Header Ads

  • Breaking News

    Kamala Pati Ashtakam. कमलापत्यष्टकम् ।।

    Kamala Pati Ashtakam. कमलापत्यष्टकम् ।।


    भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।
    नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम् ॥ १॥

    अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम् ।
    जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम् ॥ २॥

    किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।
    किमुत शास्त्रकदम्बविलोकनैः भजत रे मनुजाः कमलापतिम् ॥ ३॥

    मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम् ।
    विषयलम्पटतामपहाय वै भजत रे मनुजाः कमलापतिम् ॥ ४॥

    न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः ।
    व्रजति साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥ ५॥

    सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।
    समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥ ६॥

    विविधरोगयुतं क्षणभङ्गुरं परवशं नवमार्गमलाकुलम् ।
    परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजाः कमलापतिम् ॥ ७॥

    मुनिवरैरनिशं हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा ।
    मरणजन्मजराभयमोचनं भजत रे मनुजाः कमलापतिम् ॥ ८॥

    हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् ।
    पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवं ॥ ९॥

    ।। इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तं ।।

    No comments

    Post Top Ad

    Post Bottom Ad