Header Ads

  • Breaking News

    अथ त्रिशिखिब्राह्मणोपनिषत् ॥ Astro Classes, Silvassa.

    अथ त्रिशिखिब्राह्मणोपनिषत् ॥ Astro Classes, Silvassa.

    योगज्ञानैकसंसिद्धशिवतत्त्वतयोज्ज्वलम् ।
    प्रतियोगिविनिर्मुक्तं परम्ब्रह्म भवाम्यहम् ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तं गत्वोवाच ।
    भगवन् किं देहः किं प्राणः किं कारण किमात्मा स
    होवाच सर्वमिदं शिव एव विजानीहि । किन्तु नित्यः शुद्धो
    निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं
    दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते ।
    तद्भासकं किमिति चेदुच्यते । सच्छब्दवाच्य-
    मविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अव्यक्तान्महत् ।
    महतोऽहङ्कारः । अहङ्कारात्पञ्चतन्मात्राणि ।
    पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि ।
    पञ्चमहाभूतेभ्योऽखिलं जगत् ॥

    तदखिलं किमिति । भूतविकारविभागादिरिति । एकस्मिन्पिण्डे
    कथं भूतविकारविभाग इति । तत्तत्कार्यकारणभेदरूपे-
    णांशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोश-
    भेदविभागा भवन्ति । अथाकाशोऽन्तःकरणमनोबुद्धि-
    चिताहङ्कारः । वायुः समानोदानव्यानापानप्राणाः ।
    वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । आपः शब्दस्पर्श-
    रूपरसगन्धाः । पृथिवी वाक्पाणिपादपायूपस्थाः ।
    ज्ञानसङ्कल्पनिश्चयानुसन्धानाभिमाना आकाश-
    कार्यान्तःकरणविषयाः । समीकरणोन्ननयनग्रहण-
    श्रवणोच्छ्वासा वायुकार्यप्राणादिविषयाः ।
    शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रिय-
    विषया अबाश्रिताः । वचनादानगमनविसर्गानन्दाः
    पृथिवीकार्यकर्मेन्द्रियविषयाः । कर्मज्ञानेन्द्रिय-
    विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः ।
    मनोबुद्ध्योश्चित्ताहङ्कारौ चान्तर्भूतौ ।
    अवकाशविधूतदर्शनपिण्डीईकरणधारणाः सूक्ष्मतमा
    जैवतन्मात्रविषयाः । एवं द्वादशाङ्गानि
    आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि । अत्र
    निशाकरचतुर्मुखदिग्वातार्कवरुणाश्व्यग्नीन्द्रोपेन्द्र-
    प्रजापतियमा इत्यक्षाधिदेवतारूपैर्द्वादश-
    नाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं
    तदेव ज्ञातेति । अथ व्योमानिलानलजलान्नानां
    पञ्चीकरणमिति । ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा
    शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति ।
    मनोव्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो
    वायौ तिष्ठति वायुस्तिष्ठति । बुद्धिरुदानयोगेन
    चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ
    तिष्ठत्यग्निस्तिष्ठति । चित्तमपानयोगेन जिह्वाद्वारा
    रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति ।
    अहङ्कारः प्राणयोगेन घ्राणद्वारा गन्धगुणो
    गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति
    य एवं वेद । अत्रैते श्लोका भवन्ति ।
    पृथग्भूते षोडश कलाः स्वार्थभागान्परान्क्रमात् ।
    अन्तःकरणव्यानाक्षिरसपायुनभःक्रमात् ॥ १॥

    मुख्यात्पूर्वोत्तरैर्भागैर्भूतेभूते चतुश्चतुः ।
    पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संस्थिताः ॥ २॥

    मुख्यादूर्ध्वे परा ज्ञेया न परानुत्तरान्विदुः ।
    एवमंशो ह्यभूत्तस्मात्तेभ्यश्चांशो ह्यभूत्तथा ॥ ३॥

    तस्मादन्योन्यमाश्रित्य ह्योतं प्रोतमनुक्रमात् ।
    पञ्चभूतमयी भूमिः सा चेतनसमन्विता ॥ ४॥

    तत ओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः ।
    रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ ५॥

    केचित्तद्योगतः पिण्डा भूतेभ्यः सम्भवाः क्वचित् ।
    तस्मिन्नन्नमयः पिण्डो नाभिमण्डलसंस्थिताः ॥ ६॥

    अस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् ।
    सत्त्वान्तर्वर्तिनो देवाः कर्त्रहङ्कारचेतनाः ॥ ७॥

    अस्य बीजं तमःपिण्डं मोहरूपं जडं घनम् ।
    वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत् ॥ ८॥

    प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे ।
    अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते ॥ ९॥

    सर्वत्र वर्तते जाग्रत्स्वप्नं जाग्रति वर्तते ।
    सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् ॥ १०॥

    सर्वदेशेष्वनुस्यूतश्चतूरूपः शिवात्मकः ।
    यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः ॥ ११॥

    तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे ।
    यथा कोशस्तथा जीवो यथा जीवस्तथा शिवः ॥ १२॥

    सविकारस्तथा जीवो निर्विकारस्तथा शिवः ।
    कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः ॥ १३॥

    यथा रसाशये फेनं मथनादेव जायते ।
    मनो निर्मथनादेव विकल्पा बहवस्तथा ॥ १४॥

    कर्मणा वर्तते कर्मी तत्त्यागाच्छान्तिमाप्नुयात् ।
    अयने दक्षिणे प्राप्ते प्रपञ्चाभिमुखं गतः ॥ १५॥

    अहङ्काराभिमानेन जीवः स्याद्धि सदाशिवः ।
    स चाविवेकप्रकृतिसङ्गत्या तत्र मुह्यते ॥ १६॥

    नानायोनिशतं गत्वा शेतेऽसौ वासनावशात् ।
    विमोक्षात्सञ्चरत्येव मत्स्यः कूलद्वयं यथा ॥ १७॥

    ततः कालवशादेव ह्यात्मज्ञानविवेकतः ।
    उत्तराभिमुखो भूत्वा स्थानात्स्थानान्तरं क्रमात् ॥ १८॥

    मूर्ध्न्याधायात्मनः प्राणान्योगाभ्यासं स्थितश्चरन् ।
    योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ १९॥

    योगज्ञानपरो नित्यं स योगी न प्रणश्यति ।
    विकारस्थं शिवं पश्येद्विकारश्च शिवेन तु ॥ २०॥

    योगप्रकाशकं योगैर्ध्यायेच्चानन्य भावनः ।
    योगज्ञाने न विद्येते तस्य भावो न सिद्ध्यति ॥ २१॥

    तस्मादभ्यासयोगेन मनःप्राणान्निरोधयेत् ।
    योगी निशितधारेण क्षुरेणैव निकृन्तयेत् ॥ २२॥

    शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्गसाधनैः ।
    ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः ॥ २३॥

    क्रियायोगमथेदानीं श्रुणु ब्राह्मणसत्तम ।
    अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित् ॥ २४॥

    यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्नुते ।
    कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु ॥ २५॥

    बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ।
    यत्त चित्तस्य सततमर्थे श्रेयसि बन्धनम् ॥ २६॥

    ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः ।
    यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः ॥ २७॥

    स याति परमं श्रेयो मोक्षलक्षणमञ्जसा ।
    देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः ॥ २८॥

    अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः ।
    सर्ववस्तुन्युदासीनभावमासनमुत्तमम् ॥ २९॥

    जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः ।
    चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम ॥ ३०॥

    चित्तस्य निश्चलीभावो धारणा धारणं विदुः ।
    सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते ॥ ३१॥

    ध्यानस्य विस्मृतिः सम्यक्समाधिरभिधीयते ।
    अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥ ३२॥

    क्षमा धृतिर्मिताहारः शौचं चेति यमादश ।
    तपःसन्तुष्टिरास्तिक्यं दानमाराधनं हरेः ॥ ३३॥

    वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ इति ।
    आसनानि तदङ्गानि स्वस्तिकादीनि वै द्विज ॥ ३४॥

    वर्ण्यन्ते स्वस्तिकं पादतलयोरुभयोरपि ।
    पूर्वोत्तरे जानुनी द्वे कृत्वासनमुदीरितम् ॥ ३५॥

    सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
    दक्षिणेऽपि तथा सव्यं गोमुखं गोर्मुखं यथा ॥ ३६॥

    एकं चरणमन्यस्मिन्नूरावारोप्य निश्चलः ।
    आस्ते यदिदमेनोघ्नं वीरासनमुदीरितम् ॥ ३७॥

    गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
    योगासनं भवेदेतदिति योगविदो विदुः ॥ ३८॥

    ऊर्वोरुपरिवै धत्ते यदा पादतले उभे ।
    पद्मासनं भवेदेतत्सर्वव्याधिविषापहम् ॥ ३९॥

    पद्मासनं सुसंस्थाप्य तदङ्गुष्ठद्वयं पुनः ।
    व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं भवेत् ॥ ४०॥

    पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ ।
    निवेश्य भूमावातिष्ठेद्व्योमस्थः कुक्कुटासनः ॥ ४१॥

    कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बध्य कन्धरम् ।
    शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ ४२॥

    पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
    धनुराकर्षकाकृष्टं धनुरासनमीरितम् ॥ ४३॥

    सीवनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु ।
    प्रसार्य जानुनोर्हस्तावासनं सिंहरूपकम् ॥ ४४॥

    गुल्फौ च वृषणस्याधः सीवन्युभयपार्श्वयोः ।
    निवेश्य पादौ हस्ताभ्यां बध्वा भद्रासनं भवेत् ॥ ४५॥

    सीवनीपार्श्वमुभयं गुल्फाभ्यां व्युत्क्रमेण तु ।
    निपीड्यासनमेतच्च मुक्तासनमुदीरितम् ॥ ४६॥

    अवष्टभ्य धरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः ।
    कूर्परौ नाभिपार्श्वे तु स्थापयित्वा मयूरवत् ॥ ४७॥

    समुन्नतशिरःपादं मयूरासनमिष्यते ।
    वामोरुमूले दक्षाङ्घ्रिं जान्वोर्वेष्टितपाणिना ॥ ४८॥

    वामेन वामाङ्गुष्ठं तु गृहीतं मत्स्यपीठकम् ।
    योनिं वामेन सम्पीड्य मेढ्रादुपरि दक्षिणम् ॥ ४९॥

    ऋजुकायः समासीनः सिद्धासनमुदीरितम् ।
    प्रसार्य भुवि पादौ तु दोर्भ्यामङ्गुष्ठमादरात् ॥ ५०॥

    जानूपरि ललाटं तु पश्चिमं तानमुच्यते ।
    येनकेन प्रकारेण सुखं धार्यं च जायते ॥ ५१॥

    तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् ।
    आसनं विजितं येन जितं तेन जगत्त्रयम् ॥ ५२॥

    यमैश्च नियमैश्चैव आसनैश्च सुसंयतः ।
    नाडीशुद्धिं च कृत्वादौ प्राणायामं समाचरेत् ॥ ५३॥

    देहमानं स्वाङ्गुलिभिः षण्णवत्यङ्गुलायतम् ।
    प्राणः शरीरादधिको द्वादशाङ्गुलमानतः ॥ ५४॥

    देहस्थमनिलं देहसमुद्भूतेन वह्निना ।
    न्यूनं समं वा योगेन कुर्वन्ब्रह्मविदिष्यते ॥ ५५॥

    देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ।
    त्रिकोणं द्विपदामन्यच्चतुरस्रं चतुष्पदम् ॥ ५६॥

    वृत्तं विहङ्गमानां तु षडस्रं सर्पजन्मनाम् ।
    अष्टास्रं स्वेदजानां तु तस्मिन्दीपवदुज्ज्वलम् ।
    कन्दस्थानं मनुष्याणां देहमध्यं नवाङ्गुलम् ।
    चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ॥ ५७॥

    अण्डाकृति तिरश्चां च द्विजानां च चतुष्पदाम् ।
    तुन्दमध्यं तदिष्टं वै तन्मध्यं नाभिरिप्यते ॥ ५८॥

    तत्र चक्रं द्वादशारं तेषु विष्ण्वादिमूर्तयः ।
    अहं तत्र स्थितश्चक्रं भ्रामयामि स्वमायया ॥ ५९॥

    अरेषु भ्रमते जीवः क्रमेण द्विजसत्तम ।
    तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका ॥ ६०॥

    प्राणाधिरूढश्चरति जीवस्तेन विना नहि ।
    तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः ॥ ६१॥

    अष्टप्रकृतिरूपा सा चाष्टधा कुण्डलीकृता ।
    यथावद्वायुसारं च ज्वलनादि च नित्यशः ॥ ६२
    परितः कन्दपार्श्वे तु निरुध्येव सदा स्थिता ।
    मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा ॥ ६३॥

    योगकालेन मरुता साग्निना बोधिता सती ।
    स्फुरिता हृदयाकाशे नागरूपा महोज्ज्वला ॥ ६४॥

    अपनाद्द्वयङ्गुलादूर्ध्वमधो मेढ्रस्य तावता ।
    देहमध्यं मनुष्याणां हृन्मध्यं तु चतुष्पदाम् ॥ ६५॥

    इतरेषां तुन्दमध्ये प्राणापानसमायुताः ।
    चतुष्प्रकारद्व्ययुते देहमध्ये सुषुम्नया ॥ ६६॥

    कन्दमध्ये स्थिता नाडी सुषुम्ना सुप्रतिष्ठिता ।
    पद्मसूत्रप्रतीकाशा ऋजुरूर्ध्वप्रवर्तिनी ॥ ६७॥

    ब्रह्मणो विवरं यावद्विद्युदाभासनालकम् ।
    वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्तिपद्धतिः ॥ ६८॥

    इडा च पिङ्गला चैव तस्याः सव्येतरे स्थिते ।
    इडा समुत्थिता कन्दाद्वामनासापुटावधि ॥ ६९॥

    पिङ्गला चोत्थिता तस्माद्दक्षनासापुटावधि ।
    गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते ॥ ७०॥

    पुरतः पृष्ठतस्तस्य वामेतरदृशौ प्रति ।
    पूषा यशस्विनी नाड्यौ तस्मादेव समुत्थिते ॥ ७१॥

    सव्येतरश्रुत्यवधि पायुमूलादलम्बुअसा ।
    अधोगता शुभा नाडी मेढ्रान्तावधिरायता ॥ ७२॥

    पादाङ्गुष्ठावधिः कन्दादधोयाता च कौशिकी ।
    दशप्रकारभूतास्ताः कथिताः कन्दसम्भवाः ॥ ७३॥

    तन्मूला बहवो नाड्यः स्थूलसूक्ष्माश्च नाडिकाः ।
    द्वासप्ततिसहस्राणि स्थूलाः सूक्ष्माश्च नाडयः ॥ ७४॥

    सङ्ख्यातुं न शक्यन्ते स्थूलमूलाः पृथग्विधाः ।
    यथाश्वत्थदले सूक्ष्माः स्थूलाश्च विततास्तथा ॥ ७५॥

    प्राणापानौ समानश्च उदानो व्यान एव च ।
    नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ७६॥

    चरन्ति दशनाडीषु दश प्राणादिवायवः ।
    प्राणादिपञ्चकं तेषु प्रधानं तत्र च द्वयम् ॥ ७७॥

    प्राण एवाथवा ज्येष्ठो जीवात्मानं बिभर्ति यः ।
    आस्यनासिकयोर्मध्यं हृदयं नाभिमण्डलम् ॥ ७८॥

    पादाङ्गुष्ठमिति प्राणस्थानानि द्विजसत्तम ।
    अपानश्चरति ब्रह्मन्गुदमेढ्रोरुजानुषु ॥ ७९॥

    समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः ।
    उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि ॥ ८०॥

    व्यानः श्रोत्रोरुकट्यां च गुल्फस्कन्धगलेषु च ।
    नागादिवायवः पञ्च त्वगस्थादिषु संस्थिताः ॥ ८१॥

    तुन्दस्थजलमन्नं च रसादीनि समीकृतम् ।
    तुन्दमध्यगतः प्राणस्तानि कुर्यात्पृथक्पृथक् ॥ ८२॥

    इत्यादिचेष्टनं प्राणः करोति च पृथक्स्थितम् ।
    अपानवायुर्मूत्रादेः करोति च विसर्जनम् ॥ ८३॥

    प्राणापानादिचेष्टादि क्रियते व्यानवायुना ।
    उज्जीर्यते शरीरस्थमुदानेन नभस्वता ॥ ८४॥

    पोषणादिशरीरस्य समानः कुरुते सदा ।
    उद्गारादिक्रियो नागः कूर्मोऽक्षादिनिमीलनः ॥ ८५॥

    कृकरः क्षुतयोः कर्ता दत्तो निद्रादिकर्मकृत् ।
    मृतगात्रस्य शोभादेर्धनञ्जय उदाहृतः ॥ ८६॥

