ऋग्वेदः - मण्डल - ३. सूक्त – ३६, ३७, ३८, ३९ एवं ४०. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ३६.
इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः।
सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत्॥ ३.०३६.०१
इन्द्राय सोमाः प्रदिवो विदाना
ऋभुर्येभिर्वृषपर्वा विहायाः।
प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब
वृषधूतस्य वृष्णः॥ ३.०३६.०२
पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा
उतेमे।
यथापिबः पूर्व्याँ इन्द्र सोमाँ एवा पाहि पन्यो
अद्या नवीयान्॥ ३.०३६.०३
महाँ अमत्रो वृजने विरप्श्युग्रं शवः पत्यते
धृष्ण्वोजः।
नाह विव्याच पृथिवी चनैनं यत्सोमासो
हर्यश्वममन्दन्॥ ३.०३६.०४
महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः
काव्येन।
इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते
दक्षिणा अस्य पूर्वीः॥ ३.०३६.०५
प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं
रथ्येव जग्मुः।
अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति
दुग्धो अंशुः॥ ३.०३६.०६
समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं
भरन्तः।
अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति
धारया पवित्रैः॥ ३.०३६.०७
ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना
पुरूणि।
अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वाँ
अवृणीत सोमम्॥ ३.०३६.०८
आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा
वसुपतिं वसूनाम्।
इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं
तद्धर्यश्व प्र यन्धि॥ ३.०३६.०९
अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो
विश्ववारस्य भूरेः।
अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत
इन्द्र शिप्रिन्॥ ३.०३६.१०
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं
वाजसातौ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम्॥ ३.०३६.११
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ३७.
वार्त्रहत्याय शवसे पृतनाषाह्याय च।
इन्द्र त्वा वर्तयामसि॥ ३.०३७.०१
अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो।
इन्द्र कृण्वन्तु वाघतः॥ ३.०३७.०२
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे।
इन्द्राभिमातिषाह्ये॥ ३.०३७.०३
पुरुष्टुतस्य धामभिः शतेन महयामसि।
इन्द्रस्य चर्षणीधृतः॥ ३.०३७.०४
इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे।
भरेषु वाजसातये॥ ३.०३७.०५
वाजेषु सासहिर्भव त्वामीमहे शतक्रतो।
इन्द्र वृत्राय हन्तवे॥ ३.०३७.०६
द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च।
इन्द्र साक्ष्वाभिमातिषु॥ ३.०३७.०७
शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्।
इन्द्र सोमं शतक्रतो॥ ३.०३७.०८
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु।
इन्द्र तानि त आ वृणे॥ ३.०३७.०९
अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व
दुष्टरम्।
उत्ते शुष्मं तिरामसि॥ ३.०३७.१०
अर्वावतो न आ गह्यथो शक्र परावतः।
उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि॥ ३.०३७.११
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ३८.
अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो
जिहानः।
अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे
सुमेधाः॥ ३.०३८.०१
इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत
द्याम्।
इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि
ग्मन्॥ ३.०३८.०२
नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी
समञ्जन्।
सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते
धायसे धुः॥ ३.०३८.०३
आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति
स्वरोचिः।
महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि
तस्थौ॥ ३.०३८.०४
असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति
पूर्वीः।
दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना
प्रदिवो दधाथे॥ ३.०३८.०५
त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः
सदांसि।
अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वाँ अपि
वायुकेशान्॥ ३.०३८.०६
तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे
सक्म्यं गोः।
अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे
रूपमस्मिन्॥ ३.०३८.०७
तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं
यामशिश्रेत्।
आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि
वव्रे॥ ३.०३८.०८
युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि
णः स्यातम्।
गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति
मायिनः कृतानि॥ ३.०३८.०९
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं
वाजसातौ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम्॥ ३.०३८.१०
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ३९.
इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं
स्तोमतष्टा जिगाति।
या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते
विद्धि तस्य॥ ३.०३९.०१
दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे
शस्यमाना।
भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा
पित्र्या धीः॥ ३.०३९.०२
यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा
ह्यस्थात्।
वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न
एता॥ ३.०३९.०३
नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो
गोषु योधाः।
इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे
दंसनावान्॥ ३.०३९.०४
सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा
अनुग्मन्।
सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद
तमसि क्षियन्तम्॥ ३.०३९.०५
इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद
शफवन्नमे गोः।
गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे
दक्षिणावान्॥ ३.०३९.०६
ज्योतिर्वृणीत तमसो विजानन्नारे स्याम
दुरितादभीके।
इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र
पुरुतमस्य कारोः॥ ३.०३९.०७
ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम
दुरितस्य भूरेः।
भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो
बर्हणावत्॥ ३.०३९.०८
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम्॥ ३.०३९.०९
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४०.
इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे।
स पाहि मध्वो अन्धसः॥ ३.०४०.०१
इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत।
पिबा वृषस्व तातृपिम्॥ ३.०४०.०२
इन्द्र प्र णो धितावानं यज्ञं
विश्वेभिर्देवेभिः।
तिर स्तवान विश्पते॥ ३.०४०.०३
इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते।
क्षयं चन्द्रास इन्दवः॥ ३.०४०.०४
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम्।
तव द्युक्षास इन्दवः॥ ३.०४०.०५
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे।
इन्द्र त्वादातमिद्यशः॥ ३.०४०.०६
अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता।
पीत्वी सोमस्य वावृधे॥ ३.०४०.०७
अर्वावतो न आ गहि परावतश्च वृत्रहन्।
इमा जुषस्व नो गिरः॥ ३.०४०.०८
यदन्तरा परावतमर्वावतं च हूयसे।
इन्द्रेह तत आ गहि॥ ३.०४०.०९
No comments