Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - २. सूक्त – २६, २७, २८, २९ एवं ३०. Astro Classes, Silvassa.



    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – २६.

    ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत्।
    सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम्॥ २.०२६.०१
    यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये।
    हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे॥ २.०२६.०२
    स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः।
    देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम्॥ २.०२६.०३
    यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः।
    उरुष्यतीमंहसो रक्षती रिषोंऽहोश्चिदस्मा उरुचक्रिरद्भुतः॥ २.०२६.०४

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – २७.

    इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि।
    शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः॥ २.०२७.०१
    इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त।
    आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः॥ २.०२७.०२
    त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः।
    अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति॥ २.०२७.०३
    धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः।
    दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि॥ २.०२७.०४
    विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु।
    युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम्॥ २.०२७.०५
    सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति।
    तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म॥ २.०२७.०६
    पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः।
    बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः॥ २.०२७.०७
    तिस्रो भूमीर्धारयन्त्रीँरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम्।
    ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु॥ २.०२७.०८
    त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः।
    अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय॥ २.०२७.०९
    त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः।
    शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा॥ २.०२७.१०
    न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा।
    पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम्॥ २.०२७.११
    यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः।
    स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः॥ २.०२७.१२
    शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः।
    नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ॥ २.०२७.१३
    अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः।
    उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः॥ २.०२७.१४
    उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन्।
    उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै॥ २.०२७.१५
    या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः।
    अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्स्याम॥ २.०२७.१६
    माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः।
    मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः॥ २.०२७.१७

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – २८.

    इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना।
    अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः॥ २.०२८.०१
    तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः।
    उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून्॥ २.०२८.०२
    तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः।
    यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः॥ २.०२८.०३
    प्र सीमादित्यो असृजद्विधर्ताँ ऋतं सिन्धवो वरुणस्य यन्ति।
    न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन्॥ २.०२८.०४
    वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य।
    मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः॥ २.०२८.०५
    अपो सु म्यक्ष वरुण भियसं मत्सम्राळृतावोऽनु मा गृभाय।
    दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे॥ २.०२८.०६
    मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति।
    मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः॥ २.०२८.०७
    नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम।
    त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि॥ २.०२८.०८
    पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम्।
    अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि॥ २.०२८.०९
    यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह।
    स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान्॥ २.०२८.१०
    माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः।
    मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः॥ २.०२८.११

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – २९.

    धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः।
    शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाँ अवसे हुवे वः॥ २.०२९.०१
    यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत।
    अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च॥ २.०२९.०२
    किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन।
    यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात॥ २.०२९.०३
    हये देवा यूयमिदापयः स्थ ते मृळत नाधमानाय मह्यम्।
    मा वो रथो मध्यमवाळृते भून्मा युष्मावत्स्वापिषु श्रमिष्म॥ २.०२९.०४
    प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास।
    आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट॥ २.०२९.०५
    अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम्।
    त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः॥ २.०२९.०६
    माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः।
    मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः॥ २.०२९.०७

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २.  सूक्त – ३०.

    ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः।
    अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम्॥ २.०३०.०१
    यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच।
    पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम्॥ २.०३०.०२
    ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार।
    मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः॥ २.०३०.०३
    बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान्।
    यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र॥ २.०३०.०४
    अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः।
    तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिन्द्र गोनाम्॥ २.०३०.०५
    प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ।
    इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम्॥ २.०३०.०६
    न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम्।
    यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत्॥ २.०३०.०७
    सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून्।
    त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम्॥ २.०३०.०८
    यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य।
    बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन्॥ २.०३०.०९
    अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि।
    ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि॥ २.०३०.१०
    तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम्।
    यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे॥ २.०३०.११

    No comments

    Post Top Ad

    Post Bottom Ad