत सखास्यश्विनोरुत माता गवामसि ।
       ४ ८ ३ ०६०३c  उतोषो वस्व ईशिषे ॥ १७२७

       ४ ८ ३ ०७०१a  एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः ।
       ४ ८ ३ ०७०१c  स्तुषे वामश्विना बृहत् ॥ १७२८
       ४ ८ ३ ०७०२a  या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
       ४ ८ ३ ०७०२c  धिया देवा वसुविदा ॥ १७२९
       ४ ८ ३ ०७०३a  वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
       ४ ८ ३ ०७०३c  यद्वाँ रथो विभिष्पतात् ॥ १७३०

       ४ ८ ३ ०८०१a  उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
       ४ ८ ३ ०८०१c  येन तोकं च तनयं च धामहे ॥ १७३१
       ४ ८ ३ ०८०२a  उषो अद्येह गोमत्यश्वावति विभावरि ।
       ४ ८ ३ ०८०२c  रेवदस्मे व्युच्छ सूनृतावति ॥ १७३२
       ४ ८ ३ ०८०३a  युङ्क्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः ।
       ४ ८ ३ ०८०३c  अथा नो विश्वा सौभगान्या वह ॥ १७३३

       ४ ८ ३ ०९०१a  अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
       ४ ८ ३ ०९०१c  अर्वाग्रथँ समनसा नि यच्छतम् ॥ १७३४
       ४ ८ ३ ०९०२a  एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी ।
       ४ ८ ३ ०९०२c  उषर्बुधो वहन्तु सोमपीतये ॥ १७३५
       ४ ८ ३ ०९०३a  यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
       ४ ८ ३ ०९०३c  आ न ऊर्जं वहतमश्विना युवम् ॥ १७३६

       ४ ८ ३ १००१a  अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
       ४ ८ ३ १००१c  अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषँ स्तोतृभ्य आ भर ॥ १७३७
       ४ ८ ३ १००२a  अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
       ४ ८ ३ १००२c  अग्नी राये स्वाभुवँ स प्रीतो याति वार्यमिषँ स्तोतृभ्य आ भर ॥ १७३८
       ४ ८ ३ १००३a  सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
       ४ ८ ३ १००३c  समर्वन्तो रघुद्रुवः सँ सुजातासः सूरय इषँ स्तोतृभ्य आ भर ॥ १७३९

       ४ ८ ३ ११०१a  महे नो अद्य बोधयोषो राये दिवित्मती ।
       ४ ८ ३ ११०१c  यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४०
       ४ ८ ३ ११०२a  या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
       ४ ८ ३ ११०२c  सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४१
       ४ ८ ३ ११०३a  सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
       ४ ८ ३ ११०३c  यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ॥ १७४२

       ४ ८ ३ १२०१a  प्रति प्रियतमँ रथं वृशणं वसुवाहनम् ।
       ४ ८ ३ १२०१c  स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतँ हवम् ॥ १७४३
       ४ ८ ३ १२०२a  अत्यायातमश्विना तिरो विश्वा अहँ सना ।
       ४ ८ ३ १२०२c  दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतँ हवम् ॥ १७४४
       ४ ८ ३ १२०३a  आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।
       ४ ८ ३ १२०३c  रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतँ हवम् ॥ १७४५

       ४ ८ ३ १३०१a  अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
       ४ ८ ३ १३०१c  यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ १७४६
       ४ ८ ३ १३०२a  अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
       ४ ८ ३ १३०२c  समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ १७४७
       ४ ८ ३ १३०३a  यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
       ४ ८ ३ १३०३c  आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥ १७४८

       ४ ८ ३ १४०१a  इदँ श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
       ४ ८ ३ १४०१c  यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥ १७४९
       ४ ८ ३ १४०२a  रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
       ४ ८ ३ १४०२c  समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ १७५०
       ४ ८ ३ १४०३a  समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
       ४ ८ ३ १४०३c  न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ १७५१

       ४ ८ ३ १५०१a  आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
       ४ ८ ३ १५०१c  अर्वाञ्चा नूनँ रथ्येह यातं पीपिवाँसमश्विना घर्ममच्छ ॥ १७५२
       ४ ८ ३ १५०२a  न सँस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
       ४ ८ ३ १५०२c  दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥ १७५३
       ४ ८ ३ १५०३a  उता यातँ सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।
       ४ ८ ३ १५०३c  दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥ १७५४

       ४ ८ ३ १६०१a  एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
       ४ ८ ३ १६०१c  निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥ १७५५
       ४ ८ ३ १६०२a  उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
       ४ ८ ३ १६०२c  अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ १७५६
       ४ ८ ३ १६०३a  अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
       ४ ८ ३ १६०३c  इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ १७५७

       ४ ८ ३ १७०१a  अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा ।
       ४ ८ ३ १७०१c  आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥ १७५८
       ४ ८ ३ १७०२a  यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
       ४ ८ ३ १७०२c  अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ १७५९
       ४ ८ ३ १७०३a  अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
       ४ ८ ३ १७०३c  त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥ १७६०

       ४ ८ ३ १८०१a  प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
       ४ ८ ३ १८०१c  अच्छा वाजँ सहस्रिणम् ॥ १७६१
       ४ ८ ३ १८०२a  अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
       ४ ८ ३ १८०२c  हरिस्तुञ्जान आयुधा ॥ १७६२
       ४ ८ ३ १८०३a  स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
       ४ ८ ३ १८०३c  श्येनो न वँसु षीदति ॥ १७६३
       ४ ८ ३ १८०४a  स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
       ४ ८ ३ १८०४c  पुनान इन्दवा भर ॥ १७६४

                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad