Header Ads

  • Breaking News

    एकाक्षरगणपतिकवचम् ।। Astro Classes, Silvassa.

    एकाक्षरगणपतिकवचम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।
    नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
    कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥

    पार्वत्युवाच ।
    भगवन् देवदेवेश लोकानुग्रहकारकः ।
    इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥

    एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा ।
    वदैतद्विधिवद्‍देव यदि ते वल्लभास्म्यहम् ॥ ३॥

    ईश्वर उवाच ।
    श्रृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् ।
    एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥ ४॥

    यस्य स्मरणमात्रेण न विघ्नाः प्रभवन्ति हि ।
    त्रिकालमेककालं वा ये पठन्ति सदा नराः ॥ ५॥

    तेषां क्वापि भयं नास्ति सङ्ग्रामे सङ्कटे गिरौ ।
    भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥ ६॥

    इदं कवचमज्ञात्वा यो जपेद् गणनायकम् ।
    न च सिद्धिमाप्नोति मूढो वर्षशतैरपि ॥ ७॥

    अघोरो मे यथा मन्त्रो मन्त्राणामुत्तमोत्तमः ।
    तथेदं कवचं देवि दुर्लभं भुवि मानवैः ॥ ८॥

    गोपनीयं प्रयत्नेन नाज्येयं यस्य कस्यचित् ।
    तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥ ९॥

    एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरितः ।
    त्रिष्टुप् छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥ १०॥

    गँ बीजं शक्तिरोङ्कारः सर्वकामार्थसिद्धये ।
    सर्वविघ्नविनाशाय विनियोगस्तु कीर्तितः ॥ ११॥

    ध्यानम् ।
    रक्ताम्भोजस्वरूपं लसदरुणसरोजाधिरूढं त्रिनेत्रं पाशं
    चैवाङ्कुशं वा वरदमभयदं बाहुभिर्धारयन्तम् ।
    शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं देवं
    चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥ १२॥

    कवचम् ।
    गणेशो मे शिरः पातु भालं पातु गजाननः ।
    नेत्रे गणपतिः पातु गजकर्णः श्रुती मम ॥ १३॥

    कपोलौ गणनाथस्तु घ्राणं गन्धर्वपूजितः ।
    मुखं मे सुमुखः पातु चिबुकं गिरिजासुतः ॥ १४॥

    जिह्वां पातु गणक्रीडो दन्तान् रक्षतु दुर्मुखः ।
    वाचं विनायकः पातु कष्टं पातु महोत्कटः ॥ १५॥

    स्कन्धौ पातु गजस्कन्धो बाहू मे विघ्ननाशनः ।
    हस्तौ रक्षतु हेरम्बो वक्षः पातु महाबलः ॥ १६॥

    हृदयं मे गणपतिरुदरं मे महोदरः ।
    नाभि गम्भीरहृदयः पृष्ठं पातु सुरप्रियः ॥ १७॥

    कटिं मे विकटः पातु गुह्यं मे गुहपूजितः ।
    ऊरु मे पातु कौमारं जानुनी च गणाधिपः ॥ १८॥

    जङ्घे गजप्रदः पातु गुल्फौ मे धूर्जटिप्रियः ।
    चरणौ दुर्जयः पातुर्साङ्गं गणनायकः ॥ १९॥

    आमोदो मेऽग्रतः पातु प्रमोदः पातु पृष्ठतः ।
    दक्षिणे पातु सिद्धिशो वामे विघ्नधरार्चितः ॥ २०॥

    प्राच्यां रक्षतु मां नित्यं चिन्तामणिविनायकः ।
    आग्नेयां वक्रतुण्डो मे दक्षिणस्यामुमासुतः ॥ २१॥

    नैऋत्यां सर्वविघ्नेशः पातु नित्यं गणेश्वरः ।
    प्रतीच्यां सिद्धिदः पातु वायव्यां गजकर्णकः ॥ २२॥

    कौबेर्यां सर्वसिद्धिशः ईशान्यामीशनन्दनः ।
    ऊर्ध्वं विनायकः पातु अधो मूषकवाहनः ॥ २३॥

    दिवा गोक्षीरधवलः पातु नित्यं गजाननः ।
    रात्रौ पातु गणक्रीडः सन्ध्योः सुरवन्दितः ॥ २४॥

    पाशाङ्कुशाभयकरः सर्वतः पातु मां सदा ।
    ग्रहभूतपिशाचेभ्यः पातु नित्यं गजाननः ॥ २५॥

    सत्वं रजस्तमो वाचं बुद्धिं ज्ञानं स्मृतिं दयाम् ।
    धर्मचतुर्विधं लक्ष्मीं लज्जां कीर्तिं कुलं वपुः ॥ २६॥

    धनं धान्यं गृहं दारान् पौत्रान् सखींस्तथा ।
    एकदन्तोऽवतु श्रीमान् सर्वतः शङ्करात्मजः ॥ २७॥

    सिद्धिदं कीर्तिदं देवि प्रपठेन्नियतः शुचिः ।
    एककालं द्विकालं वापि भक्तिमान् ॥ २८॥

    न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ।
    सर्वपापविनिर्मुक्तो जायते भुवि मानवः ॥ २९॥

    यं यं कामयते नित्यं सुदुर्लभमनोरथम् ।
    तं तं प्राप्नोति सकलं षण्मासान्नात्र संशयः ॥ ३०॥

    मोहनस्तम्भनाकर्षमारणोच्चाटनं वशम् ।
    स्मरणादेव जायन्ते नात्र कार्या विचारणा ॥ ३१॥

    सर्वविघ्नहरं देवं ग्रहपीडानिवारणम् ।
    सर्वशत्रुक्षयकरं सर्वापत्तिनिवारणम् ॥ ३२॥

    धृत्वेदं कवचं देवि यो जपेन्मन्त्रमुत्तमम् ।
    न वाच्यते स विघ्नौघैः कदाचिदपि कुत्रचित् ॥ ३३॥

    भूर्जे लिखित्वा विधिवद्धारयेद्यो नरः शुचिः ।
    एकबाहो शिरः कण्ठे पूजयित्वा गणाधिपम् ॥ ३४॥

    एकाक्षरस्य मन्त्रस्य कवचं देवि दुर्लभम् ।
    यो धारयेन्महेशानि न विघ्नैरभिभूयते ॥ ३५॥

    गणेशहृदयं नाम कवचं सर्वसिद्धिदम् ।
    पठेद्वा पाठयेद्वापि तस्य सिद्धिः करे स्थिता ॥ ३६॥

    न प्रकाश्यं महेशानि कवचं यत्र कुत्रचित् ।
    दातव्यं भक्तियुक्ताय गुरुदेवपराय च ॥ ३७॥

    ॥ इति श्रीरुद्रयामले एकाक्षरगणपतिकवचं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad