ऋग्वेद - प्रथम मण्डल - सूक्त - २१, २२, २३, २४, २५, २६, २७, २८, २९ and ३०. Astro Classes, Silvassa.
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २१.
इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि।
ता सोमं सोमपातमा॥ १.०२१.०१
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः।
ता गायत्रेषु गायत॥ १.०२१.०२
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे।
सोमपा सोमपीतये॥ १.०२१.०३
उग्रा सन्ता हवामह उपेदं सवनं सुतम्।
इन्द्राग्नी एह गच्छताम्॥ १.०२१.०४
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम्।
अप्रजाः सन्त्वत्रिणः॥ १.०२१.०५
तेन सत्येन जागृतमधि प्रचेतुने पदे।
इन्द्राग्नी शर्म यच्छतम्॥ १.०२१.०६
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २२.
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम्।
अस्य सोमस्य पीतये॥ १.०२२.०१
या सुरथा रथीतमोभा देवा दिविस्पृशा।
अश्विना ता हवामहे॥ १.०२२.०२
या वां कशा मधुमत्यश्विना सूनृतावती।
तया यज्ञं मिमिक्षतम्॥ १.०२२.०३
नहि वामस्ति दूरके यत्रा रथेन गच्छथः।
अश्विना सोमिनो गृहम्॥ १.०२२.०४
हिरण्यपाणिमूतये सवितारमुप ह्वये।
स चेत्ता देवता पदम्॥ १.०२२.०५
अपां नपातमवसे सवितारमुप स्तुहि।
तस्य व्रतान्युश्मसि॥ १.०२२.०६
विभक्तारं हवामहे वसोश्चित्रस्य राधसः।
सवितारं नृचक्षसम्॥ १.०२२.०७
सखाय आ नि षीदत सविता स्तोम्यो नु नः।
दाता राधांसि शुम्भति॥ १.०२२.०८
अग्ने पत्नीरिहा वह देवानामुशतीरुप।
त्वष्टारं सोमपीतये॥ १.०२२.०९
आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम्।
वरूत्रीं धिषणां वह॥ १.०२२.१०
अभि नो देवीरवसा महः शर्मणा नृपत्नीः।
अच्छिन्नपत्राः सचन्ताम्॥ १.०२२.११
इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये।
अग्नायीं सोमपीतये॥ १.०२२.१२
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्।
पिपृतां नो भरीमभिः॥ १.०२२.१३
तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः।
गन्धर्वस्य ध्रुवे पदे॥ १.०२२.१४
स्योना पृथिवि भवानृक्षरा निवेशनी।
यच्छा नः शर्म सप्रथः॥ १.०२२.१५
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे।
पृथिव्याः सप्त धामभिः॥ १.०२२.१६
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्।
समूळ्हमस्य पांसुरे॥ १.०२२.१७
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः।
अतो धर्माणि धारयन्॥ १.०२२.१८
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे।
इन्द्रस्य युज्यः सखा॥ १.०२२.१९
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।
दिवीव चक्षुराततम्॥ १.०२२.२०
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।
विष्णोर्यत्परमं पदम्॥ १.०२२.२१
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २३.
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे।
वायो तान्प्रस्थितान्पिब॥ १.०२३.०१
उभा देवा दिविस्पृशेन्द्रवायू हवामहे।
अस्य सोमस्य पीतये॥ १.०२३.०२
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये।
सहस्राक्षा धियस्पती॥ १.०२३.०३
मित्रं वयं हवामहे वरुणं सोमपीतये।
जज्ञाना पूतदक्षसा॥ १.०२३.०४
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती।
ता मित्रावरुणा हुवे॥ १.०२३.०५
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः।
करतां नः सुराधसः॥ १.०२३.०६
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये।
सजूर्गणेन तृम्पतु॥ १.०२३.०७
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः।
विश्वे मम श्रुता हवम्॥ १.०२३.०८
हत वृत्रं सुदानव इन्द्रेण सहसा युजा।
मा नो दुःशंस ईशत॥ १.०२३.०९
विश्वान्देवान्हवामहे मरुतः सोमपीतये।
उग्रा हि पृश्निमातरः॥ १.०२३.१०
जयतामिव तन्यतुर्मरुतामेति धृष्णुया।
यच्छुभं याथना नरः॥ १.०२३.११
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः।
मरुतो मृळयन्तु नः॥ १.०२३.१२
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः।
आजा नष्टं यथा पशुम्॥ १.०२३.१३
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम्।
अविन्दच्चित्रबर्हिषम्॥ १.०२३.१४
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत्।
गोभिर्यवं न चर्कृषत्॥ १.०२३.१५
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम्।
पृञ्चतीर्मधुना पयः॥ १.०२३.१६
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह।
ता नो हिन्वन्त्वध्वरम्॥ १.०२३.१७
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः।
सिन्धुभ्यः कर्त्वं हविः॥ १.०२३.१८
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये।
देवा भवत वाजिनः॥ १.०२३.१९
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः॥ १.०२३.२०
आपः पृणीत भेषजं वरूथं तन्वे मम।
ज्योक्च सूर्यं दृशे॥ १.०२३.२१
इदमापः प्र वहत यत्किं च दुरितं मयि।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम्॥ १.०२३.२२
आपो अद्यान्वचारिषं रसेन समगस्महि।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा॥ १.०२३.२३
सं माग्ने वर्चसा सृज सं प्रजया समायुषा।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः॥ १.०२३.२४
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २४.
कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम।
को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च॥ १.०२४.०१
अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम।
स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च॥ १.०२४.०२
अभि त्वा देव सवितरीशानं वार्याणाम्।
सदावन्भागमीमहे॥ १.०२४.०३
यश्चिद्धि त इत्था भगः शशमानः पुरा निदः।
अद्वेषो हस्तयोर्दधे॥ १.०२४.०४
भगभक्तस्य ते वयमुदशेम तवावसा।
मूर्धानं राय आरभे॥ १.०२४.०५
नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः।
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम्॥ १.०२४.०६
अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः।
नीचीनाः स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः॥ १.०२४.०७
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ।
अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित्॥ १.०२४.०८
शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु।
बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत्॥ १.०२४.०९
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः।
अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति॥ १.०२४.१०
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः।
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः॥ १.०२४.११
तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे।
शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु॥ १.०२४.१२
शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः।
अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान्॥ १.०२४.१३
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः।
क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि॥ १.०२४.१४
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम॥ १.०२४.१५
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २५.
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम्।
मिनीमसि द्यविद्यवि॥ १.०२५.०१
मा नो वधाय हत्नवे जिहीळानस्य रीरधः।
मा हृणानस्य मन्यवे॥ १.०२५.०२
वि मृळीकाय ते मनो रथीरश्वं न संदितम्।
गीर्भिर्वरुण सीमहि॥ १.०२५.०३
परा हि मे विमन्यवः पतन्ति वस्यइष्टये।
वयो न वसतीरुप॥ १.०२५.०४
कदा क्षत्रश्रियं नरमा वरुणं करामहे।
मृळीकायोरुचक्षसम्॥ १.०२५.०५
तदित्समानमाशाते वेनन्ता न प्र युच्छतः।
धृतव्रताय दाशुषे॥ १.०२५.०६
वेदा यो वीनां पदमन्तरिक्षेण पतताम्।
वेद नावः समुद्रियः॥ १.०२५.०७
वेद मासो धृतव्रतो द्वादश प्रजावतः।
वेदा य उपजायते॥ १.०२५.०८
वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः।
वेदा ये अध्यासते॥ १.०२५.०९
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा।
साम्राज्याय सुक्रतुः॥ १.०२५.१०
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति।
कृतानि या च कर्त्वा॥ १.०२५.११
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्।
प्र ण आयूंषि तारिषत्॥ १.०२५.१२
बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम्।
परि स्पशो नि षेदिरे॥ १.०२५.१३
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम्।
न देवमभिमातयः॥ १.०२५.१४
उत यो मानुषेष्वा यशश्चक्रे असाम्या।
अस्माकमुदरेष्वा॥ १.०२५.१५
परा मे यन्ति धीतयो गावो न गव्यूतीरनु।
इच्छन्तीरुरुचक्षसम्॥ १.०२५.१६
सं नु वोचावहै पुनर्यतो मे मध्वाभृतम्।
होतेव क्षदसे प्रियम्॥ १.०२५.१७
दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि।
एता जुषत मे गिरः॥ १.०२५.१८
इमं मे वरुण श्रुधी हवमद्या च मृळय।
त्वामवस्युरा चके॥ १.०२५.१९
त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि।
स यामनि प्रति श्रुधि॥ १.०२५.२०
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत।
अवाधमानि जीवसे॥ १.०२५.२१
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २६.
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते।
सेमं नो अध्वरं यज॥ १.०२६.०१
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः।
अग्ने दिवित्मता वचः॥ १.०२६.०२
आ हि ष्मा सूनवे पितापिर्यजत्यापये।
सखा सख्ये वरेण्यः॥ १.०२६.०३
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा।
सीदन्तु मनुषो यथा॥ १.०२६.०४
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च।
इमा उ षु श्रुधी गिरः॥ १.०२६.०५
यच्चिद्धि शश्वता तना देवंदेवं यजामहे।
त्वे इद्धूयते हविः॥ १.०२६.०६
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः।
प्रियाः स्वग्नयो वयम्॥ १.०२६.०७
स्वग्नयो हि वार्यं देवासो दधिरे च नः।
स्वग्नयो मनामहे॥ १.०२६.०८
अथा न उभयेषाममृत मर्त्यानाम्।
मिथः सन्तु प्रशस्तयः॥ १.०२६.०९
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः।
चनो धाः सहसो यहो॥ १.०२६.१०
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २७.
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः।
सम्राजन्तमध्वराणाम्॥ १.०२७.०१
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः।
मीढ्वाँ अस्माकं बभूयात्॥ १.०२७.०२
स नो दूराच्चासाच्च नि मर्त्यादघायोः।
पाहि सदमिद्विश्वायुः॥ १.०२७.०३
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम्।
अग्ने देवेषु प्र वोचः॥ १.०२७.०४
आ नो भज परमेष्वा वाजेषु मध्यमेषु।
शिक्षा वस्वो अन्तमस्य॥ १.०२७.०५
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ।
सद्यो दाशुषे क्षरसि॥ १.०२७.०६
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः।
स यन्ता शश्वतीरिषः॥ १.०२७.०७
नकिरस्य सहन्त्य पर्येता कयस्य चित्।
वाजो अस्ति श्रवाय्यः॥ १.०२७.०८
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता।
विप्रेभिरस्तु सनिता॥ १.०२७.०९
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय।
स्तोमं रुद्राय दृशीकम्॥ १.०२७.१०
स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः।
धिये वाजाय हिन्वतु॥ १.०२७.११
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः।
उक्थैरग्निर्बृहद्भानुः॥ १.०२७.१२
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः।
यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः॥ १.०२७.१३
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २८.
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०१
यत्र द्वाविव जघनाधिषवण्या कृता।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०२
यत्र नार्यपच्यवमुपच्यवं च शिक्षते।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०३
यत्र मन्थां विबध्नते रश्मीन्यमितवा इव।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०४
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे।
इह द्युमत्तमं वद जयतामिव दुन्दुभिः॥ १.०२८.०५
उत स्म ते वनस्पते वातो वि वात्यग्रमित्।
अथो इन्द्राय पातवे सुनु सोममुलूखल॥ १.०२८.०६
आयजी वाजसातमा ता ह्युच्चा विजर्भृतः।
हरी इवान्धांसि बप्सता॥ १.०२८.०७
ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः।
इन्द्राय मधुमत्सुतम्॥ १.०२८.०८
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज।
नि धेहि गोरधि त्वचि॥ १.०२८.०९
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २९.
यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०१
शिप्रिन्वाजानां पते शचीवस्तव दंसना।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०२
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०३
ससन्तु त्या अरातयो बोधन्तु शूर रातयः।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०४
समिन्द्र गर्दभं मृण नुवन्तं पापयामुया।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०५
पताति कुण्डृणाच्या दूरं वातो वनादधि।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०६
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०७
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ३०.
आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्।
मंहिष्ठं सिञ्च इन्दुभिः॥ १.०३०.०१
शतं वा यः शुचीनां सहस्रं वा समाशिराम्।
एदु निम्नं न रीयते॥ १.०३०.०२
सं यन्मदाय शुष्मिण एना ह्यस्योदरे।
समुद्रो न व्यचो दधे॥ १.०३०.०३
अयमु ते समतसि कपोत इव गर्भधिम्।
वचस्तच्चिन्न ओहसे॥ १.०३०.०४
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते।
विभूतिरस्तु सूनृता॥ १.०३०.०५
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो।
समन्येषु ब्रवावहै॥ १.०३०.०६
योगेयोगे तवस्तरं वाजेवाजे हवामहे।
सखाय इन्द्रमूतये॥ १.०३०.०७
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः।
वाजेभिरुप नो हवम्॥ १.०३०.०८
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्।
यं ते पूर्वं पिता हुवे॥ १.०३०.०९
तं त्वा वयं विश्ववारा शास्महे पुरुहूत।
सखे वसो जरितृभ्यः॥ १.०३०.१०
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम्।
सखे वज्रिन्सखीनाम्॥ १.०३०.११
तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु।
यथा त उश्मसीष्टये॥ १.०३०.१२
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः।
क्षुमन्तो याभिर्मदेम॥ १.०३०.१३
आ घ त्वावान्त्मनाप्तः स्तोतृभ्यो धृष्णवियानः।
ऋणोरक्षं न चक्र्योः॥ १.०३०.१४
आ यद्दुवः शतक्रतवा कामं जरितॄणाम्।
ऋणोरक्षं न शचीभिः॥ १.०३०.१५
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि।
स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात्॥ १.०३०.१६
आश्विनावश्वावत्येषा यातं शवीरया।
गोमद्दस्रा हिरण्यवत्॥ १.०३०.१७
समानयोजनो हि वां रथो दस्रावमर्त्यः।
समुद्रे अश्विनेयते॥ १.०३०.१८
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः।
परि द्यामन्यदीयते॥ १.०३०.१९
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये।
कं नक्षसे विभावरि॥ १.०३०.२०
वयं हि ते अमन्मह्यान्तादा पराकात्।
अश्वे न चित्रे अरुषि॥ १.०३०.२१
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः।
अस्मे रयिं नि धारय॥ १.०३०.२२
इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि।
ता सोमं सोमपातमा॥ १.०२१.०१
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः।
ता गायत्रेषु गायत॥ १.०२१.०२
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे।
सोमपा सोमपीतये॥ १.०२१.०३
उग्रा सन्ता हवामह उपेदं सवनं सुतम्।
इन्द्राग्नी एह गच्छताम्॥ १.०२१.०४
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम्।
अप्रजाः सन्त्वत्रिणः॥ १.०२१.०५
तेन सत्येन जागृतमधि प्रचेतुने पदे।
इन्द्राग्नी शर्म यच्छतम्॥ १.०२१.०६
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २२.
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम्।
अस्य सोमस्य पीतये॥ १.०२२.०१
या सुरथा रथीतमोभा देवा दिविस्पृशा।
अश्विना ता हवामहे॥ १.०२२.०२
या वां कशा मधुमत्यश्विना सूनृतावती।
तया यज्ञं मिमिक्षतम्॥ १.०२२.०३
नहि वामस्ति दूरके यत्रा रथेन गच्छथः।
अश्विना सोमिनो गृहम्॥ १.०२२.०४
हिरण्यपाणिमूतये सवितारमुप ह्वये।
स चेत्ता देवता पदम्॥ १.०२२.०५
अपां नपातमवसे सवितारमुप स्तुहि।
तस्य व्रतान्युश्मसि॥ १.०२२.०६
विभक्तारं हवामहे वसोश्चित्रस्य राधसः।
सवितारं नृचक्षसम्॥ १.०२२.०७
सखाय आ नि षीदत सविता स्तोम्यो नु नः।
दाता राधांसि शुम्भति॥ १.०२२.०८
अग्ने पत्नीरिहा वह देवानामुशतीरुप।
त्वष्टारं सोमपीतये॥ १.०२२.०९
आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम्।
वरूत्रीं धिषणां वह॥ १.०२२.१०
अभि नो देवीरवसा महः शर्मणा नृपत्नीः।
अच्छिन्नपत्राः सचन्ताम्॥ १.०२२.११
इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये।
अग्नायीं सोमपीतये॥ १.०२२.१२
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्।
पिपृतां नो भरीमभिः॥ १.०२२.१३
तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः।
गन्धर्वस्य ध्रुवे पदे॥ १.०२२.१४
स्योना पृथिवि भवानृक्षरा निवेशनी।
यच्छा नः शर्म सप्रथः॥ १.०२२.१५
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे।
पृथिव्याः सप्त धामभिः॥ १.०२२.१६
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्।
समूळ्हमस्य पांसुरे॥ १.०२२.१७
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः।
अतो धर्माणि धारयन्॥ १.०२२.१८
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे।
इन्द्रस्य युज्यः सखा॥ १.०२२.१९
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।
दिवीव चक्षुराततम्॥ १.०२२.२०
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।
विष्णोर्यत्परमं पदम्॥ १.०२२.२१
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २३.
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे।
वायो तान्प्रस्थितान्पिब॥ १.०२३.०१
उभा देवा दिविस्पृशेन्द्रवायू हवामहे।
अस्य सोमस्य पीतये॥ १.०२३.०२
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये।
सहस्राक्षा धियस्पती॥ १.०२३.०३
मित्रं वयं हवामहे वरुणं सोमपीतये।
जज्ञाना पूतदक्षसा॥ १.०२३.०४
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती।
ता मित्रावरुणा हुवे॥ १.०२३.०५
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः।
करतां नः सुराधसः॥ १.०२३.०६
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये।
सजूर्गणेन तृम्पतु॥ १.०२३.०७
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः।
विश्वे मम श्रुता हवम्॥ १.०२३.०८
हत वृत्रं सुदानव इन्द्रेण सहसा युजा।
मा नो दुःशंस ईशत॥ १.०२३.०९
विश्वान्देवान्हवामहे मरुतः सोमपीतये।
उग्रा हि पृश्निमातरः॥ १.०२३.१०
जयतामिव तन्यतुर्मरुतामेति धृष्णुया।
यच्छुभं याथना नरः॥ १.०२३.११
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः।
मरुतो मृळयन्तु नः॥ १.०२३.१२
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः।
आजा नष्टं यथा पशुम्॥ १.०२३.१३
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम्।
अविन्दच्चित्रबर्हिषम्॥ १.०२३.१४
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत्।
गोभिर्यवं न चर्कृषत्॥ १.०२३.१५
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम्।
पृञ्चतीर्मधुना पयः॥ १.०२३.१६
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह।
ता नो हिन्वन्त्वध्वरम्॥ १.०२३.१७
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः।
सिन्धुभ्यः कर्त्वं हविः॥ १.०२३.१८
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये।
देवा भवत वाजिनः॥ १.०२३.१९
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः॥ १.०२३.२०
आपः पृणीत भेषजं वरूथं तन्वे मम।
ज्योक्च सूर्यं दृशे॥ १.०२३.२१
इदमापः प्र वहत यत्किं च दुरितं मयि।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम्॥ १.०२३.२२
आपो अद्यान्वचारिषं रसेन समगस्महि।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा॥ १.०२३.२३
सं माग्ने वर्चसा सृज सं प्रजया समायुषा।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः॥ १.०२३.२४
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २४.
कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम।
को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च॥ १.०२४.०१
अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम।
स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च॥ १.०२४.०२
अभि त्वा देव सवितरीशानं वार्याणाम्।
सदावन्भागमीमहे॥ १.०२४.०३
यश्चिद्धि त इत्था भगः शशमानः पुरा निदः।
अद्वेषो हस्तयोर्दधे॥ १.०२४.०४
भगभक्तस्य ते वयमुदशेम तवावसा।
मूर्धानं राय आरभे॥ १.०२४.०५
नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः।
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम्॥ १.०२४.०६
अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः।
नीचीनाः स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः॥ १.०२४.०७
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ।
अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित्॥ १.०२४.०८
शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु।
बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत्॥ १.०२४.०९
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः।
अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति॥ १.०२४.१०
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः।
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः॥ १.०२४.११
तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे।
शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु॥ १.०२४.१२
शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः।
अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान्॥ १.०२४.१३
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः।
क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि॥ १.०२४.१४
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम॥ १.०२४.१५
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २५.
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम्।
मिनीमसि द्यविद्यवि॥ १.०२५.०१
मा नो वधाय हत्नवे जिहीळानस्य रीरधः।
मा हृणानस्य मन्यवे॥ १.०२५.०२
वि मृळीकाय ते मनो रथीरश्वं न संदितम्।
गीर्भिर्वरुण सीमहि॥ १.०२५.०३
परा हि मे विमन्यवः पतन्ति वस्यइष्टये।
वयो न वसतीरुप॥ १.०२५.०४
कदा क्षत्रश्रियं नरमा वरुणं करामहे।
मृळीकायोरुचक्षसम्॥ १.०२५.०५
तदित्समानमाशाते वेनन्ता न प्र युच्छतः।
धृतव्रताय दाशुषे॥ १.०२५.०६
वेदा यो वीनां पदमन्तरिक्षेण पतताम्।
वेद नावः समुद्रियः॥ १.०२५.०७
वेद मासो धृतव्रतो द्वादश प्रजावतः।
वेदा य उपजायते॥ १.०२५.०८
वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः।
वेदा ये अध्यासते॥ १.०२५.०९
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा।
साम्राज्याय सुक्रतुः॥ १.०२५.१०
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति।
कृतानि या च कर्त्वा॥ १.०२५.११
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्।
प्र ण आयूंषि तारिषत्॥ १.०२५.१२
बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम्।
परि स्पशो नि षेदिरे॥ १.०२५.१३
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम्।
न देवमभिमातयः॥ १.०२५.१४
उत यो मानुषेष्वा यशश्चक्रे असाम्या।
अस्माकमुदरेष्वा॥ १.०२५.१५
परा मे यन्ति धीतयो गावो न गव्यूतीरनु।
इच्छन्तीरुरुचक्षसम्॥ १.०२५.१६
सं नु वोचावहै पुनर्यतो मे मध्वाभृतम्।
होतेव क्षदसे प्रियम्॥ १.०२५.१७
दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि।
एता जुषत मे गिरः॥ १.०२५.१८
इमं मे वरुण श्रुधी हवमद्या च मृळय।
त्वामवस्युरा चके॥ १.०२५.१९
त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि।
स यामनि प्रति श्रुधि॥ १.०२५.२०
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत।
अवाधमानि जीवसे॥ १.०२५.२१
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २६.
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते।
सेमं नो अध्वरं यज॥ १.०२६.०१
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः।
अग्ने दिवित्मता वचः॥ १.०२६.०२
आ हि ष्मा सूनवे पितापिर्यजत्यापये।
सखा सख्ये वरेण्यः॥ १.०२६.०३
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा।
सीदन्तु मनुषो यथा॥ १.०२६.०४
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च।
इमा उ षु श्रुधी गिरः॥ १.०२६.०५
यच्चिद्धि शश्वता तना देवंदेवं यजामहे।
त्वे इद्धूयते हविः॥ १.०२६.०६
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः।
प्रियाः स्वग्नयो वयम्॥ १.०२६.०७
स्वग्नयो हि वार्यं देवासो दधिरे च नः।
स्वग्नयो मनामहे॥ १.०२६.०८
अथा न उभयेषाममृत मर्त्यानाम्।
मिथः सन्तु प्रशस्तयः॥ १.०२६.०९
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः।
चनो धाः सहसो यहो॥ १.०२६.१०
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २७.
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः।
सम्राजन्तमध्वराणाम्॥ १.०२७.०१
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः।
मीढ्वाँ अस्माकं बभूयात्॥ १.०२७.०२
स नो दूराच्चासाच्च नि मर्त्यादघायोः।
पाहि सदमिद्विश्वायुः॥ १.०२७.०३
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम्।
अग्ने देवेषु प्र वोचः॥ १.०२७.०४
आ नो भज परमेष्वा वाजेषु मध्यमेषु।
शिक्षा वस्वो अन्तमस्य॥ १.०२७.०५
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ।
सद्यो दाशुषे क्षरसि॥ १.०२७.०६
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः।
स यन्ता शश्वतीरिषः॥ १.०२७.०७
नकिरस्य सहन्त्य पर्येता कयस्य चित्।
वाजो अस्ति श्रवाय्यः॥ १.०२७.०८
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता।
विप्रेभिरस्तु सनिता॥ १.०२७.०९
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय।
स्तोमं रुद्राय दृशीकम्॥ १.०२७.१०
स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः।
धिये वाजाय हिन्वतु॥ १.०२७.११
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः।
उक्थैरग्निर्बृहद्भानुः॥ १.०२७.१२
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः।
यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः॥ १.०२७.१३
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २८.
