Header Ads

  • Breaking News

    अथ त्रिपुरोपनिषत् ॥ Astro Classes, Silvassa.

    अथ त्रिपुरोपनिषत् ॥ Astro Classes, Silvassa.

    त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।
    अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
    आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।
    अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि ।
    सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
    अवतु वक्तारम् । अवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः
    सन्निविष्टाः ।
    अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १॥

    नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च ।
    नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् ॥ २॥

    एका सा आसीत् प्रथमा सा नवासीदासोनविंशादासोनत्रिंशत् ।
    चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥ ३॥

    ऊर्ध्वज्वलज्वलनं ज्योतिरग्रे तमो वै तिरश्श्चीनमजरं तद्रजोऽभूत् ।
    आनन्दनं मोदनं ज्योतिरिन्दो रेता उ वै मण्डला मण्डयन्ति ॥ ४॥

    तिस्रश्च [ यास्तिस्रो ] रेखाः सदनानि
    भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः ।
    एतत्पुरं [ एतत्त्रयं ] पूरकं पूरकाणामत्र [
    पूरकाणां मन्त्री ] प्रथते मदनो मदन्या ॥ ५॥

    मदन्तिका मानिनी मङ्गला च सुभगा च सा सुन्दरी सिद्धिमत्ता ।
    लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ ६॥

    इमां विज्ञाय सुधया मदन्ती परिसृता तर्पयन्तः स्वपीठम् ।
    नाकस्य पृष्ठे वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥ ७॥

    कामो योनिः  कामकला व्रजपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
    पुनर्गुहा सकला मायया च पूरूच्येषा विश्वमातादिविद्या ॥ ८॥

    षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमा देशयन्तः ।
    कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं
    भजन्ते ॥ ९॥

    त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले  ।
    [ पुरं हन्त्रीमुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा । ]
    बृहत्तिथिर्दशा पञ्चादि नित्या सा षोडशी पुरमध्यं बिभर्ति ॥ १०॥

    यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं चाधस्त्रीणि गुहा सदनानि ।
    कामी कलां काम्यरूपां विदित्वा [ चिकित्वा ] नरो जायते
    कामरूपश्च काम्यः [ कामः ] ॥ ११॥

    परिसृतम् झषमाद्यं [ झषमाजं ] फलं च
    भक्तानि योनीः सुपरिष्कृताश्च ।
    निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२॥

    सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् ।
    इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३॥

    भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् ।
    समप्रधानौ समसत्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः ॥ १४॥

    परिस्रुता हविषा भावितेन प्रसङ्कोचे गलिते वैमनस्कः ।
    शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥ १५॥

    इयं महोपनिषत्त्रैपुर्या यामक्षरं परमो गीर्भिरीट्टे ।
    एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या ॥ १६॥

    ॐ ह्रीम् ॐ ह्रीमित्युपनिषत् ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
    आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।
    अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि ।
    सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
    अवतु वक्तारम् । अवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॥ इति  त्रिपुरोपनिषत्  ॥

    No comments

    Post Top Ad

    Post Bottom Ad