    नाडीभेदं मरुद्भेदं मरुतां स्थानमेव च ।
    चेष्टाश्च विविधास्तेषां ज्ञात्वैव निजसत्तम ॥ ८७॥

    शुद्धौ यतेत नाडीनां पूर्वोक्तज्ञानसंयुतः ।
    विविक्तदेशमासाद्य सर्वसम्बन्धवर्जितः ॥ ८८॥

    योगाङ्गद्रव्यसम्पूर्णं तत्र दारुमये शुभे ।
    आसने कल्पिते दर्भकुशकृष्णाजिनादिभिः ॥ ८९॥

    तावदासनमुत्सेधे तावद्द्वयसमायते ।
    उपविश्यासनं सम्यक्स्वस्तिकादि यथारुचि ॥ ९०॥

    बध्वा प्रागासनं विप्रो ऋजुकायः समाहितः ।
    नासाग्रन्यस्तनयनो दन्तैर्दन्तानसंस्पृशन् ॥ ९१॥

    रसनां तालुनि न्यस्य स्वस्थचित्तो निरामयः ।
    आकुञ्चितशिरः किञ्चिन्निबध्नन्योगमुद्रया ॥ ९२॥

    हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् ।
    रेचनं पूरणं वायोः शोधनं रेचनं तथा ॥ ९३॥

    चतुर्भिः क्लेशनं वायोः प्राणायाम उदीर्यते ।
    हस्तेन दक्षिणेनैव पीडयेन्नासिकापुटम् ॥ ९४॥

    शनैः शनैरथ बहिः प्रक्षिपेत्पिङ्गलानिलम् ।
    इडया वायुमापूर्य ब्रह्मन्षोडशमात्रया ॥ ९५॥

    पूरितं कुम्भयेत्पश्चाच्चतुःषष्ट्या तु मात्रया ।
    द्वात्रिंशन्मात्रया सम्यग्रेचयेत्पिङ्गलानिलम् ॥ ९६॥

    एवं पुनः पुनः कार्यं व्युत्क्रमानुक्रमेण तु ।
    सम्पूर्णकुम्भवद्देहं कुम्भयेन्मातरिश्वना ॥ ९७॥

    पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना ।
    एवं कृते सति ब्रह्मंश्चरन्ति दश वायवः ॥ ९८॥

    हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम् ।
    तत्र पश्येत्परात्मानं वासुदेवमकल्मषम् ॥ ९९॥

    प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् ।
    शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ १००॥

    एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते ।
    संवत्सरत्रयादूर्ध्वं प्राणायामपरो नरः ॥ १०१॥

    योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः ।
    अल्पाशी स्वल्पनिद्रश्च तेजस्वी बलवान्भवेत् ॥ १०२॥

    अपमृत्युमतिक्रम्य दीर्घमायुरवाप्नुयात् ।
    प्रस्वेदजननं यस्य प्राणायामस्तु सोऽधमः ॥ १०३॥

    कम्पनं वपुषो यस्य प्राणायामेषु मध्यमः ।
    उत्थानं वपुषो यस्य स उत्तम उदाहृतः ॥ १०४॥

    अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः ।
    पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः ॥ १०५॥

    अल्पमूत्रोऽल्पविष्ठश्च लघुदेहो मिताशनः ।
    पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् ॥ १०६॥

    रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः ।
    करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लभम् ॥ १०७॥

    नाभिकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान् ।
    धारयेन्मनसा प्राणान्सन्ध्याकालेषु वा सदा ॥ १०८॥

    सर्वरोगैर्विनिर्मुक्तो जीवेद्योगी गतक्लमः ।
    कुक्षिरोगविनाशः स्यान्नाभिकन्देषु धारणात् ॥ १०९॥

    नासाग्रे धारणाद्दीर्घमायुः स्याद्देहलाघवम् ।
    ब्राह्मे मुहूर्ते सम्प्राप्ते वायुमाकृष्य जिह्वया ॥ ११०॥

    पिबतस्त्रिषु मासेषु वाक्सिद्धिर्महती भवेत् ।
    अभ्यासतश्च षण्मासान्महारोगविनाशनम् ॥ १११॥

    यत्र यत्र धृतो वायुरङ्गे रोगादिदूषिते ।
    धारणादेव मरुतस्तत्तदारोग्यमश्नुते ॥ ११२॥

    मनसो धारणादेव पवनो धारितो भवेत् ।
    मनसः स्थापने हेतुरुच्यते द्विजपुङ्गव ॥ ११३॥