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०१
यत्र द्वाविव जघनाधिषवण्या कृता।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०२
यत्र नार्यपच्यवमुपच्यवं च शिक्षते।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०३
यत्र मन्थां विबध्नते रश्मीन्यमितवा इव।
उलूखलसुतानामवेद्विन्द्र जल्गुलः॥ १.०२८.०४
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे।
इह द्युमत्तमं वद जयतामिव दुन्दुभिः॥ १.०२८.०५
उत स्म ते वनस्पते वातो वि वात्यग्रमित्।
अथो इन्द्राय पातवे सुनु सोममुलूखल॥ १.०२८.०६
आयजी वाजसातमा ता ह्युच्चा विजर्भृतः।
हरी इवान्धांसि बप्सता॥ १.०२८.०७
ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः।
इन्द्राय मधुमत्सुतम्॥ १.०२८.०८
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज।
नि धेहि गोरधि त्वचि॥ १.०२८.०९
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - २९.
यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०१
शिप्रिन्वाजानां पते शचीवस्तव दंसना।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०२
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०३
ससन्तु त्या अरातयो बोधन्तु शूर रातयः।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०४
समिन्द्र गर्दभं मृण नुवन्तं पापयामुया।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०५
पताति कुण्डृणाच्या दूरं वातो वनादधि।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०६
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ॥ १.०२९.०७
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ३०.
आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्।
मंहिष्ठं सिञ्च इन्दुभिः॥ १.०३०.०१
शतं वा यः शुचीनां सहस्रं वा समाशिराम्।
एदु निम्नं न रीयते॥ १.०३०.०२
सं यन्मदाय शुष्मिण एना ह्यस्योदरे।
समुद्रो न व्यचो दधे॥ १.०३०.०३
अयमु ते समतसि कपोत इव गर्भधिम्।
वचस्तच्चिन्न ओहसे॥ १.०३०.०४
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते।
विभूतिरस्तु सूनृता॥ १.०३०.०५
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो।
समन्येषु ब्रवावहै॥ १.०३०.०६
योगेयोगे तवस्तरं वाजेवाजे हवामहे।
सखाय इन्द्रमूतये॥ १.०३०.०७
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः।
वाजेभिरुप नो हवम्॥ १.०३०.०८
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्।
यं ते पूर्वं पिता हुवे॥ १.०३०.०९
तं त्वा वयं विश्ववारा शास्महे पुरुहूत।
सखे वसो जरितृभ्यः॥ १.०३०.१०
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम्।
सखे वज्रिन्सखीनाम्॥ १.०३०.११
तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु।
यथा त उश्मसीष्टये॥ १.०३०.१२
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः।
क्षुमन्तो याभिर्मदेम॥ १.०३०.१३
आ घ त्वावान्त्मनाप्तः स्तोतृभ्यो धृष्णवियानः।
ऋणोरक्षं न चक्र्योः॥ १.०३०.१४
आ यद्दुवः शतक्रतवा कामं जरितॄणाम्।
ऋणोरक्षं न शचीभिः॥ १.०३०.१५
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि।
स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात्॥ १.०३०.१६
आश्विनावश्वावत्येषा यातं शवीरया।
गोमद्दस्रा हिरण्यवत्॥ १.०३०.१७
समानयोजनो हि वां रथो दस्रावमर्त्यः।
समुद्रे अश्विनेयते॥ १.०३०.१८
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः।
परि द्यामन्यदीयते॥ १.०३०.१९
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये।
कं नक्षसे विभावरि॥ १.०३०.२०
वयं हि ते अमन्मह्यान्तादा पराकात्।
अश्वे न चित्रे अरुषि॥ १.०३०.२१
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः।
अस्मे रयिं नि धारय॥ १.०३०.२२
No comments