Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - ०१, ०२, ०३, ०४, ०५, ०६, ०७, ०८, ०९ and १०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०१.

    अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।

    होतारं रत्नधातमम्॥ १.००१.०१

    अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत।

    स देवाँ एह वक्षति॥ १.००१.०२

    अग्निना रयिमश्नवत्पोषमेव दिवेदिवे।

    यशसं वीरवत्तमम्॥ १.००१.०३

    अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि।

    स इद्देवेषु गच्छति॥ १.००१.०४

    अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः।

    देवो देवेभिरा गमत्॥ १.००१.०५

    यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि।

    तवेत्तत्सत्यमङ्गिरः॥ १.००१.०६

    उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्।

    नमो भरन्त एमसि॥ १.००१.०७

    राजन्तमध्वराणां गोपामृतस्य दीदिविम्।

    वर्धमानं स्वे दमे॥ १.००१.०८

    स नः पितेव सूनवेऽग्ने सूपायनो भव।

    सचस्वा नः स्वस्तये॥ १.००१.०९



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०२.


    वायवा याहि दर्शतेमे सोमा अरंकृताः।

    तेषां पाहि श्रुधी हवम्॥ १.००२.०१

    वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः।

    सुतसोमा अहर्विदः॥ १.००२.०२

    वायो तव प्रपृञ्चती धेना जिगाति दाशुषे।

    उरूची सोमपीतये॥ १.००२.०३

    इन्द्रवायू इमे सुता उप प्रयोभिरा गतम्।

    इन्दवो वामुशन्ति हि॥ १.००२.०४

    वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू।

    तावा यातमुप द्रवत्॥ १.००२.०५

    वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम्।

    मक्ष्वित्था धिया नरा॥ १.००२.०६

    मित्रं हुवे पूतदक्षं वरुणं च रिशादसम्।

    धियं घृताचीं साधन्ता॥ १.००२.०७

    ऋतेन मित्रावरुणावृतावृधावृतस्पृशा।

    क्रतुं बृहन्तमाशाथे॥ १.००२.०८

    कवी नो मित्रावरुणा तुविजाता उरुक्षया।

    दक्षं दधाते अपसम्॥ १.००२.०९



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०३.


    अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती।

    पुरुभुजा चनस्यतम्॥ १.००३.०१

    अश्विना पुरुदंससा नरा शवीरया धिया।

    धिष्ण्या वनतं गिरः॥ १.००३.०२

    दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः।

    आ यातं रुद्रवर्तनी॥ १.००३.०३

    इन्द्रा याहि चित्रभानो सुता इमे त्वायवः।

    अण्वीभिस्तना पूतासः॥ १.००३.०४

    इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः।

    उप ब्रह्माणि वाघतः॥ १.००३.०५

    इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः।

    सुते दधिष्व नश्चनः॥ १.००३.०६

    ओमासश्चर्षणीधृतो विश्वे देवास आ गत।

    दाश्वांसो दाशुषः सुतम्॥ १.००३.०७

    विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः।

    उस्रा इव स्वसराणि॥ १.००३.०८

    विश्वे देवासो अस्रिध एहिमायासो अद्रुहः।

    मेधं जुषन्त वह्नयः॥ १.००३.०९

    पावका नः सरस्वती वाजेभिर्वाजिनीवती।

    यज्ञं वष्टु धियावसुः॥ १.००३.१०

    चोदयित्री सूनृतानां चेतन्ती सुमतीनाम्।

    यज्ञं दधे सरस्वती॥ १.००३.११

    महो अर्णः सरस्वती प्र चेतयति केतुना।

    धियो विश्वा वि राजति॥ १.००३.१२



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०४.


    सुरूपकृत्नुमूतये सुदुघामिव गोदुहे।

    जुहूमसि द्यविद्यवि॥ १.००४.०१

    उप नः सवना गहि सोमस्य सोमपाः पिब।

    गोदा इद्रेवतो मदः॥ १.००४.०२

    अथा ते अन्तमानां विद्याम सुमतीनाम्।

    मा नो अति ख्य आ गहि॥ १.००४.०३

    परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम्।

    यस्ते सखिभ्य आ वरम्॥ १.००४.०४

    उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत।

    दधाना इन्द्र इद्दुवः॥ १.००४.०५

    उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः।

    स्यामेदिन्द्रस्य शर्मणि॥ १.००४.०६

    एमाशुमाशवे भर यज्ञश्रियं नृमादनम्।

    पतयन्मन्दयत्सखम्॥ १.००४.०७

    अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः।

    प्रावो वाजेषु वाजिनम्॥ १.००४.०८

    तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो।

    धनानामिन्द्र सातये॥ १.००४.०९

    यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा।

    तस्मा इन्द्राय गायत॥ १.००४.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०५.


    आ त्वेता नि षीदतेन्द्रमभि प्र गायत।

    सखायः स्तोमवाहसः॥ १.००५.०१

    पुरूतमं पुरूणामीशानं वार्याणाम्।

    इन्द्रं सोमे सचा सुते॥ १.००५.०२

    स घा नो योग आ भुवत्स राये स पुरंध्याम्।

    गमद्वाजेभिरा स नः॥ १.००५.०३

    यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः।

    तस्मा इन्द्राय गायत॥ १.००५.०४

    सुतपाव्ने सुता इमे शुचयो यन्ति वीतये।

    सोमासो दध्याशिरः॥ १.००५.०५

    त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः।

    इन्द्र ज्यैष्ठ्याय सुक्रतो॥ १.००५.०६

    आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः।

    शं ते सन्तु प्रचेतसे॥ १.००५.०७

    त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो।

    त्वां वर्धन्तु नो गिरः॥ १.००५.०८

    अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम्।

    यस्मिन्विश्वानि पौंस्या॥ १.००५.०९

    मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः।

    ईशानो यवया वधम्॥ १.००५.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०६.


    युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः।

    रोचन्ते रोचना दिवि॥ १.००६.०१

    युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे।

    शोणा धृष्णू नृवाहसा॥ १.००६.०२

    केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे।

    समुषद्भिरजायथाः॥ १.००६.०३

    आदह स्वधामनु पुनर्गर्भत्वमेरिरे।

    दधाना नाम यज्ञियम्॥ १.००६.०४

    वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः।

    अविन्द उस्रिया अनु॥ १.००६.०५

    देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः।

    महामनूषत श्रुतम्॥ १.००६.०६

    इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा।

    मन्दू समानवर्चसा॥ १.००६.०७

    अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति।

    गणैरिन्द्रस्य काम्यैः॥ १.००६.०८

    अतः परिज्मन्ना गहि दिवो वा रोचनादधि।

    समस्मिन्नृञ्जते गिरः॥ १.००६.०९

    इतो वा सातिमीमहे दिवो वा पार्थिवादधि।

    इन्द्रं महो वा रजसः॥ १.००६.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०७.


    इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः।

    इन्द्रं वाणीरनूषत॥ १.००७.०१

    इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा।

    इन्द्रो वज्री हिरण्ययः॥ १.००७.०२

    इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि।

    वि गोभिरद्रिमैरयत्॥ १.००७.०३

    इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च।

    उग्र उग्राभिरूतिभिः॥ १.००७.०४

    इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे।

    युजं वृत्रेषु वज्रिणम्॥ १.००७.०५

    स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि।

    अस्मभ्यमप्रतिष्कुतः॥ १.००७.०६

    तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः।

    न विन्धे अस्य सुष्टुतिम्॥ १.००७.०७

    वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा।

    ईशानो अप्रतिष्कुतः॥ १.००७.०८

    य एकश्चर्षणीनां वसूनामिरज्यति।

    इन्द्रः पञ्च क्षितीनाम्॥ १.००७.०९

    इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः।

    अस्माकमस्तु केवलः॥ १.००७.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०८.


    एन्द्र सानसिं रयिं सजित्वानं सदासहम्।

    वर्षिष्ठमूतये भर॥ १.००८.०१

    नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै।

    त्वोतासो न्यर्वता॥ १.००८.०२

    इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि।

    जयेम सं युधि स्पृधः॥ १.००८.०३

    वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम्।

    सासह्याम पृतन्यतः॥ १.००८.०४

    महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे।

    द्यौर्न प्रथिना शवः॥ १.००८.०५

    समोहे वा य आशत नरस्तोकस्य सनितौ।

    विप्रासो वा धियायवः॥ १.००८.०६

    यः कुक्षिः सोमपातमः समुद्र इव पिन्वते।

    उर्वीरापो न काकुदः॥ १.००८.०७

    एवा ह्यस्य सूनृता विरप्शी गोमती मही।

    पक्वा शाखा न दाशुषे॥ १.००८.०८

    एवा हि ते विभूतय ऊतय इन्द्र मावते।

    सद्यश्चित्सन्ति दाशुषे॥ १.००८.०९

    एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या।

    इन्द्राय सोमपीतये॥ १.००८.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ०९.


    इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः।

    महाँ अभिष्टिरोजसा॥ १.००९.०१

    एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने।

    चक्रिं विश्वानि चक्रये॥ १.००९.०२

    मत्स्वा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे।

    सचैषु सवनेष्वा॥ १.००९.०३

    असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत।

    अजोषा वृषभं पतिम्॥ १.००९.०४

    सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्।

    असदित्ते विभु प्रभु॥ १.००९.०५

    अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः।

    तुविद्युम्न यशस्वतः॥ १.००९.०६

    सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।

    विश्वायुर्धेह्यक्षितम्॥ १.००९.०७

    अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्।

    इन्द्र ता रथिनीरिषः॥ १.००९.०८

    वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्।

    होम गन्तारमूतये॥ १.००९.०९

    सुतेसुते न्योकसे बृहद्बृहत एदरिः।

    इन्द्राय शूषमर्चति॥ १.००९.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०.


    गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः।

    ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे॥ १.०१०.०१

    यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम्।

    तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति॥ १.०१०.०२

    युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा।

    अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर॥ १.०१०.०३

    एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव।

    ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय॥ १.०१०.०४

    उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे।

    शक्रो यथा सुतेषु णो रारणत्सख्येषु च॥ १.०१०.०५

    तमित्सखित्व ईमहे तं राये तं सुवीर्ये।

    स शक्र उत नः शकदिन्द्रो वसु दयमानः॥ १.०१०.०६

    सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः।

    गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः॥ १.०१०.०७

    नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः।

    जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि॥ १.०१०.०८

    आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः।

    इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम्॥ १.०१०.०९

    विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम्।

    वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम्॥ १.०१०.१०

    आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब।

    नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम्॥ १.०१०.११

    परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः।

    वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः॥ १.०१०.१२

    No comments

    Post Top Ad

    Post Bottom Ad