    करणानि समाहृत्य विषयेभ्यः समाहितः ।
    अपानमूर्ध्वमाकृष्येदुदरोपरि धारयेत् ॥ ११४॥

    बन्धन्कराभ्यां श्रोत्रादिकरणानि यथातथम् ।
    युञ्जानस्य यथोक्तेन वर्त्मना स्ववशं मनः ॥ ११५॥

    मनोवशात्प्राणवायुः स्ववशे स्थाप्यते सदा ।
    नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते ॥ ११६॥

    तिस्रश्च नाडिकास्तासु स यावन्तं चरत्ययम् ।
    शङ्खिनीविवरे याम्ये प्राणः प्राणभृतां सताम् ॥ ११७॥

    तावन्तं च पुनः कालं सौम्ये चरति सन्ततम् ।
    इत्थं क्रमेण चरता वायुना वायुजिन्नरः ॥ ११८॥

    अहश्च रात्रिं पक्षं च मासमृत्वयनादिकम् ।
    अन्तर्मुखो विजानीयात्कालभेदं समाहितः ॥ ११९॥

    अङ्गुष्ठादिस्वावयवस्फुरणादशनेरपि ।
    अरिष्टैर्जीवितस्यापि जानीयात्क्षयमात्मनः ॥१२०॥

    ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः ।
    पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य न श्रुतिः ॥ १२१॥

    तस्य संवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत् ।
    मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति ॥ १२२॥

    षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत् ।
    कूर्परे स्फुरणं यस्य तस्य त्रैमासिकी स्थितिः ॥ १२३॥

    कुक्षिमेहनपार्श्वे च स्फुरणानुपलम्भने ।
    मासावधिर्जीवितस्य तदर्धस्य तु दर्शने ॥ १२४॥

    आश्रिते जठरद्वारे दिनानि दश जीवितम् ।
    ज्योतिः खद्योतवद्यस्य तदर्धं तस्य जीवितम् ॥ १२५॥

    जिह्वाग्रादर्शने त्रीणि दिनानि स्थितिरात्मनः ।
    ज्वालाया दर्शने मृत्युर्द्विदिने भवति ध्रुवम् ॥ १२६॥

    एवमादीन्यरिष्टानि दृष्टायुःक्षयकारणम् ।
    निःश्रेयसाय युञ्जीत जपध्यानपरायणः ॥ १२७॥

    मनसा परमात्मानं ध्यात्वा तद्रूपतामियात् ।
    यद्यष्टादशभेदेषु मर्मस्थानेषु धारणम् ॥ १२८॥

    स्थानात्स्थानं समाकृष्य प्रत्याहारः स उच्यते ।
    पादाङ्गुष्ठं तथा गुल्फं जङ्गामध्यं तथैव च ॥ १२९॥

    मध्यमूर्वोश्च मूलं पायुर्हृदयमेव च ।
    मेहनं देहमध्यं च नाभिं च गलकूर्परम् ॥ १३०॥

    तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्डलम् ।
    भ्रुवोर्मध्ये ललाटं च मूलमूर्ध्वं च जानुनी ॥ १३१॥

    मूलं च करयोर्मूलं महान्त्येतानि वै द्विज ।
    पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु ॥ १३२॥

    मनसो धारणं यत्यद्युक्तस्य च यमादिभिः ।
    धारणा सा च संसारसागरोत्तरकारणम् ॥ १३३॥

    आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते ।
    पित्तला चतुरस्रा च वसुधा वज्रलाञ्छिता ॥ १३४॥

    स्मर्तव्या पञ्चघटिकास्तत्रारोप्यप्रभञ्जनम् ।
    आजानुकटिपर्यन्तमपां स्थानं प्रकीर्तितम् ॥ १३५॥

    अर्धचन्द्रसमाकारं श्वेतमर्जुनलाञ्छितम् ।
    स्मर्तव्यमम्भःश्वसनमारोप्य दशनाडिकाः ॥ १३६॥

    आदेहमध्यकट्यन्तमग्निस्थानमुदाहृतम् ।
    तत्र सिन्दूरवर्णोऽग्निर्ज्वलनं दशपञ्च च ॥ १३७॥

    स्मर्तव्यो नाडिकाः प्राणं कृत्वा कुम्भे तथेरितम् ।
    नाभेरुपरि नासान्तं वायुस्थानं तु तत्र वै ॥ १३८॥

