Header Ads

  • Breaking News

    द्वादश ज्योतिर्लिङ्गानि ॥

    द्वादश ज्योतिर्लिङ्गानि

    सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
    उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥

    परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
    सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥

    वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
    हिमालये तु केदारं घुश्मेशं च शिवालये ॥

    एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
    सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥

    एतेशां दर्शनादेव पातकं नैव तिष्ठति ।
    कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥

    =============================================

    वास्तु विजिटिंग के लिए तथा अपनी कुण्डली दिखाकर उचित सलाह लेने के लिए हमें संपर्क करें ।।

    ==============================================

    अपनी कुण्डली मात्र - 100/- रु. में बनवाने के लिए हमें संपर्क करें ।।

    ==============================================

    किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

    =======================================

    किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

    ========================================

    संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

    Contact to Mob :: +91 - 8690522111.
    E-Mail :: astroclassess@gmail.com

    Website :: www.astroclasses.com
    www.astroclassess.blogspot.com
    www.balajivedvidyalaya.blogspot.com
    www.facebook.com/astroclassess

    ।।। नारायण नारायण ।।।

    No comments

    Post Top Ad

    Post Bottom Ad