Header Ads

  • Breaking News

    गजाननस्तोत्रम् ।। Astro Classes, Silvassa.

    गजाननस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।  देवर्षय ऊचुः ।।

    नमस्ते गजवक्‍त्राय गजाननसुरूपिणे ।
    पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥

    व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः ।
    अनादिगणनाथाय स्वानन्दावासिने नमः ॥ २॥

    रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै ।
    तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥

    सुकृतेः पुरुषस्यापि रूपिणे परमात्मने ।
    बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।४॥

    स्वसंवेद्याय देवाय योगाय गणपाय च ।
    शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥

    विनायकाय वीराय गजदैत्यस्य शत्रवे ।
    मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥

    देवरक्षकरायैव विघ्नेशाय नमो नमः ।
    वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥

    त्वयाऽयं निहतो दैत्यो गजनामा महाबलः ।
    ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ ८॥

    हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति ।
    स्वाहा-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥

    एवमुक्‍त्वा गणाधीश सर्वे देवर्षयस्ततः ।
    प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ १०॥

    कर्णौ सम्पीड्य गणप-चरणे शिरसो ध्वनिः ।
    मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥

    तानुवाच मदीया ये भक्‍ताः परमभाविताः ।
    तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥

    तेभ्योऽहं प्ररमप्रीतो दास्यामि मनसीप्सिताम् ।
    एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ १३॥

    एवमुक्‍त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः ।
    अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ १४॥

    ॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad