Header Ads

  • Breaking News

    अथ श्री भवान्याष्टकम् (भवानी अष्टक स्तोत्रम्) ।। Astro Classes, Silvassa.

    अथ श्री भवान्याष्टकम् (भवानी अष्टक स्तोत्रम्) ।। Astro Classes, Silvassa.
      
    न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता ।
    न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १॥

    भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः ।
    कुसंसारपाशप्रबद्धः सदाहं  गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २॥

    न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
    न जानामि पूजां न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ३॥

    न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित् ।
    न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ४॥

    कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः ।
    कुदृष्टिः कुवाक्यप्रबन्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ५॥

    प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित् ।
    न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ६॥

    विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये ।
    अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ७॥

    अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः ।
    विपत्तौ प्रविष्टः प्रनष्टः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ८॥

    ।। इति श्रीमदादिशङ्कराचार्य विरचिता भवान्यष्टकं समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad