Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - ११, १२, १३, १४, १५, १६, १७, १८, १९ and २०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ११.

    इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः।

    रथीतमं रथीनां वाजानां सत्पतिं पतिम्॥ १.०११.०१

    सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते।

    त्वामभि प्र णोनुमो जेतारमपराजितम्॥ १.०११.०२

    पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः।

    यदी वाजस्य गोमतः स्तोतृभ्यो मंहते मघम्॥ १.०११.०३

    पुरां भिन्दुर्युवा कविरमितौजा अजायत।

    इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः॥ १.०११.०४

    त्वं वलस्य गोमतोऽपावरद्रिवो बिलम्।

    त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः॥ १.०११.०५

    तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन्।

    उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः॥ १.०११.०६

    मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः।

    विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर॥ १.०११.०७

    इन्द्रमीशानमोजसाभि स्तोमा अनूषत।

    सहस्रं यस्य रातय उत वा सन्ति भूयसीः॥ १.०११.०८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १२.


    अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्।

    अस्य यज्ञस्य सुक्रतुम्॥ १.०१२.०१

    अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम्।

    हव्यवाहं पुरुप्रियम्॥ १.०१२.०२

    अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे।

    असि होता न ईड्यः॥ १.०१२.०३

    ताँ उशतो वि बोधय यदग्ने यासि दूत्यम्।

    देवैरा सत्सि बर्हिषि॥ १.०१२.०४

    घृताहवन दीदिवः प्रति ष्म रिषतो दह।

    अग्ने त्वं रक्षस्विनः॥ १.०१२.०५

    अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा।

    हव्यवाड्जुह्वास्यः॥ १.०१२.०६

    कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे।

    देवममीवचातनम्॥ १.०१२.०७

    यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति।

    तस्य स्म प्राविता भव॥ १.०१२.०८

    यो अग्निं देववीतये हविष्माँ आविवासति।

    तस्मै पावक मृळय॥ १.०१२.०९

    स नः पावक दीदिवोऽग्ने देवाँ इहा वह।

    उप यज्ञं हविश्च नः॥ १.०१२.१०

    स नः स्तवान आ भर गायत्रेण नवीयसा।

    रयिं वीरवतीमिषम्॥ १.०१२.११

    अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः।

    इमं स्तोमं जुषस्व नः॥ १.०१२.१२



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १३.


    सुसमिद्धो न आ वह देवाँ अग्ने हविष्मते।

    होतः पावक यक्षि च॥ १.०१३.०१

    मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे।

    अद्या कृणुहि वीतये॥ १.०१३.०२

    नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये।

    मधुजिह्वं हविष्कृतम्॥ १.०१३.०३

    अग्ने सुखतमे रथे देवाँ ईळित आ वह।

    असि होता मनुर्हितः॥ १.०१३.०४

    स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः।

    यत्रामृतस्य चक्षणम्॥ १.०१३.०५

    वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः।

    अद्या नूनं च यष्टवे॥ १.०१३.०६

    नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये।

    इदं नो बर्हिरासदे॥ १.०१३.०७

    ता सुजिह्वा उप ह्वये होतारा दैव्या कवी।

    यज्ञं नो यक्षतामिमम्॥ १.०१३.०८

    इळा सरस्वती मही तिस्रो देवीर्मयोभुवः।

    बर्हिः सीदन्त्वस्रिधः॥ १.०१३.०९

    इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये।

    अस्माकमस्तु केवलः॥ १.०१३.१०

    अव सृजा वनस्पते देव देवेभ्यो हविः।

    प्र दातुरस्तु चेतनम्॥ १.०१३.११

    स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे।

    तत्र देवाँ उप ह्वये॥ १.०१३.१२



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४.


    ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये।

    देवेभिर्याहि यक्षि च॥ १.०१४.०१

    आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः।

    देवेभिरग्न आ गहि॥ १.०१४.०२

    इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम्।

    आदित्यान्मारुतं गणम्॥ १.०१४.०३

    प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः।

    द्रप्सा मध्वश्चमूषदः॥ १.०१४.०४

    ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः।

    हविष्मन्तो अरंकृतः॥ १.०१४.०५

    घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः।

    आ देवान्सोमपीतये॥ १.०१४.०६

    तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि।

    मध्वः सुजिह्व पायय॥ १.०१४.०७

    ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया।

    मधोरग्ने वषट्कृति॥ १.०१४.०८

    आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः।

    विप्रो होतेह वक्षति॥ १.०१४.०९

    विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना।

    पिबा मित्रस्य धामभिः॥ १.०१४.१०

    त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि।

    सेमं नो अध्वरं यज॥ १.०१४.११

    युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः।

    ताभिर्देवाँ इहा वह॥ १.०१४.१२



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १५.


    इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः।

    मत्सरासस्तदोकसः॥ १.०१५.०१

    मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन।

    यूयं हि ष्ठा सुदानवः॥ १.०१५.०२

    अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना।

    त्वं हि रत्नधा असि॥ १.०१५.०३

    अग्ने देवाँ इहा वह सादया योनिषु त्रिषु।

    परि भूष पिब ऋतुना॥ १.०१५.०४

    ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु।

    तवेद्धि सख्यमस्तृतम्॥ १.०१५.०५

    युवं दक्षं धृतव्रत मित्रावरुण दूळभम्।

    ऋतुना यज्ञमाशाथे॥ १.०१५.०६

    द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे।

    यज्ञेषु देवमीळते॥ १.०१५.०७

    द्रविणोदा ददातु नो वसूनि यानि शृण्विरे।

    देवेषु ता वनामहे॥ १.०१५.०८

    द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत।

    नेष्ट्रादृतुभिरिष्यत॥ १.०१५.०९

    यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे।

    अध स्मा नो ददिर्भव॥ १.०१५.१०

    अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता।

    ऋतुना यज्ञवाहसा॥ १.०१५.११

    गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि।

    देवान्देवयते यज॥ १.०१५.१२



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १६.


    आ त्वा वहन्तु हरयो वृषणं सोमपीतये।

    इन्द्र त्वा सूरचक्षसः॥ १.०१६.०१

    इमा धाना घृतस्नुवो हरी इहोप वक्षतः।

    इन्द्रं सुखतमे रथे॥ १.०१६.०२

    इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे।

    इन्द्रं सोमस्य पीतये॥ १.०१६.०३

    उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः।

    सुते हि त्वा हवामहे॥ १.०१६.०४

    सेमं नः स्तोममा गह्युपेदं सवनं सुतम्।

    गौरो न तृषितः पिब॥ १.०१६.०५

    इमे सोमास इन्दवः सुतासो अधि बर्हिषि।

    ताँ इन्द्र सहसे पिब॥ १.०१६.०६

    अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः।

    अथा सोमं सुतं पिब॥ १.०१६.०७

    विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति।

    वृत्रहा सोमपीतये॥ १.०१६.०८

    सेमं नः काममा पृण गोभिरश्वैः शतक्रतो।

    स्तवाम त्वा स्वाध्यः॥ १.०१६.०९




    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १७.


    इन्द्रावरुणयोरहं सम्राजोरव आ वृणे।

    ता नो मृळात ईदृशे॥ १.०१७.०१

    गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः।

    धर्तारा चर्षणीनाम्॥ १.०१७.०२

    अनुकामं तर्पयेथामिन्द्रावरुण राय आ।

    ता वां नेदिष्ठमीमहे॥ १.०१७.०३

    युवाकु हि शचीनां युवाकु सुमतीनाम्।

    भूयाम वाजदाव्नाम्॥ १.०१७.०४

    इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम्।

    क्रतुर्भवत्युक्थ्यः॥ १.०१७.०५

    तयोरिदवसा वयं सनेम नि च धीमहि।

    स्यादुत प्ररेचनम्॥ १.०१७.०६

    इन्द्रावरुण वामहं हुवे चित्राय राधसे।

    अस्मान्सु जिग्युषस्कृतम्॥ १.०१७.०७

    इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा।

    अस्मभ्यं शर्म यच्छतम्॥ १.०१७.०८

    प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे।

    यामृधाथे सधस्तुतिम्॥ १.०१७.०९



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १८.


    सोमानं स्वरणं कृणुहि ब्रह्मणस्पते।

    कक्षीवन्तं य औशिजः॥ १.०१८.०१

    यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः।

    स नः सिषक्तु यस्तुरः॥ १.०१८.०२

    मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य।

    रक्षा णो ब्रह्मणस्पते॥ १.०१८.०३

    स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः।

    सोमो हिनोति मर्त्यम्॥ १.०१८.०४

    त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम्।

    दक्षिणा पात्वंहसः॥ १.०१८.०५

    सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्।

    सनिं मेधामयासिषम्॥ १.०१८.०६

    यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन।

    स धीनां योगमिन्वति॥ १.०१८.०७

    आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम्।

    होत्रा देवेषु गच्छति॥ १.०१८.०८

    नराशंसं सुधृष्टममपश्यं सप्रथस्तमम्।

    दिवो न सद्ममखसम्॥ १.०१८.०९



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १९.


    प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे।

    मरुद्भिरग्न आ गहि॥ १.०१९.०१

    नहि देवो न मर्त्यो महस्तव क्रतुं परः।

    मरुद्भिरग्न आ गहि॥ १.०१९.०२

    ये महो रजसो विदुर्विश्वे देवासो अद्रुहः।

    मरुद्भिरग्न आ गहि॥ १.०१९.०३

    य उग्रा अर्कमानृचुरनाधृष्टास ओजसा।

    मरुद्भिरग्न आ गहि॥ १.०१९.०४

    ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः।

    मरुद्भिरग्न आ गहि॥ १.०१९.०५

    ये नाकस्याधि रोचने दिवि देवास आसते।

    मरुद्भिरग्न आ गहि॥ १.०१९.०६

    य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम्।

    मरुद्भिरग्न आ गहि॥ १.०१९.०७

    आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा।

    मरुद्भिरग्न आ गहि॥ १.०१९.०८

    अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु।

    मरुद्भिरग्न आ गहि॥ १.०१९.०९




    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २०.


    अयं देवाय जन्मने स्तोमो विप्रेभिरासया।

    अकारि रत्नधातमः॥ १.०२०.०१

    य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी।

    शमीभिर्यज्ञमाशत॥ १.०२०.०२

    तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम्।

    तक्षन्धेनुं सबर्दुघाम्॥ १.०२०.०३

    युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः।

    ऋभवो विष्ट्यक्रत॥ १.०२०.०४

    सं वो मदासो अग्मतेन्द्रेण च मरुत्वता।

    आदित्येभिश्च राजभिः॥ १.०२०.०५

    उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम्।

    अकर्त चतुरः पुनः॥ १.०२०.०६

    ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते।

    एकमेकं सुशस्तिभिः॥ १.०२०.०७

    अधारयन्त वह्नयोऽभजन्त सुकृत्यया।

    भागं देवेषु यज्ञियम्॥ १.०२०.०८

    No comments

    Post Top Ad

    Post Bottom Ad