सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । अष्टम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। अष्टम प्रपाठकः । तृतीयोऽर्धः ।।
४ ८ ३ ०१०१a अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ँ स्वाम् ।
४ ८ ३ ०१०१c कविर्विप्रेण ववृधे ॥ १७११
४ ८ ३ ०१०२a ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
४ ८ ३ ०१०२c अस्मिन्यज्ञे स्वध्वरे ॥ १७१२
४ ८ ३ ०१०३a स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
४ ८ ३ ०१०३c देवैरा सत्सि बर्हिषि ॥ १७१३
४ ८ ३ ०२०१a उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
४ ८ ३ ०२०१c नुदस्व याः परिस्पृधः ॥ १७१४
४ ८ ३ ०२०२a अया निजघ्निरोजसा रथसङ्गे धने हिते ।
४ ८ ३ ०२०२c स्तवा अबिभ्युषा हृदा ॥ १७१५
४ ८ ३ ०२०३a अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
४ ८ ३ ०२०३c रुज यस्त्वा पृतन्यति ॥ १७१६
४ ८ ३ ०२०४a तँ हिन्वन्ति मदच्युतँ हरिं नदीषु वाजिनम् ।
४ ८ ३ ०२०४c इन्दुमिन्द्राय मत्सरम् ॥ १७१७
४ ८ ३ ०३०१a आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
४ ८ ३ ०३०१c मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताँ इहि ॥ १७१८
४ ८ ३ ०३०२a वृत्रखादो वलँ रुजः पुरां दर्मो अपामजः ।
४ ८ ३ ०३०२c स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥ १७१९
४ ८ ३ ०३०३a गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव ।
४ ८ ३ ०३०३c प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ १७२०
४ ८ ३ ०४०१a यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
४ ८ ३ ०४०१c आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ १७२१
४ ८ ३ ०४०२a मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
४ ८ ३ ०४०२c आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥ १७२२
४ ८ ३ ०५०१a त्वमङ्ग प्र शुँसिषो देवः शविष्ठ मर्त्यम् ।
४ ८ ३ ०५०१c न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ १७२३
४ ८ ३ ०५०२a मा ते राधाँसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
४ ८ ३ ०५०२c विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ १७२४
४ ८ ३ ०६०१a प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
४ ८ ३ ०६०१c दिवो अदर्शि दुहिता ॥ १७२५
४ ८ ३ ०६०२a अश्वेव चित्रारुषी माता गवामृतावरी ।
४ ८ ३ ०६०२c सखा भूदश्विनोरुषाः ॥ १७२६
४ ८ ३ ०६०३a उत सखास्यश्विनोरुत माता गवामसि ।
४ ८ ३ ०६०३c उतोषो वस्व ईशिषे ॥ १७२७
४ ८ ३ ०७०१a एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः ।
४ ८ ३ ०७०१c स्तुषे वामश्विना बृहत् ॥ १७२८
४ ८ ३ ०७०२a या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
४ ८ ३ ०७०२c धिया देवा वसुविदा ॥ १७२९
४ ८ ३ ०७०३a वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
४ ८ ३ ०७०३c यद्वाँ रथो विभिष्पतात् ॥ १७३०
४ ८ ३ ०८०१a उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
४ ८ ३ ०८०१c येन तोकं च तनयं च धामहे ॥ १७३१
४ ८ ३ ०८०२a उषो अद्येह गोमत्यश्वावति विभावरि ।
४ ८ ३ ०८०२c रेवदस्मे व्युच्छ सूनृतावति ॥ १७३२
४ ८ ३ ०८०३a युङ्क्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः ।
४ ८ ३ ०८०३c अथा नो विश्वा सौभगान्या वह ॥ १७३३
४ ८ ३ ०९०१a अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
४ ८ ३ ०९०१c अर्वाग्रथँ समनसा नि यच्छतम् ॥ १७३४
४ ८ ३ ०९०२a एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी ।
४ ८ ३ ०९०२c उषर्बुधो वहन्तु सोमपीतये ॥ १७३५
४ ८ ३ ०९०३a यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
४ ८ ३ ०९०३c आ न ऊर्जं वहतमश्विना युवम् ॥ १७३६
४ ८ ३ १००१a अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
४ ८ ३ १००१c अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषँ स्तोतृभ्य आ भर ॥ १७३७
४ ८ ३ १००२a अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
४ ८ ३ १००२c अग्नी राये स्वाभुवँ स प्रीतो याति वार्यमिषँ स्तोतृभ्य आ भर ॥ १७३८
४ ८ ३ १००३a सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
४ ८ ३ १००३c समर्वन्तो रघुद्रुवः सँ सुजातासः सूरय इषँ स्तोतृभ्य आ भर ॥ १७३९
४ ८ ३ ११०१a महे नो अद्य बोधयोषो राये दिवित्मती ।
४ ८ ३ ११०१c यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४०
४ ८ ३ ११०२a या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
४ ८ ३ ११०२c सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४१
४ ८ ३ ११०३a सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
४ ८ ३ ११०३c यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ॥ १७४२
४ ८ ३ १२०१a प्रति प्रियतमँ रथं वृशणं वसुवाहनम् ।
४ ८ ३ १२०१c स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतँ हवम् ॥ १७४३
४ ८ ३ १२०२a अत्यायातमश्विना तिरो विश्वा अहँ सना ।
४ ८ ३ १२०२c दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतँ हवम् ॥ १७४४
४ ८ ३ १२०३a आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।
४ ८ ३ १२०३c रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतँ हवम् ॥ १७४५
४ ८ ३ १३०१a अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
४ ८ ३ १३०१c यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ १७४६
४ ८ ३ १३०२a अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
