Header Ads

  • Breaking News

    Selected verses from Rigveda. ऋग्वेद श्लोक ।। Astro Classes.

    Selected verses from Rigveda. ऋग्वेद श्लोक ।। Astro Classes, Silvassa.

    १०८९१५०११ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
    १०८९१५०१२ देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥

    १०८९१५०२१ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नोनि वर्तताम् ।
    १०८९१५०२२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥

    १०८९१५०३१ तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
    १०८९१५०३२ अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस् करत् ॥

    १०८९१५०४१ तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत्पिता द्यौः ।
    १०८९१५०४२ तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥

    १०८९१५०५१ तमीशानं जगतस्तस्थुषस् पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
    १०८९१५०५२ पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

    १०८९१६०६१ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः ।
    १०८९१६०६२ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

    १०८९१६०७१ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषुजग्मयः ।
    १०८९१६०७२ अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥

    १०८९१६०८१ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
    १०८९१६०८२ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥

    १०८९१६०९१ शतमिन् नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
    १०८९१६०९२ पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

    १०८९१६१०१ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
    १०८९१६१०२ विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥

    १०९०१७०११ ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
    १०९०१७०१२ अर्यमा देवैः सजोषाः ॥

    १०९०१७०२१ ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
    १०९०१७०२२ व्रता रक्षन्ते विश्वाहा ॥

    १०९०१७०३१ ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
    १०९०१७०३२ बाधमानाअप द्विषः ॥

    १०९०१७०४१ वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
    १०९०१७०४२ पूषा भगो वन्द्यासः ॥

    १०९०१७०५१ उत नो धियो गोअग्राः पूषन् विष्णवेवयावः ।
    १०९०१७०५२ कर्ता नः स्वस्तिमतः ॥

    १०९०१८०६१ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
    १०९०१८०६२ माध्वीर्नः सन्त्वोषधीः ॥

    १०९०१८०७१ मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः ।
    १०९०१८०७२ मधु द्यौरस्तु नः पिता ॥

    १०९०१८०८१ मधुमान् नो वनस्पतिर्मधुमानस्तु सूर्यः ।
    १०९०१८०८२ माध्वीर्गावो भवन्तु नः ॥

    १०९०१८०९१ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
    १०९०१८०९२ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥

    अपनी कुण्डली के बेहतरीन फलादेश (Superb Predictions) या कुण्डली बनवाने के लिए, सम्पर्क करें - बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, आमली, सिलवासा से संपर्क करें ।।

    www.astroclasses.com
    www.astroclassess.blospot.com
    www.fb.com/astroclassess

    ।।। नारायण नारायण ।।।

    No comments

    Post Top Ad

    Post Bottom Ad