Header Ads

  • Breaking News

    एकदन्तशरणागतिस्तोत्रम् ।। Astro Classes, Silvassa.

    एकदन्तशरणागतिस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।  देवर्षय ऊचुः ।।
    सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।
    अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥

    अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ।
    हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥

    समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् ।
    सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥

    स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् ।
    स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ४॥

    त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम् ।
    तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ५॥

    स्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् ।
    भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ६॥

    ततस्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै ।
    समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ७॥

    तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् ।
    अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ८॥

    ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम् ।
    सुसात्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरण व्रजामः ॥ ९॥

    तदेव स्वप्नं तपसा गणेश सुसिद्धरूपं विविधं बभूव ।
    सदैकरूपं कृपया च तेऽद्य तमेकदन्तं शरणं व्रजामः ॥ १०॥

    त्वदाज्ञया तेन त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् ।
    विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ ११॥

    तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन ।
    बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १२॥

    सदेव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।
    धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १३॥

    त्वदाज्ञया भान्ति ग्रहाश्च सर्वे  प्रकाशरूपाणि विभान्ति खे वै ॥

    भ्रमन्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजामः ॥ १४॥

    त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।
    त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १५॥

    यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयापः प्रवहन्ति नद्यः ।
    स्वतीर्थसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः॥ १६॥

    यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलानि नित्यम् ।
    यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १७॥

    यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च कामः ।
    यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ १८॥

    यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थः ।
    यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ १९॥

    यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति ।
    अनन्तरूपं हृदि बोधकं यस्तमेकदन्तं शरणं व्रजामः ॥ २०॥

    सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवनेन स्तौति ।
    अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २१॥

    गृत्समद उवाच ।
    एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ॥

    तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २२॥

    स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ॥

    एकदन्तो महाभागो देवर्षीन् भक्तवत्सलः ॥ २३॥

    एकदन्त उवाच ।
    स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः किल ।
    वरदं भो वृणुत वो दास्यामि मनसीप्सितम् ॥ २४॥

    भवत्कृतं मदीयं यत्स्तोत्रं प्रीतिप्रदं च तत् ।
    भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २५॥

    यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
    पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २६ ।
    गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ।
    भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २७॥

    मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।
    पठतां श्रृण्वतां नॄणां भवेच्च बन्धहीनताम् ॥ २८॥

    एकविंशतिवारं यः श्लोकानेवैकविंशतीन् ।
    पठेच्च हृदि मां स्मृत्वा दिनानि त्वेकविंशतिः ॥ २९॥

    न तस्य दुर्लभं किञ्चित्रिषु लोकेषु वै भवेत् ।
    असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३०॥

    नित्यं यः पठति स्तोत्रं ब्रह्मभूतः स वै नरः ।
    तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३१॥

    इति श्रीमुद्गलपुराणे एकदन्तशरणागतिस्तोत्रं सम्पूर्णम् ।

    No comments

    Post Top Ad

    Post Bottom Ad