Header Ads

  • Breaking News

    अथ तुरीयातीतोपनिषत् ॥ Astro Classes, Silvassa.

    अथ तुरीयातीतोपनिषत् ॥ Astro Classes, Silvassa.

    ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्षरम् ।
    तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥

    तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ।
    अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥

    हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का
    स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं
    परिसमेत्योवाच।
    तमाह भगवन्नारायणो योऽयमवधूतमार्गस्थो लोके
    दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एव नित्यपूतः स एव
    वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरुष इति
    ज्ञानिनो मन्यन्ते ।
    महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते ।
    अहं च तस्मिन्नेवावस्थितः सोऽयमादौ तावत्क्रमेण
    कुटीचको बहूदकत्वं प्राप्य बहूदको हंसत्वमवलम्ब्य
    हंसः परमहंसो भूत्वा स्वरूपानुसन्धानेन
    सर्वप्रपञ्चं विदित्वा दण्डकमण्डलुकटिसूत्र-
    कौपीनाच्छादनं स्वविध्युक्तक्रियादिकं सर्वमप्सु
    संन्यस्य दिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिन-
    परिग्रहमपि सन्त्यज्य तदूर्ध्वममन्त्रवदाचरन्क्षौरा-
    भ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकम-
    प्युपसंहृत्य सर्वत्र पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि
    विहाय शीतोष्णसुखदुःखमानावमानं निर्जित्य वासनात्रय-
    पूर्वकं निन्दानिन्दागर्वमत्सरदम्भदर्पद्वेषकामक्रोधलोभ
    मोहहर्षामर्षासूयात्मसंरक्षणादिकं दग्ध्वा स्ववपुः
    कुणपाकारमिव पश्यन्नयत्नेनानियमेन लाभालाभौ समौ
    कृत्वा गोवृत्त्या प्राणसन्धारणं कुर्वन्यत्प्राप्तं तेनैव
    निर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं
    गोपयित्वा ज्येष्ठाज्येष्ठत्वानपलापकः सर्वोत्कृष्टत्व-
    सर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः कश्चिन्ना-
    न्योऽस्तीति देवगुह्यादिधनमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः
    सुखेन नानुमोदको रागे निःस्पृहः सर्वत्र शुभाशुभयो-
    रनभिस्नेहः सर्वेन्द्रियोपरमः स्वपूर्वापन्नाश्रमाचारविद्या-
    धर्मप्राभवमननुस्मरन्त्यक्तवर्णाश्रमाचारः सर्वदा
    दिवानक्तसमत्वेनास्वप्नः सर्वदासञ्चारशीलो
    देहमात्रवशिष्टो जलस्थलकमण्डलुः सर्वदानुन्मत्तो
    बालोन्मत्तपिशाचवदेकाकी सञ्चरन्नसम्भाषणपरः
    स्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन
    सर्वं विस्मृत्य तुरीयातीतावधूतवेषेणाद्वैतनिष्ठापरः
    प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः  स
    कृतकृत्यो भवतीत्युपनिषत् ॥

    ॐ तत्सत् ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति तुरीयातीतोपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad