Header Ads

  • Breaking News

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका || Shivarchana Chandrika. Astro Classes.

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका Astro Classes, Silvassa.

    Srimad Appayya Dikshithar's  - Shivarchana Chandrika.
    अथ श्रीमद्दीक्षितेन्द्रविरचित - शिवध्यान पद्धतिः ॥ Astro Classes, Silvassa.

    श्रीगुरुभ्यो नमः ।
    मध्येहृदयपाथोजं महादेवासनोचितम् ।
    महिताकारशोभाढ्यं मणटपं परिचिन्तयेत् ॥१॥
    अतिचिन्तामणिप्रख्यैरतिकौस्तुभकान्तिभिः ।
    रत्नैरप्राकॄतैर्लोकं रञ्जयन्तं समन्ततः ॥२॥
    दक्षिणद्वारपार्श्वस्थं संस्मरेन्नन्दिकेश्वरम् ।
    अनेकरुद्रप्रमथभूतसङ्घैर्निषेवितम् ॥ ३॥
    शिवधर्ममहाध्यक्षं शिवान्तः पुरपालकम् ।
    चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ४॥
    बालेन्दुमुकुटं सौ म्यं चतुर्बाहुं त्रिलोचनम् ।
    चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥५॥
    उत्तरद्वारपार्श्वे तु तत्पत्नीं मरुतस्सुताम् ।
    सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ॥६॥
    सहितां रुद्रकन्याभिः सखीभिश्चाप्यनेकशः ।
    मध्ये च मण्डपस्यास्य वेदिकां विपुलप्रभाम् ॥७॥
    चतुस्तम्भयुत्तां ध्यायेत् चतुरश्रां मनोहराम् ।
    तस्यां शक्त्यादिशक्त्यन्तं तन्वीत परमासनम् ॥८॥
    आधारशक्तिं श्यामाङ्गीमादौ धृतवराभयाम् ।
    तस्याः परस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् ॥९॥
    तस्योपरि शुभं ध्यायेत् सिंहासनमुमापतेः ।
    धर्मो ज्ञानं च वैराग्यंऐश्वर्यं च तदङ्घ्रयः ॥१०॥
    आग्रेय्यादिस्थिताः श्वेतपीतरक्तहरित्प्रभाः ।
    सिंहाकाराः सिंहकोट्या प्रत्येकं परिवारिताः ॥११॥
    अधर्मादीनि पूर्वादिफलकानि समन्ततः ।
    राजावर्तप्रकाशानि नराकारधराणि च ॥१२॥
    मध्यंअं फलकं तस्य सूक्ष्माल्लक्ष्मीपतिः स्वयं ।
    तस्मिन् प्रागादिमध्यस्थं प्रणवादिस्वराष्टकम् ॥१३॥
    योगासनं विभोर्धायेत कूर्माकॄत्यनलप्रभम् ।
    तस्योर्ध्वच्छदनं पद्ममासनं विमलं स्मरेत् ॥१४॥
    शिवाधर्ममहाकन्दं शिवज्ञानैकनालकम् ।
    अष्टैश्वर्यदलोपेतं पूर्वादिहरितः क्रमात ॥१५॥
    अष्टावामादिशाक्त्यन्तरुद्रकल्पितकेसरम् ।
    वैराग्यकर्णिकाश्वभ्रं वामादिनवबीजकम् ॥१६॥
    वामा ज्येष्ठा च रौद्री च काली विकरणी तथा ।
    बलापूर्वा विकरिणी बलप्रमथिनी तथा ॥१७॥
    अष्टावेताः सर्वभूतदमन्या सह शक्तयः ।
    केसरेषु स्थिता ध्येया रक्ताभा धृतचामराः ॥१८॥
    कलाधरकरद्योतकर्णिकायां मनोन्मनी ।
    स्मर्तव्येशानदिग्भागे पाशाङ्कुशवराभयैः ॥१९॥
    पद्मासनस्थितं ध्यायेद्देवस्य विमलासनम् ।
    गणाम्बिका महादेवी तन्नो देवी प्रचोदयात् ॥२०॥
    क्रान्तं शक्तिभिरेताभिः सौ म्यादिविमलासनम् ।
    तस्योपरि गुणानां च मण्डलानां च साधकः ॥२१॥
    तत्त्वानामपि मूर्तीनां त्रितयानि विभावयेत ।
    सर्वासनोपरिचितं विचित्रकुसुमास्तरम् ॥२२॥
    परं व्योमावकाशाख्यंआसनं कल्पयेत् प्रभोः ।
    तस्मिन् सदाशिवं ध्यायेत् बद्धपद्मासनस्थितम् ॥२३॥
    शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्।
    विद्युद्वलयविद्योतिजतामुकुटण्डितम् ॥२४॥
    शार्दूलचर्मवसनं मन्दस्मितमुखाम्बुजम् ।
    रक्तपद्मदलप्रख्यपाणिपादतलाधरम् ॥२५॥
    द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् ।
    दिव्यगन्धानुलिप्ताङ्गं दिव्यंआल्यैरलङ्कृतम् ॥२६॥
    पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् ।
    दक्षिणे शूलवज्रासिपरश्वभयंउद्रिकाः ॥२७॥
    वामे च दधतं नागपाशघण्टानलाङ्कुशान्।
    अस्योर्ध्ववक्त्रं विलसद्वाल्यंइन्दुकलाधरम् ॥२८॥
    ध्यानस्थमूर्ध्वभिमुखं गगनच्छाययासितम्।
    पूर्ववक्त्रं महेन्द्रस्य छायया कनकप्रभम् ॥२९॥
    बालेन्दुशेखरं सौ म्यं सम्प्राप्तनवयौवनम् ।
    दक्षिणं वदनं कालछायासक्त्याञ्जनप्रभम् ॥३०॥
    भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयं ।
    दंष्ट्राकरालदुर्धर्षं स्फुरिताधरपल्लवम् ॥३१॥
    चन्द्रापीडं ज्वलत्केशं किञ्चिच्चलितयौवनम्।
    उत्तरं यक्षराजस्य छायया विद्रुमप्रभम् ॥३२॥
    ललाटतिलकोपेतं नीलालकविभूषितम् ।
    सविलासं त्रिणयनं चन्द्राभरणभास्वरम् ॥३३॥
    अङ्गनाकृतिबिम्बोष्ठं सलीलभ्रूलताञ्चितम् ।
    पश्चिमं पाशहस्तस्य छायया चन्द्रसंनिभम् ॥३४॥
    चन्द्रोत्तंसं नृपाकारं कृतभस्मावगुण्ठनम् ।
    इति ध्यात्वा पुनरपि ध्यायेदेवं सदाशिवम् ॥३५॥
    इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयं ।
    ज्ञानचन्द्रकलाचूडदशदिग्बाहुमण्डलम् ॥३६॥
    त्रैगुण्यादिमयैर्भान्तं दिव्यैर्दशभिरायुधैः ।
    सर्वज्ञानादिसंसिद्धहृदयादिषडङ्गकम् ॥३७॥
    पञ्चब्रह्माख्यवदनं पञ्चसादाख्यवक्रकम् ।
    श्रीमत्पञ्चाक्षरमयं प्रणवाकारमेव वा ॥३८॥
    समस्ततन्त्ररूपञ्च वर्णब्रह्मकलामयं ।
    निवृत्त्या जानुपर्यन्तमानाभेश्च प्रतिष्ठया ॥३९॥
    आकण्ठं विद्यया सिद्धमाललाटं तु शान्तया ।
    तदूर्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् ॥४०॥
    एवं पञ्चकलारूपमेकं सादाशिवं वपुः ।
    चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारिणी ॥४१॥
    एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी ।
    अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा ॥४२॥
    कृष्णवर्णा चतुर्वक्त्रा शान्तिर्ध्वजविधारिणी ।
    पाशभृत्पञ्चवदना शान्त्यतीता शशिप्रभा ॥४३॥
    सर्वाःपद्माक्षमालाभ्यामभयेन् विराजिताः ।
    चतुर्भुजास्त्रिणेत्राश्च पीनोन्नतपयोधराः ॥४४॥
    आसां पञ्चाध्वगर्भत्वात् षडध्वात्मा सदाशिवः ।
    मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनाध्वकः ॥४५॥
    तत्वाध्वा च कलाध्वा च षडध्वान इमे मताः ।
    चतुर्विशत्युत्तरं यद्भुवनानां शतद्वयं ॥४६॥
    भुवनाध्वा स संचिन्त्यो रोमबृन्दात्मना विभोः ।
    पञ्चाशदुद्ररूपैस्तु वर्णैर्वर्णाध्वकल्पना ॥४७॥
    असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः ।
    सप्तकोट्या महामन्त्रैर्मूलविद्यासमुद्धवैः ॥४८॥
    मन्त्राध्वा रुधिरात्मासौ संचिन्त्यः पार्वतीपतेः ।
    अनेकभेदसंभित्रमन्त्राणां पदसंहतिः ॥४९॥
    पदाध्वासौ पशुपतेः सिरामांसात्मना मतः ।
    पृथिव्यादीनि षटिंत्रशत्तत्वान्यागमवेदिभिः ॥५०॥
    उक्तान्यंईभिस्तत्त्वाध्वा शुक्लमज्जास्थिरूपधृक् ।
    नास्यदेहेऽस्ति रुधिरं न मांसं नास्ति किञ्चन ॥५१॥
    प्रतिबिम्बमिवादर्शे शक्रचापमिवाम्बरे ।
    ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः ॥५२॥
    तथापि कल्पनामात्रं कलाव्याप्याध्वनामिदम् ।
    ब्रह्मस्वीशेनमूर्धानः पुरुषेण चतुर्मुखी ॥५३॥
    हृदयादीन्यघोरेण गुह्यादीनि च वामतः ।
    सद्योजातेन मन्त्रेण पादादीनि जगत्पतेः ॥५४॥
    पञ्चमन्त्रतनुः शम्भुरेवं कल्पनया भवेत् ।
    ओंकारबीजप्रभवः कलापञ्चकसंयुतः ॥५५॥
    शुद्धस्फटिकसंकाशः शुभमेधाविवर्धनः ।
    सदाशिवात्मा व्योमस्थ ईशानः परिकीर्तितः ॥५६॥
    गायत्रीप्रभवो मन्त्रः स्वर्ण्वर्णश्चतुष्कलः ।
    वश्यकृद्गन्धवाहस्थः ईश्वरः पुरुषःस्मृत ॥५७॥
    अथर्वप्रभवो मन्त्रः कलाष्टकविभूषितः ।
    आभिचारकरोऽत्यर्थमञ्जनाद्गिसमप्रभः ॥५८॥
    अशेषाघहरःपुंसामघोरो रुद्रविग्रहः ।
    सामवेदोद्भवो मन्त्रस्त्रयोदशकलान्वितः ॥५९॥
    वामदेवः प्रवालाभो वारितत्त्वस्थितो हरिः ।
    यजुर्वेदोद्भवो मन्त्रः कलाष्टकयुतः सितः ॥६०॥
    शान्तिकृत् पृथिवीसंस्थःसद्योजातः पितामहः ।
    पञ्चवक्त्राः स्मृताः सर्वे दशदोर्दण्डभूषिताः ॥६१॥
    ख्ड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः ।
    वराभयोपेतकराः शूलपङ्कजपाणयः ॥६२॥
    अघोरो घोर एतेषु तदन्ये सौ म्यविग्रहाः ।
    एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः ॥६३॥
    तत्तद्वह्मकलाभेदैर्विविच्याङ्गादि कल्पयेत् ।
    ईशानस्सर्वविद्यानामित्येषा शङ्खपाण्डरा ॥६४॥
    धूर्जटेरूर्ध्वमूर्धासौ शशिन्या सहिता कला ।
    ईश्वरः सर्वभूतानामित्येषा कुन्दसन्निभा ॥६५॥
    शर्वस्य पूर्वमूर्धासौ श्क्त्या युक्ताङ्गदाख्यया ।
    ब्रह्माधिपतिरित्यग्रे ब्रह्मणोऽधिपतिस्ततः ॥६६॥
    ब्रह्मेत्येषा शशाङ्काभा सैषा मूर्धास्य दक्षिणः ।
    शिवो मे अस्त्विति कला शुद्धस्फटिकभास्वरा ॥६७॥
    महेशास्योत्तरो मूर्धा मरीचिरसवीचिका ।
    सदाशिवोमिति कला गोक्षीरधवलाकृतिः ॥६८॥
    शिवस्य पश्चिमो मूर्धा नलिनीमेलनोज्वला ।
    कला तत्पुरुषायेति पूर्वा विद्मह इत्यसौ ॥६९॥
    शान्तियुक्ता जपावर्णा पूर्ववक्त्रं पुरद्विषुः ।
    महादेवाय पूर्वा या धीमहीति कला श्रुता ॥७०॥
    सा विद्या सहिता कृष्णा दक्षिणं वक्त्रमीशितुः ।
    कला प्रतिष्ठा सहिता तन्नोरुद्र इति श्रुता ॥ ७१॥
    वक्त्रमुत्तरमीशस्य वर्णेन स्फटिकोपमा।
    प्रचोदयादिति कला प्रतप्तकनकोपमा ॥७२॥
    शिवस्य पश्चिमं वक्त्रं निवृत्या नित्यसंहिता ।
    अघोरेभ्यः कला नीला हृदयन्तमया युता ॥७३॥
    अथ घोरेभ्य इत्येषा रक्ता मोहा सखीगलः ।
    पीता घोरकला स्कन्धो दक्षिणःक्षयया युता ॥७४॥
    वामो निद्रायुता घोरतरेभ्य इति कीरभा ।
    कुक्षिःसर्वेभ्य इत्येषा शुभ्राभा मायया युता ॥७५॥
    नीला मृत्युयुता नाभिः सर्वेभ्यः शर्वरूपिणी ।
    नमस्ते अस्तु रुद्रेति पृष्ठं रत्नाभया युता ॥७६॥
    पक्षे रूपेभ्य इत्येषा सजरा काञ्चनप्रभा ।
    वामदेवाय नम इत्येषा सिन्दूरसुन्दरी ॥७७॥
    जरया सहिता याति मूलाधारा धरात्मताम् ।
    लिङ्ग रक्षायुत्ता पीता ज्येष्ठाय नम इत्यसौ ॥७८॥
    सव्योरुस्सरतिर्निला स्यद्रुद्राय नमःकला ।
    पीता सबल्या वामोरूः कालाय नम इत्यसौ ॥७९॥
    शुक्लाकला कला वामासहिता जानु दक्षिणम् ।
    वामं विकरणायाऽथ नमः श्यामा ससंयंआ ॥८०॥
    सक्रिया दक्षिणा जङ्घा नीला बलकला विभोः ।
    वामा विकरणायाऽथ नमो बुद्धियुतारुणा ॥८१॥
    विद्युद्वर्णा बलकला सव्यस्फिक्कार्ययायुता ।
    वामः प्रमथनायाऽथ नमो धात्रीयुतासिता ॥८२॥
    बालार्काभा सर्वभूतदमनाय नमःकला ।
    भ्रामण्या धृतलावण्या कटिःकन्दर्पविद्विषः ॥८३॥
    सव्यपार्श्वं मनकला नीलाभा मोहिनीयुता ।
    उल्लसत्कीरपक्षाभा ह्युन्मनाय नमःकला ॥८४॥
    मनोन्मनीयुतं ध्यायेत् वामपार्श्वं पिनाकिनः ।
    सद्योजातं प्रपद्यामीत्येषा बालार्कसन्निभा ॥८५॥
    कला सिद्धिसमायुक्ता धूर्जटेर्दक्षिणं पदम् ।
    सद्योजाताय वै पूर्वा नम इत्यसिता कला ॥८६॥
