ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८. Rig Veda, Mandala - 08, Sukta - 101 to 103.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 101.
ऋधगित्था स मर्त्यः शशमे देवतातये।
यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये॥ ८.१०१.०१
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा।
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः॥ ८.१०१.०२
प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत्।
अयःशीर्षा मदेरघुः॥ ८.१०१.०३
न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते।
तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम्॥ ८.१०१.०४
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो।
वरूथ्यं वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत॥ ८.१०१.०५
ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम्।
ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते॥ ८.१०१.०६
आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा।
उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये॥ ८.१०१.०७
रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू।
प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना॥ ८.१०१.०८
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः।
अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते॥ ८.१०१.०९
वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये।
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम्॥ ८.१०१.१०
बण्महाँ असि सूर्य बळादित्य महाँ असि।
महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि॥ ८.१०१.११
बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम्॥ ८.१०१.१२
इयं या नीच्यर्किणी रूपा रोहिण्या कृता।
चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु॥ ८.१०१.१३
प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे।
बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश॥ ८.१०१.१४
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः।
प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट॥ ८.१०१.१५
वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम्।
देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः॥ ८.१०१.१६
Rig Veda, Mandala - 08, Sukta - 102.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
त्वमग्ने बृहद्वयो दधासि देव दाशुषे।
कविर्गृहपतिर्युवा॥ ८.१०२.०१
स न ईळानया सह देवाँ अग्ने दुवस्युवा।
चिकिद्विभानवा वह॥ ८.१०२.०२
त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य।
अभि ष्मो वाजसातये॥ ८.१०२.०३
और्वभृगुवच्छुचिमप्नवानवदा हुवे।
अग्निं समुद्रवाससम्॥ ८.१०२.०४
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः।
अग्निं समुद्रवाससम्॥ ८.१०२.०५
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे।
अग्निं समुद्रवाससम्॥ ८.१०२.०६
अग्निं वो वृधन्तमध्वराणां पुरूतमम्।
अच्छा नप्त्रे सहस्वते॥ ८.१०२.०७
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या।
अस्य क्रत्वा यशस्वतः॥ ८.१०२.०८
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते।
आ वाजैरुप नो गमत्॥ ८.१०२.०९
विश्वेषामिह स्तुहि होतॄणां यशस्तमम्।
अग्निं यज्ञेषु पूर्व्यम्॥ ८.१०२.१०
शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा।
दीदाय दीर्घश्रुत्तमः॥ ८.१०२.११
तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम्।
मित्रं न यातयज्जनम्॥ ८.१०२.१२
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः।
वायोरनीके अस्थिरन्॥ ८.१०२.१३
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम्।
आपश्चिन्नि दधा पदम्॥ ८.१०२.१४
पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः।
भद्रा सूर्य इवोपदृक्॥ ८.१०२.१५
अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा।
आ देवान्वक्षि यक्षि च॥ ८.१०२.१६
तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः।
हव्यवाहममर्त्यम्॥ ८.१०२.१७
प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम्।
हव्यवाहं नि षेदिरे॥ ८.१०२.१८
नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति।
अथैतादृग्भरामि ते॥ ८.१०२.१९
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि।
ता जुषस्व यविष्ठ्य॥ ८.१०२.२०
यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति।
सर्वं तदस्तु ते घृतम्॥ ८.१०२.२१
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः।
अग्निमीधे विवस्वभिः॥ ८.१०२.२२
Rig Veda, Mandala - 08, Sukta - 103.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः।
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः॥ ८.१०३.०१
प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि॥ ८.१०३.०२
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत॥ ८.१०३.०३
प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत्।
स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम्॥ ८.१०३.०४
स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः।
त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि॥ ८.१०३.०५
यो विश्वा दयते वसु होता मन्द्रो जनानाम्।
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये॥ ८.१०३.०६
अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः।
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम्॥ ८.१०३.०७
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे।
उपस्तुतासो अग्नये॥ ८.१०३.०८
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः।
कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत्॥ ८.१०३.०९
प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम्।
अग्निं रथानां यमम्॥ ८.१०३.१०
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति।
दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः॥ ८.१०३.११
मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः।
यः सुहोता स्वध्वरः॥ ८.१०३.१२
मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः।
कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः॥ ८.१०३.१३
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये।
सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे॥ ८.१०३.१४.
