Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    अष्टादशोऽध्यायः ।। द्विग्रहयोग ।।

    तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं
    भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् ।
    क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्-
    लब्धस्वं रविजेन धानुकुशलं भाण्डुप्रकारेषु वा ॥ १॥
    कूट्स्त्र्यासवकुम्भपण्यमशिवं मातुः सवक्रः शशी
    सज्ञः प्रश्चितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यन्वितम् ।
    विक्रन्तं कुलमुख्यमस्थिरमतिं चित्तेश्वरं साङ्गिरा
    वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् ॥ २॥
    मूलादिस्नेहकूटैवहरति वणिग्बाहुयोद्धा ससौम्ये
    पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा ।
    गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये
    दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च ॥ ३॥
    सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद्
    वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः ।
    सद्विद्यो धनदारवान् बहुगुणः शुक्रेण उक्ते गुरौ
    ज्ञेयः श्मश्चुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि ॥ ४॥
    असितसितसमागमेऽल्पचक्षु-
    र्युवतिसमाश्चयसम्प्रवृद्धवित्तः ।
    भवति च लिखिपुस्तकचित्रवेत्ता
    कथितफलैः परतो विकल्पनीयाः ॥ ५॥
    भूपो विद्वान् भूपतिर्भूपतुल्य-
    श्चन्द्रे मेषे मोषको निर्धनश्च ।
    निस्स्वः स्तेनो लोकमान्यो महीशः
    स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः ॥ ६॥
    युग्मस्थेऽयोजीविभूपज्ञधृष्टा-
    श्चन्द्रे दृष्टे तन्तुवायोऽधनी च ।
    स्वर्क्षे योधप्राज्ञसूरिक्षितीशा
    लोहाजीवो नेत्ररोगी क्रमेण ॥ ७॥
    राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः
    सिंहे चन्द्रे नापितः पार्थिवेन्द्रः ।
    दक्षो भूपः सैन्यपः कन्यकायां
    निष्णातः स्याद्भूमिनाथश्च भूपः ॥ ८॥
    शठो नृपस्तौलिनि रुक्मकार
    श्चन्द्रे वणिक् स्यात्पिषुनः खलश्च ।
    कीटे नृपो युग्मपिता महीशः
    स्याद्वस्त्रजीवी विकृताङ्गवित्तः ॥ ९॥
    धूर्तो हयाङ्गे स्वजनं जनेशं
    नरौघमाश्रित्य शठः सदम्भः ।
    भूपो नरेशः क्षितिपो विपश्चि-
    द्धनी दरिद्रो मकरे हिमांशौ ॥ १०॥
    कुम्भेऽन्यदारनिरतः क्षितिपो नरेन्द्रो
    वेश्यापतिर्नृवपरो हिमगौ नृमान्यः ।
    अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान्
    दोषैकदृग्दुरतिकृच्च कुजादिदृष्ते ॥ ११॥
    चन्द्रमा के विभिन्न नवांशों में होने का आउर उस पर
    विविध ग्रहों की दृष्टि का फल
    आरक्षको वधरुचिः कुशलश्च युद्धे
    भूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे ।
    मूर्खोऽन्पदारनिरतः सुक्विः सितांशे
    सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च ॥ १२॥
    बौधे हि रङ्गचरचोरकविन्द्रमन्त्रि-
    गेयज्ञाशिल्पनिपुणः शहिनि स्थितेऽंशे ।
    स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः
    स्त्रीप्रेश्यकृत्यनिरतश्च निरीक्ष्यमाणे ॥ १३॥
    सक्रोधो नरपतिसंमतो निधीशः
    सिंहांशे प्रभुरसुतोऽतिर्हिंस्रकर्मा ।
    जीवांशे प्रथितबलो रणोपदेष्टा
    हास्यज्ञः सचिवविकामवृद्धशीलः ॥ १४॥
    अल्पापत्यो दुःखितः सत्यपि स्वे
    मानासत्कः कर्मणि स्वेऽनुरक्तः ।
    दुष्टस्त्रीष्टः कोपनश्चार्किभागे
    चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे ॥ १५॥
    सूर्यादितोऽत्रांशफलं प्रदिष्टं
    ज्ञेयं नवांशस्य फलं तदेव ।
    राशीक्षणे यत्फलमुक्तमिन्दो-
    स्तद्द्वादशांशस्य फलं हि वाच्यम् ॥ १६॥
    वर्गोत्तमस्वपरगेषु शुभं यदुक्तं
    तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण ।
    वीर्यान्वितोंऽंशकपर्तिनरुणद्धि पूर्वं
    राशीक्षणस्य फलमंशफलं ददाति ॥ १७॥

    No comments

    Post Top Ad

    Post Bottom Ad