    ॠद्धिशक्तेः सहचरी वामं गौरीपतेः पदम्।
    नील भवेकलाद्युक्ता सहिता दक्षिणःकरः ॥ ८७॥
    नीला भवेकलाऽन्या तु वामो लक्ष्मीयुता करः ।
    मेधा सहचरी नासा पीता नातिभवेकला ॥८८॥
    भजस्व मामितिकला सकान्तिररुणा शिरः ।
    नीला भवकला बाहुः दक्षिणः स्वधया युता ॥८९॥
    उद्यदर्क कराभासामुद्भवाय नमः कलाम् ।
    धृतिशक्तियुतां ध्यायेद्वामाबाहुं जगत्पतेः ॥९०॥
    अष्टत्रिंशत्कलादेवाः त्रिणेत्राश्च चतुर्भुजाः ।
    वराभयपरश्वेणविलसत्करपल्लवाः ॥९१॥
    तत्तद्बह्मसमाकारवर्णायुधभृतोऽथ वा ।
    एतेषां वामभागेषु विचिन्त्याः शक्तयस्त्विमाः ॥९२॥
    पाशाङ्कुशाभयवरद्योतमानकराम्बुजाः ।
    श्रीकण्ठप्रमुखान् रुद्रान् वर्णरूपान् सशक्तिकान् ॥९३॥
    प्रभोरवयवान् ध्यायेद्वायुक्तान् न्यासवर्त्मना ।
    स्मरेत् सशक्तिकान् रुद्रान् अर्धनारीश्वराकृतीन् ॥९४॥
    सिन्दूरकाञ्चनप्रख्यवामदक्षिणपार्श्वकान् ।
    पाशाङ्कुशाक्षवलयवरमुद्राविराजितान् ॥ ९५॥
    प्रसन्नवक्त्रकमलान् विश्ववाञ्छितदायकान् ।
    कामिकं पादकमलं योगजं गुल्फयोर्युगम् ॥९६॥
    चिन्त्यं पदाङ्गुलीरूपं कारणं प्रसॄतिद्वयं ।
    अजितं जानुनो युग्मं दीप्तमूरुद्वयं विभोः ॥९७॥
    गुह्यं बीजात्मकं सूक्ष्मं सहस्रं तु कटीतटम।
    पृष्ठभागोंशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥९८॥
    विजयं जठरं बाहुः निश्वासं हृदयात्मकम् ।
    स्वायंभुवं स्तनद्वन्द्वमनलं लोचनत्रयं ॥९९॥
    वीरागमःकण्ठदेशः रौरवं श्रवणद्वयं ।
    मुकुटं मुकुटं तन्त्रं बाहवो विमलागमः ॥१००॥
    चन्द्रज्ञानमुरः शम्भोर्बिम्बं वदनपङ्कजम् ।
    जिह्वा प्रोद्गीतमीशस्य ललितं गण्डयोर्युगम् ॥१०१॥
    सिद्धं ललाटफलकं सन्तानं कुण्डलद्वयं ।
    यज्ञोपवीतं सर्वोक्तं हारस्त्रक् पारमेश्वरम् ॥१०२॥
    किरणं रत्नभूषास्य वातुलं वसनात्मकम् ।
    एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्तयेत् ॥१०३॥
    शिवज्ञानप्रदं पुंसां शिवधर्मप्रवर्तकम् ।
    प्रणवस्य च मात्राभिः वर्णेःपञ्चाक्षरस्य च ॥१०४॥
    वदनांसोरुयुगलं कल्पयेदम्बिकापतेः ।
    विशुद्ध्ं शिवसादाख्यं विद्युदृन्दमिवाम्बरे ॥१०५॥
    विश्वतः स्फुरितं ज्योतिर्विद्यादूर्द्ध्वमुखं विभोः ।
    अमूर्तमथ सादाख्यं मूलस्तम्भ इति श्रुतम् ॥१०६॥
    ज्योतिस्तम्भमयं लिङ्गं स्मर्दस्योत्तरं मुखम् ।
    ज्योतिर्लिङ्गैकभागोत्थमेकवक्त्रं त्रिलोचनम् ॥१०७
    मूर्तं सादाख्यंइत्युक्तं ध्यायेत् पश्चिममाननम् ।
    शूलं च परशुं वज्रमभीतिं दक्षिणैःकरैः ॥१०८
    पाशं वह्निं च घण्टां च वरं वामैःकरैरपि ।
