Header Ads

  • Breaking News

    अथ श्री दुर्गा सप्तशती ।। द्वादशोऽध्यायः ।। Durga Saptashati Adhyaya-12.

    अथ श्री दुर्गा सप्तशती ।। द्वादशोऽध्यायः ।। 

    Durga Saptashati Adhyaya-12.

    ॐ देव्युवाच ॥ १॥

    एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।
    तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥ २॥

    मधुकैटभनाशं च महिषासुरघातनम् ।
    कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ॥ ३॥

    अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।
    श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ ४॥

    न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ।
    भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥ ५॥

    शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः ।
    न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ॥ ६॥

    तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ।
    श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ ७॥

    उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।
    तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥ ८॥

    यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम ।
    सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥ ९॥

    बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।
    सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेव च ॥ १०॥

    जानताजानता वापि बलिपूजां यथा कृताम् ।
    प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् ॥ ११॥

    शरत्काले महापूजा क्रियते या च वार्षिकी ।
    तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १२॥

    सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।
    मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १३॥

    श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ।
    पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ १४॥

    रिपवः सङ्क्षयं यान्ति कल्याणं चोपपद्यते ।
    नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ १५॥

    शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।
    ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ १६॥

    उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।
    दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ १७॥

    बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
    सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १८॥

    दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।
    रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ १९॥

    सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।
    पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ २०॥

    विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।
    अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ २१॥

    प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते ।
    श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ २२॥

    रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।
    युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ २३॥

    तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते ।
    युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ २४॥

    ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् ।
    अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ २५॥

    दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।
    सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥  २६॥

    राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
    आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ २७॥

    पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे ।
    सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ २८॥

    स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् ।
    मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ २९॥

    दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ ३०॥

    ऋषिरुवाच ॥ ३१॥

    इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥ ३२॥

    पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।
    तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ॥ ३३॥

    यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ।
    दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ॥ ३४॥

    जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।
    निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥ ३५॥

    एवं भगवती देवी सा नित्यापि पुनः पुनः ।
    सम्भूय कुरुते भूप जगतः परिपालनम् ॥ ३६॥

    तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।
    सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥ ३७॥

    व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।
    महादेव्या महाकाली महामारीस्वरूपया ॥ ३८॥

    सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
    स्थितिं करोति भूतानां सैव काले सनातनी ॥ ३९॥

    भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
    सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥ ४०॥

    स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा ।
    ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ ४१॥

    ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
    भगवती वाक्यं द्वादशोऽध्यायः ॥ १२॥

    ॥ ॐ तत् सत् ॐ ॥

    No comments

    Post Top Ad

    Post Bottom Ad