Header Ads

  • Breaking News

    द्वादशज्योतिर्लिङ्गस्तोत्रम् ॥

    द्वादशज्योतिर्लिङ्गस्तोत्रम् ॥

    सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
    भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १॥

    श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
    तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २॥

    अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
    अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३॥

    कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
    सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ ४॥

    पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
    सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५॥

    याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
    सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६॥

    महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
    सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७॥

    सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
    यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८॥

    सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः ।
    श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९॥

    यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
    सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥ १०॥

    सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
    वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११॥

    इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
    वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥

    ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
    स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

      ॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥

    =============================================

    वास्तु विजिटिंग के लिए तथा अपनी कुण्डली दिखाकर उचित सलाह लेने के लिए हमें संपर्क करें ।।

    ==============================================

    अपनी कुण्डली मात्र - 100/- रु. में बनवाने के लिए हमें संपर्क करें ।।

    ==============================================

    किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

    =======================================

    किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

    ========================================

    संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

    Contact to Mob :: +91 - 8690522111.
    E-Mail :: astroclassess@gmail.com

    Website :: www.astroclasses.com
    www.astroclassess.blogspot.com
    www.balajivedvidyalaya.blogspot.com
    www.facebook.com/astroclassess

    ।।। नारायण नारायण ।।।

    No comments

    Post Top Ad

    Post Bottom Ad