    दधानं कर्तृसादाख्यं चतुर्वक्त्राम्बुजोज्ज्वलम् ॥१०९॥
    लिङ्गमध्ये समुद्भूतं स्मरेद्दक्षिणमाननम् ।
    पञ्चवक्त्रं दशभुजं पीठलिङ्गे समुद्गतम् ॥११०॥
    प्रसिद्धं कर्मसादाख्यं पुरारेः पूरारेःपूर्वमाननम् ।
    पञ्चब्रह्माण्यर्ध्व पूर्वदक्षिणोत्तरपश्चिमान् ॥१११॥
    वक्त्रपद्मान् विभोर्ध्यायेदीशानप्रभृति प्रभोः ॥११२॥
    सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यंअलुप्तशक्तिः ।
    अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥११३॥
    हृदयं हृदये शुभ्रं शिरःशिरसि पिङ्गलम् ।
    शिखां शिखां पदे रक्तां कवचं पार्श्वयोः स्थितम् ॥११४॥
    नेत्रेषु श्यामलं नेत्रं करेऽस्त्रमसितं स्मरेत् ।
    चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः ॥११५॥
    वराभये कपालं च शूलं च दधतः करैः।
    अङ्गदेवाः स्मृताः सौ म्या नेत्रास्तेऽत्युग्रविग्रहे ॥११६॥
    त्रिशूलं त्रिगुणं प्राहुः परशुः सत्यनिष्ठता ।
    ख्ड्गःप्रतापो वज्रं तु शम्भोः शक्तिरभेद्यता ॥११७॥
    वह्निःसंहारिणी शक्तिः शक्तिर्नागोऽप्रधृष्यता ।
    मलमायाकर्मपाशो घण्टा नादस्वरूपिणी ॥११८॥
    अभयं पालिनीशक्तिर्विवर्णं त्वङ्कुशं विदुः ।
    एवं दशभुजश्चिन्त्यो दिव्यैर्दशभिरायुधैः ॥११९॥
    जपकाले तु मन्त्रस्य ध्येयो देवश्चतुर्भुजः ।
    वराभयपरश्वेणलसत्करसरोरुहः ॥१२०॥
    वक्त्रेष्वीशानवक्त्रं यदूर्ध्वाशाभिमुखं सदा ।
    पूजाकालेषु तत्पूजा द्वाराभिमुखतां व्रजेत् ॥१२१॥
    द्वारभेदान्न भिद्यन्ते स्वस्वस्थानव्यवस्थया ।
    अथवा मण्डपद्वारदिगादिपरितः क्रमात् ॥१२२॥
    चत्वार्येतानि वक्त्राणि प्रादक्षिण्येन कल्पयेत् ।
    एवं सदाशिवं ध्यात्वा निश्च्लेनान्तरात्मना ॥१२३॥
    मन्त्रन्यासादिकं चैवं कृत्वा स्वस्यां तनौ यथा ।
    मूर्तित्वेनैव संकल्प्य शिवस्य परमात्मनः ॥१२४॥
    अभ्यर्च्य गन्धपुष्पाद्यैर्मनसैवोपपादितैः ।
    तस्यां मूर्तो मूर्तिमन्तं शिवं सदसतःपरम् ॥१२५॥
    प्राणस्थानं सदेशस्य चिन्तयेदम्बया सह ।
    ब्रह्मा विष्णुश्च रुद्रश्च तथान्ये च सुरासुराः ॥१२६॥
    तपोभिरुग्रैरद्यापि यस्य दर्शनकाङ्किणः ।
    यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥१२७॥
    सहभूतेन्द्रियैःसर्वैः प्रथमं संप्रसूयते ।
    कारणानां च यो धाता ध्याता परमकारणम् ॥१२८॥
    न संप्रसूयतेऽन्यस्मात् कुतश्चन कदाचन ।
    सर्वैश्वर्येण सम्पन्नः नाम्ना सर्वेश्वरः स्वयं ॥१२९॥
    सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ।
    सर्वोपरिकृतावासः सर्ववासश्च साश्वतः ॥१३०॥
    षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ।
    उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ १३१॥
    अनन्तमहिमाम्भोधिरपरिच्छिन्नवैभवः ।
    अशेषविषयामिघशुद्धबुद्धिविजृम्भणः ॥१३२॥
    आत्मशक्त्यंऋतास्वादप्रमोदरसलालसः ।
    अनन्तानन्दसन्दोहमकरन्दमधुव्रतः ॥१३३॥
    अखण्डजगदण्डानां पिण्डीकरणपण्डितः ।
    औदार्यवीर्यगाम्भीर्यंआधुर्यंअकरालयः ॥१३४॥
    अतुलः सर्वभूतानां राजराजो महेश्वरः ।
    अप्राकृतशरीरं तमतिमन्मथरूपिणम् ॥१३५॥
    घृतरीतिघनीभूतसच्चिदानन्दविग्रहम् ।
    सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥१३६॥
    सर्वातोशयसंयुक्तं सर्वाभरणभूषणम् ।
    रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम् ॥१३७॥
    शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ।
    चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ १३८॥
    वरदाभयहस्तं च मृगटङ्कधरं हरम् ।
    सर्वकल्याणनिलयं चारुनीलगलान्तरम् ॥१३९॥
    सर्वोपमानरहितं सर्वात्मानं विचिन्तयेत् ।
    ततः संचिन्तयेत्तस्य वामभागे महेश्वरीम् ॥१४०॥
    उत्फुल्लोत्पलपत्राभविस्तीर्गायतलोचनाम् ।
    पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥१४१॥
    नीलोत्पलदलप्रख्यां चन्द्रार्ध्कृतशेखराम् ।
    अतिवृत्तघनोत्तुङ्गस्त्रिग्धपीनपयोधराम् ॥१४२॥
    तनुमध्यां पृयुश्रोणीं पीनसूक्ष्मोत्तराम्बराम् ।
    सर्वाभरणसम्पन्नां ललाटतिलकोज्वलाम् ॥१४३॥
    विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ।
    सर्वातीतगुणाकारां किञ्चिल्लज्जनताननाम् ॥१४४॥
    काव्याकारस्फुरद्दिव्यनासामुक्ताफलाञ्चिताम् ।
    हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥१४५॥
    दण्डवच्चापरं हस्तं न्यस्यासीनां सुखासने ।
    पापविच्छेदिकां साक्षात् सच्चिदानन्दरूपिणीम् ॥१४६॥
    सदाशिवेश्वरहरश्रीशदुहिणमातरम् ।
    सनस्तगौरीवाण्यादिलक्ष्म्यादिपरिसेविताम् ॥१४७॥
    एवं देवं च देवीं च ध्यात्वा तरुणविग्रहौ ।
    सर्वोपचारवद्भक्त्या भावपुष्पैः समर्चयेत् ॥ १४८॥
    एवं ध्यात्वा क्षणमहो अग्निष्टोमायुतात् फलम् ।
    उमासहायं विश्वेशं ध्यात्वा प्राप्नोति मानवः ॥१४९॥
    इत्याकलय्य शैवानि शास्त्राणि सकलान्यपि ।
    उद्धृत्य तेभ्यः सारांशः संगृहीतो यथामतिः॥१५०॥
    श्रीपतिध्येयपादाब्जश्रीशिवध्यानपद्धतिः ।
    अनुसन्धीयतां प्राज्ञैरनुसन्ध्यंइयं मुदा ॥१५१॥

    श्री साम्बशिवाय नमः ॥

    ॥ श्रीमदप्पय्यदीक्षितेन्द्रविरचिता श्रीशिवाध्यानपद्धतिः सम्प्पूर्णा ॥

    No comments

    Post Top Ad

    Post Bottom Ad