४ ८ ३ १३०२c समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ १७४७
४ ८ ३ १३०३a यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
४ ८ ३ १३०३c आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥ १७४८
४ ८ ३ १४०१a इदँ श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
४ ८ ३ १४०१c यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥ १७४९
४ ८ ३ १४०२a रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
४ ८ ३ १४०२c समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ १७५०
४ ८ ३ १४०३a समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
४ ८ ३ १४०३c न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ १७५१
४ ८ ३ १५०१a आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
४ ८ ३ १५०१c अर्वाञ्चा नूनँ रथ्येह यातं पीपिवाँसमश्विना घर्ममच्छ ॥ १७५२
४ ८ ३ १५०२a न सँस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
४ ८ ३ १५०२c दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥ १७५३
४ ८ ३ १५०३a उता यातँ सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।
४ ८ ३ १५०३c दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥ १७५४
४ ८ ३ १६०१a एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
४ ८ ३ १६०१c निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥ १७५५
४ ८ ३ १६०२a उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
४ ८ ३ १६०२c अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ १७५६
४ ८ ३ १६०३a अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
४ ८ ३ १६०३c इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ १७५७
४ ८ ३ १७०१a अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा ।
४ ८ ३ १७०१c आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥ १७५८
४ ८ ३ १७०२a यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
४ ८ ३ १७०२c अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ १७५९
४ ८ ३ १७०३a अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
४ ८ ३ १७०३c त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥ १७६०
४ ८ ३ १८०१a प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
४ ८ ३ १८०१c अच्छा वाजँ सहस्रिणम् ॥ १७६१
४ ८ ३ १८०२a अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
४ ८ ३ १८०२c हरिस्तुञ्जान आयुधा ॥ १७६२
४ ८ ३ १८०३a स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
४ ८ ३ १८०३c श्येनो न वँसु षीदति ॥ १७६३
४ ८ ३ १८०४a स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
४ ८ ३ १८०४c पुनान इन्दवा भर ॥ १७६४
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। अष्टम प्रपाठकः । तृतीयोऽर्धः ।।
४ ८ ३ ०१०१a अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ँ स्वाम् ।
४ ८ ३ ०१०१c कविर्विप्रेण ववृधे ॥ १७११
४ ८ ३ ०१०२a ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
४ ८ ३ ०१०२c अस्मिन्यज्ञे स्वध्वरे ॥ १७१२
४ ८ ३ ०१०३a स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
४ ८ ३ ०१०३c देवैरा सत्सि बर्हिषि ॥ १७१३
४ ८ ३ ०२०१a उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
४ ८ ३ ०२०१c नुदस्व याः परिस्पृधः ॥ १७१४
४ ८ ३ ०२०२a अया निजघ्निरोजसा रथसङ्गे धने हिते ।
४ ८ ३ ०२०२c स्तवा अबिभ्युषा हृदा ॥ १७१५
४ ८ ३ ०२०३a अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
४ ८ ३ ०२०३c रुज यस्त्वा पृतन्यति ॥ १७१६
४ ८ ३ ०२०४a तँ हिन्वन्ति मदच्युतँ हरिं नदीषु वाजिनम् ।
४ ८ ३ ०२०४c इन्दुमिन्द्राय मत्सरम् ॥ १७१७
४ ८ ३ ०३०१a आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
४ ८ ३ ०३०१c मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताँ इहि ॥ १७१८
४ ८ ३ ०३०२a वृत्रखादो वलँ रुजः पुरां दर्मो अपामजः ।
४ ८ ३ ०३०२c स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥ १७१९
४ ८ ३ ०३०३a गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव ।
४ ८ ३ ०३०३c प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ १७२०
४ ८ ३ ०४०१a यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
४ ८ ३ ०४०१c आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ १७२१
४ ८ ३ ०४०२a मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
४ ८ ३ ०४०२c आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥ १७२२
४ ८ ३ ०५०१a त्वमङ्ग प्र शुँसिषो देवः शविष्ठ मर्त्यम् ।
४ ८ ३ ०५०१c न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ १७२३
४ ८ ३ ०५०२a मा ते राधाँसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
४ ८ ३ ०५०२c विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ १७२४
४ ८ ३ ०६०१a प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
४ ८ ३ ०६०१c दिवो अदर्शि दुहिता ॥ १७२५
४ ८ ३ ०६०२a अश्वेव चित्रारुषी माता गवामृतावरी ।
४ ८ ३ ०६०२c सखा भूदश्विनोरुषाः ॥ १७२६
४ ८ ३ ०६०३a उत सखास्यश्विनोरुत माता गवामसि ।
४ ८ ३ ०६०३c उतोषो वस्व ईशिषे ॥ १७२७
४ ८ ३ ०७०१a एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः ।
४ ८ ३ ०७०१c स्तुषे वामश्विना बृहत् ॥ १७२८
४ ८ ३ ०७०२a या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
४ ८ ३ ०७०२c धिया देवा वसुविदा ॥ १७२९
४ ८ ३ ०७०३a वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
४ ८ ३ ०७०३c यद्वाँ रथो विभिष्पतात् ॥ १७३०
४ ८ ३ ०८०१a उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
४ ८ ३ ०८०१c येन तोकं च तनयं च धामहे ॥ १७३१
४ ८ ३ ०८०२a उषो अद्येह गोमत्यश्वावति विभावरि ।
४ ८ ३ ०८०२c रेवदस्मे व्युच्छ सूनृतावति ॥ १७३२
४ ८ ३ ०८०३a युङ्क्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः ।
४ ८ ३ ०८०३c अथा नो विश्वा सौभगान्या वह ॥ १७३३
४ ८ ३ ०९०१a अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
४ ८ ३ ०९०१c अर्वाग्रथँ समनसा नि यच्छतम् ॥ १७३४
४ ८ ३ ०९०२a एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी ।
४ ८ ३ ०९०२c उषर्बुधो वहन्तु सोमपीतये ॥ १७३५
४ ८ ३ ०९०३a यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
४ ८ ३ ०९०३c आ न ऊर्जं वहतमश्विना युवम् ॥ १७३६
४ ८ ३ १००१a अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
४ ८ ३ १००१c अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषँ स्तोतृभ्य आ भर ॥ १७३७
४ ८ ३ १००२a अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
४ ८ ३ १००२c अग्नी राये स्वाभुवँ स प्रीतो याति वार्यमिषँ स्तोतृभ्य आ भर ॥ १७३८
४ ८ ३ १००३a सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
४ ८ ३ १००३c समर्वन्तो रघुद्रुवः सँ सुजातासः सूरय इषँ स्तोतृभ्य आ भर ॥ १७३९
४ ८ ३ ११०१a महे नो अद्य बोधयोषो राये दिवित्मती ।
४ ८ ३ ११०१c यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४०
४ ८ ३ ११०२a या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
४ ८ ३ ११०२c सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४१
४ ८ ३ ११०३a सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
४ ८ ३ ११०३c यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ॥ १७४२
४ ८ ३ १२०१a प्रति प्रियतमँ रथं वृशणं वसुवाहनम् ।
४ ८ ३ १२०१c स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतँ हवम् ॥ १७४३
४ ८ ३ १२०२a अत्यायातमश्विना तिरो विश्वा अहँ सना ।
४ ८ ३ १२०२c दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतँ हवम् ॥ १७४४
४ ८ ३ १२०३a आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।
४ ८ ३ १२०३c रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतँ हवम् ॥ १७४५
४ ८ ३ १३०१a अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
४ ८ ३ १३०१c यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ १७४६
४ ८ ३ १३०२a अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
४ ८ ३ १३०२c समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ १७४७
४ ८ ३ १३०३a यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
४ ८ ३ १३०३c आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥ १७४८
४ ८ ३ १४०१a इदँ श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
४ ८ ३ १४०१c यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥ १७४९
४ ८ ३ १४०२a रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
४ ८ ३ १४०२c समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ १७५०
४ ८ ३ १४०३a समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
४ ८ ३ १४०३c न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ १७५१
४ ८ ३ १५०१a आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
४ ८ ३ १५०१c अर्वाञ्चा नूनँ रथ्येह यातं पीपिवाँसमश्विना घर्ममच्छ ॥ १७५२
४ ८ ३ १५०२a न सँस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
४ ८ ३ १५०२c दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥ १७५३
४ ८ ३ १५०३a उता यातँ सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।
४ ८ ३ १५०३c दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥ १७५४
४ ८ ३ १६०१a एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
४ ८ ३ १६०१c निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥ १७५५
४ ८ ३ १६०२a उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
४ ८ ३ १६०२c अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ १७५६
४ ८ ३ १६०३a अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
४ ८ ३ १६०३c इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ १७५७
४ ८ ३ १७०१a अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा ।
४ ८ ३ १७०१c आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥ १७५८
४ ८ ३ १७०२a यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
४ ८ ३ १७०२c अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ १७५९
४ ८ ३ १७०३a अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
४ ८ ३ १७०३c त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥ १७६०
४ ८ ३ १८०१a प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
४ ८ ३ १८०१c अच्छा वाजँ सहस्रिणम् ॥ १७६१
४ ८ ३ १८०२a अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
४ ८ ३ १८०२c हरिस्तुञ्जान आयुधा ॥ १७६२
४ ८ ३ १८०३a स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
४ ८ ३ १८०३c श्येनो न वँसु षीदति ॥ १७६३
४ ८ ३ १८०४a स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
४ ८ ३ १८०४c पुनान इन्दवा भर ॥ १७६४
।। इत्युत्तरार्चिकः ।।
।। इति सामवेदसंहिता समाप्ता ।।
No comments