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 101.
ऋधगित्था स मर्त्यः शशमे देवतातये।
यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये॥ ८.१०१.०१
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा।
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः॥ ८.१०१.०२
प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत्।
अयःशीर्षा मदेरघुः॥ ८.१०१.०३
न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते।
तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम्॥ ८.१०१.०४
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो।
वरूथ्यं वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत॥ ८.१०१.०५
ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम्।
ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते॥ ८.१०१.०६
आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा।
उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये॥ ८.१०१.०७
रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू।
प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना॥ ८.१०१.०८
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः।
अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते॥ ८.१०१.०९
वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये।
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम्॥ ८.१०१.१०
बण्महाँ असि सूर्य बळादित्य महाँ असि।
महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि॥ ८.१०१.११
बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम्॥ ८.१०१.१२
इयं या नीच्यर्किणी रूपा रोहिण्या कृता।
चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु॥ ८.१०१.१३
प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे।
बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश॥ ८.१०१.१४
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः।
प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट॥ ८.१०१.१५
वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम्।
देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः॥ ८.१०१.१६
Rig Veda, Mandala - 08, Sukta - 102.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
त्वमग्ने बृहद्वयो दधासि देव दाशुषे।
कविर्गृहपतिर्युवा॥ ८.१०२.०१
स न ईळानया सह देवाँ अग्ने दुवस्युवा।
चिकिद्विभानवा वह॥ ८.१०२.०२
त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य।
अभि ष्मो वाजसातये॥ ८.१०२.०३
और्वभृगुवच्छुचिमप्नवानवदा हुवे।
अग्निं समुद्रवाससम्॥ ८.१०२.०४
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः।
अग्निं समुद्रवाससम्॥ ८.१०२.०५
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे।
अग्निं समुद्रवाससम्॥ ८.१०२.०६
अग्निं वो वृधन्तमध्वराणां पुरूतमम्।
अच्छा नप्त्रे सहस्वते॥ ८.१०२.०७
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या।
अस्य क्रत्वा यशस्वतः॥ ८.१०२.०८
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते।
आ वाजैरुप नो गमत्॥ ८.१०२.०९
विश्वेषामिह स्तुहि होतॄणां यशस्तमम्।
अग्निं यज्ञेषु पूर्व्यम्॥ ८.१०२.१०
शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा।
दीदाय दीर्घश्रुत्तमः॥ ८.१०२.११
तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम्।
मित्रं न यातयज्जनम्॥ ८.१०२.१२
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः।
वायोरनीके अस्थिरन्॥ ८.१०२.१३
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम्।
आपश्चिन्नि दधा पदम्॥ ८.१०२.१४
पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः।
भद्रा सूर्य इवोपदृक्॥ ८.१०२.१५
अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा।
आ देवान्वक्षि यक्षि च॥ ८.१०२.१६
तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः।
हव्यवाहममर्त्यम्॥ ८.१०२.१७
प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम्।
हव्यवाहं नि षेदिरे॥ ८.१०२.१८
नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति।
अथैतादृग्भरामि ते॥ ८.१०२.१९
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि।
ता जुषस्व यविष्ठ्य॥ ८.१०२.२०
यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति।
सर्वं तदस्तु ते घृतम्॥ ८.१०२.२१
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः।
अग्निमीधे विवस्वभिः॥ ८.१०२.२२
Rig Veda, Mandala - 08, Sukta - 103.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः।
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः॥ ८.१०३.०१
प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि॥ ८.१०३.०२
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत॥ ८.१०३.०३
प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत्।
स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम्॥ ८.१०३.०४
स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः।
त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि॥ ८.१०३.०५
यो विश्वा दयते वसु होता मन्द्रो जनानाम्।
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये॥ ८.१०३.०६
अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः।
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम्॥ ८.१०३.०७
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे।
उपस्तुतासो अग्नये॥ ८.१०३.०८
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः।
कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत्॥ ८.१०३.०९
प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम्।
अग्निं रथानां यमम्॥ ८.१०३.१०
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति।
दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः॥ ८.१०३.११
मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः।
यः सुहोता स्वध्वरः॥ ८.१०३.१२
मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः।
कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः॥ ८.१०३.१३
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये।
सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे॥ ८.१०३.१४.
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

No comments