    वेदिकाकारवद्धूम्रो बलवान्भूतमारुतः ।
    स्मर्तव्यः कुम्भकेनैव प्राणमारोप्य मारुतम् ॥ १३९॥

    घटिकाविंशतिस्तस्माद्‍घ्राणाद्ब्रह्मबिलावधि ।
    व्योमस्थानं नभस्तत्र भिन्नाञ्जनसमप्रभम् ॥ १४०॥

    व्योम्नि मारुतमारोप्य कुम्भकेनैव यत्नवान् ।
    पृथिव्यंशे तु देहस्य चतुर्बाहुं किरीटिनम् ॥ १४१॥

    अनिरुद्धं हरिं योगी यतेत भवमुक्तये ।
    अबंशे पूरयेद्योगी नारायणमुदग्रधीः ॥ १४२॥

    प्रद्युम्नमग्नौ वाय्वंशे सङ्कर्षणमतः परम् ।
    व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् ॥ १४३॥

    अचिरादेव तत्प्राप्तिर्युञ्जानस्य न संशयः ।
    बध्वा योगासनं पूर्वं हृद्देशे हृदयाञ्जलिः ॥ १४४॥

    नासाग्रन्यस्तनयनो जिह्वां कृत्वा च तालुनि ।
    दन्तैर्दन्तानसंस्पृश्य ऊर्ध्वकायः समाहितः ॥ १४५॥

    संयमेच्चेन्द्रियग्राममात्मबुद्ध्या विशुद्धया ।
    चिन्तनं वासुदेवस्य परस्य परमात्मनः ॥ १४६॥

    स्वरूपव्याप्तरूपस्य ध्यानं कैवल्यसिद्धिदम् ।
    याममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः ॥ १४७॥

    सप्तजन्मार्जितं पापं तस्य नश्यति योगिनः ।
    नाभिकन्दात्समारभ्य यावद्धृदयगोचरम् ॥ १४८॥

    जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्नवर्तनम् ।
    सुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् ॥ १४९॥

    तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्षयेत् ।
    जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् ॥ १५०॥

    तत्रात्मायं तुरीयस्य तुर्यान्ते विष्णुरुच्यते ।
    ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले ॥ १५१॥

    सूर्यकोटिद्युतिरथं नित्योदितमधोक्षजम् ।
    हृदयाम्बुरुहासीनं ध्यायेद्वा विश्वरूपिणम् ॥ १५२॥

    अनेकाकारखचितमनेकवदनान्वितम् ।
    अनेकभुजसंयुक्तमनेकायुधमण्डितम् ॥ १५३॥

    ननावर्णधरं देवं शातमुग्रमुदायुधम् ।
    अनेकनयानाकीर्णं सूर्यकोटिसमप्रभम् ॥ १५४॥

    ध्यायतो योगिनः सर्वमनोवृत्तिर्विनश्यति ।
    हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ॥ १५५॥

    कदम्बगोलकाकारं तुर्यातीतं परात्परम् ।
    अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् ॥ १५६॥

    निवातदीपसदृशमकृत्रिममणिप्रभम् ।
    ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता ॥ १५७॥

    विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेव हि ।
    स्थवीयः सूक्ष्ममन्यद्वा पश्यन्हृदयपङ्कजे ॥ १५८॥

    ध्यायतो योगिनो यस्तु साक्षादेव प्रकाशते ।
    अणिमादिफलं चैव सुखेनैवोपजायते ॥ १५९॥

    जीवात्मनः परस्यापि यद्येवमुभयोरपि ।
    अहमेव परम्ब्रह्म ब्रह्माहमिति संस्थितिः ॥ १६०॥

    समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः ।
    ब्रह्म सम्पद्यते योगी न भूयः संसृतिं व्रजेत् ॥ १६१॥

    एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा ।
    यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति ॥ १६२॥

    ग्राह्याभावे मनः प्राणो निश्चयज्ञानसंयुतः ।
    शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत् ॥ १६३॥

    मोहजालकसङ्घातो विश्वं पश्यति स्वप्नवत् ।
    सुषुप्तिवद्यश्चरति स्वभावपरिनिश्चलः ॥ १६४॥

    निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुत इत्युपनिषत् ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति त्रिशिखिब्राह्मणोपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad