Header Ads

  • Breaking News

    अथ गोपालतापिन्युपनिषत् ॥ Astro Classes, Silvassa.

    अथ गोपालतापिन्युपनिषत् ॥ Astro Classes, Silvassa.

    श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।
    प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

    स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
    शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥

    हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे ।
    नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥

    मुनयो ह वै ब्राह्मणमूचुः । कः परमो देवः कुतो मृत्युर्बिभेति ।
    कस्य विज्ञानेनाखिलं विज्ञातं भवति । केनेदं विश्वं संसरतीति ।
    तदुहोवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् ।
    गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति ।
    स्वाहेदं विश्वं संसरतीति । तदुहोचुः । कः कृष्णः । गोविन्दश्च
    कोऽसाविति । गोपीजनवल्लभश्च कः । का स्वाहेति । तानुवाच ब्राह्मणः ।
    पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः ।
    तन्माया चेति सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति
    सोऽमृतो भवतीति । ते होचुः । किं तद्रूपं किं रसनं किमाहो
    तद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदुहोवाच हैरण्यो
    गोपवेषमभ्रामं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति ॥

    सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
    द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ १॥

    गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
    दिव्यालङ्करणोपेतं रत्नपङ्कजमध्यगम् ॥ २॥

    कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
    चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ ३॥ इति॥

    तस्य पुना रसनमितिजलभूमिं तु सम्पाताः । कामादि कृष्णायेत्येकं
    पदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभेति तुरीयम् ।
    स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी
    सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म सम्पद्यत इति । तदेष श्लोकः
    क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति
    बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्या
    गतिः स्यादिति । भक्तिरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्ये-
    नामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।
    कृष्णं तं विप्रा बहुधा यजन्ति
         गोविन्दं सन्तं बहुधा आराधयन्ति ।
    गोपीजनवल्लभो भुवनानि दध्रे
         स्वाहाश्रितो जगदेतत्सुरेताः ॥ १॥

    वायुर्यथैको भुवनं प्रविष्टो
         जन्येजन्ये पञ्चरूपो बभूव ।
    कृष्णस्तदेकोऽपि जगद्धितार्थं
         शब्देनासौ पञ्चपदो विभाति ॥ २॥ इति॥

    ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो
    ब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं
    तदन्तराधिकानलास्त्रयुगं तदन्तरालाद्यर्णाखिलबीजं कृष्णाय
    नम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रीं
    यथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादि-
    रुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतं
    यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः । तेनास्याखिलं भवत्यखिलं
    भवतीति ॥ २॥ तदिह श्लोका भवन्ति ।
    एको वशी सर्वगः कृष्ण ईड्य
         एकोऽपि सन्बहुधा यो विभाति ।
    तं पीठं येऽनुभजन्ति धीरा-
         स्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ ३॥

    नित्यो नित्यानां चेतनश्चेतनाना-
         मेको बहूनां यो विदधाति कामान् ।
    तं पीठगं येऽनुभजन्ति धीरा-
         स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४॥

    एतद्विष्णोः परमं पदं ये
         नित्योद्युक्तास्तं यजन्ति न कामात् ।
    तेषामसौ गोपरूपःप्रयत्ना-
         त्प्रकाशयेदात्मपदं तदेव ॥ ५॥

    यो ब्रह्माणं विदधाति पूर्वं
         यो विद्यां तस्मै गोपयति स्म कृष्णः ।
    तं ह देवमात्मबुद्धिप्रकाशं
         मुमुक्षुः शरणं व्रजेत् ॥ ६॥

    ओङ्कारेणान्तरितं ये जपन्ति
         गोविन्दस्य पञ्चपदं मनुम् ।
    तेषामसौ दर्शयेदात्मरूपं
         तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्तिः ॥ ७॥

    एतस्मा एव पञ्चपदादभूव-
         न्गोविन्दस्य मनवो मानवानाम् ।
    दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यै-
         रभ्यस्यन्ते भूतिकामैर्यथावत् ॥ ८॥

    पप्रच्छुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातः
    स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । कोपदेष्टा
    मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतो मायानुकूलेन
    हृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।
    पुनस्ते सिसृक्षतो मे प्रादुरभूवन् ।
    तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् ।
    तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्सम्पातात्तदर्क इति ।
    क्लीङ्कारादजस्रं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याः
    प्रादुरकार्षमकार्षमिति । तदुत्तरात्स्त्रीपुंसादिभेदं
    सकलमिदं सकलमिदमिति ॥ ३॥

    एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति ।
    ओङ्कारालिकं मनुमावर्तयेत् । सङ्गरहितोभ्यानयत् । तद्विष्णोः
    परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।
    तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति । ॥४॥

    तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं
    तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति ।
    वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकं
    कैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥ ५॥

    तदत्र गाथाः
    यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
    तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥ १॥

    पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।
    चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥ २॥

    ततो विशुद्धं विमलं विशोक-
         मशेषलोभादिनिरस्तसङ्गम् ।
    यत्तत्पदं पञ्चपदं तदेव
         स वासुदेवो न यतोऽन्यदस्ति ॥ ३॥

    तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं
    वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं
    परमया स्तुत्या स्तोष्यामि ॥

    ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे ।
    विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥ १॥

    नमो विज्ञानरूपाय परमानन्दरूपिणे ।
    कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥ २॥

    नमः कमलनेत्राय नमः कमलमालिने ।
    नमः कमलनाभाय कमलापतये नमः ॥ ३॥

    बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
    रमामानसहंसाय गोविन्दाय नमोनमः ॥ ४॥

    कंसवंशविनाशाय केशिचाणूरघातिने ।
    वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ ५॥

    वेणुनादविनोदाय गोपालायाहिमर्दिने ।
    कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥ ६॥

    पल्लवीवदनाम्भोजमालिने नृत्तशालिने ।
    नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥ ७॥

    नमः पापप्रणाशाय गोवर्धनधराय च ।
    पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८॥

    निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
    अद्वितीयाय महते श्रीकृष्णाय नमोननमः ॥ ९॥

    प्रसीद परमानन्द प्रसीद परमेश्वर ।
    आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥ १०॥

    श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।
    संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११॥

    केशव क्लेशहरण नारायण जनार्दन ।
    गोविन्द परमानन्द मां समुद्धर माधव ॥ १२॥

    अथैवं स्तुतिभिराराधयामि । तथा यूयं पञ्चपदं जपन्तः
    श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाच
    हैरण्यगर्भः । अमुं पञ्चपदं मनुमार्तयेयेद्यः स
    यात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो
    नैनद्देवा आप्नुवन्पूर्वमर्षदिति । तस्मात्कृष्ण एव परमं
    देवस्तं ध्यायेत् । तं रसयेत् । तं यजेत् । तं भजेत् ।
    ॐ तत्सदित्युपनिषत् ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

    स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥

    ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
    सर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताः
    कृष्ण अमुकस्मै ब्राह्मणाय भैक्ष्यं दातव्यमिति
    दुर्वासस इति । कथं यास्यामो जलं तीर्त्वा यमुनायाः ।
    यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं
    वो दास्यति । यं मां स्मृत्वाऽगाधा गाधा भवति ।
    यं मां स्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रती
    व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति ।
    यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति । यं मां
    स्मृत्वाऽगाधतः स्पर्शरहितापि सर्वा सरिद्गाधा भवति ।
    श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा तद्वाक्येन तीर्त्वा
    तत्सौर्यां हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनिं
    श्रेष्ठतमं हि वै रौद्रं चेति । दत्त्वास्मै ब्राह्मणाय
    क्षीरमयं घृतमयमिष्टतमं हि वै मृष्टतमं
    हि तुष्टः स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् ।
    कथं यास्यामो तीर्त्वा सौर्याम् । स होवाच मुनिर्दुर्वासनं
    मां स्मृत्वा वो दास्यतीति मार्गम् । तासां मध्ये हि श्रेष्ठा
    गान्धर्वी ह्युवाच तं तं हि वै तामिः । एवं कथं कृष्णो
    ब्रह्मचारी । कथं दुर्वासनो मुनिः । तां हि मुख्यां विधाय
    पूर्वमनुकृत्वा तूष्णीमासुः । शब्दवानाकाशः शब्दाकाशाभ्यां
    भिन्नः । तस्मिन्नाकाशस्तिष्ठति । आकाशे तिष्ठति
    स ह्याकाशस्तं न वेद । स ह्यात्मा ।
    अहं कथं भोक्ता भवामि । रूपवदिदं तेजो रूपाग्निभ्यां
    भिन्नम् । तस्मिन्नग्निस्तिष्ठति । अग्नौ तिष्ठति अग्निस्तं
    न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । रसवत्य
    आपो रसाद्भ्यां भिन्नाः । तास्वापस्तिष्ठन्ति । अप्सु
    भूमिर्गन्धभूमिभ्यां भिन्ना । तस्यां भूमिस्तिष्ठति ।
    भूमौ तिष्ठति । भूमिस्तं न वेद । स ह्यात्मा । अहं कथं
    भोक्ता भवामि । इदं हि मनसैवेदं मनुते । तानिदं हि गृह्णाति ।
    यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते । कथं वा गच्छतीति ।
    स ह्यात्मा । अहं कथं भोक्ता भवामि । अयं हि कृष्णो यो हि
    प्रेष्ठः शरीरद्वयकारणं भवति । द्वा सुपर्णा भवतो
    ब्रह्मणोऽहं सम्भूतस्तथेतरो भोक्ता भवति । अन्यो हि साक्षी
    भवतीति । वृक्षधर्मे तौ तिष्ठतः । अतू भोक्तभोक्तारौ । पूर्वो
    हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति । यत्र विद्याविद्ये
    न विदाम । विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः कथं विषयी
    भवतीति । यो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वै
    त्वकामेन कामान्कामयते सोऽकामी भवति । जन्मजराभ्यां
    भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौ
    गोषु तिष्ठति । योऽसौ गोपान्पालयति । योऽसौ सर्वेषु देवेषु
    तिष्ठति । योऽसौ सर्वैर्देवैर्गीयते । योऽसौ सर्वेषु भूतेष्वाविश्य
    भूतानि विदधाति स वो हि स्वामी भवति । सा होवाच गान्धर्वी ।
    कथं वास्मासु जातो गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः ।
    को वास्य मन्त्रः किं स्थानम् । कथं वा देवक्या जातः । को वास्य
    जायाग्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति । साक्षात्प्रकृति-
    परोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै
    सा गान्धर्वी मुनिमुवाच । स होवाच तां हि वै पूर्वं नारायणो
    यस्मिंल्लोका ओताश्च प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वा
    तस्मै ह वरं ददौ । स कामप्रश्नमेव वव्रे । तं हास्मै ददौ ।
    स होवाचाब्जयोनिः यो वावताराणां मध्ये श्रेष्ठोऽवतारः
    को भवति । येन लोकास्तुष्टा भवन्ति । यं स्मृत्वा मुक्ता
    अस्मात्संसाराद्भवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति ।
    स होवाच तं हि वै नारायणो देवः । सकाम्या मेरोः शृङ्गे
    यथा सप्तपुर्यो भवन्ति तथा निष्काम्याः सकाम्या
    भूगोपालचक्रे सप्तपुर्यो भवन्ति । तासां मध्ये साक्षाद्ब्रह्म
    गोपालपुरी भवति । सकाम्या निष्काम्या देवानां सर्वेषां
    भूतानां भवति । अथास्य भजनं भवति । यथा हि वै सरसि
    पद्मं तिष्ठति तथा भूम्यां तिष्ठति । चक्रेण रक्षिता
    मथुरा । तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं मधोर्मधुवनं
    तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः
    कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति
    भाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतैरावृता पुरी
    भवति । तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या गन्धर्वा नागाः
    किंनरा गायन्ति नृत्यन्तीति । तत्र द्वादशादित्या एकादश रुद्रा
    अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायका
    वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो
    गोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ।
    द्वे वने स्तः कृष्णवनं भद्रवनम् । तयोरन्तर्द्वादश वनानि
    पुण्यानि पुण्यतमानि । तेश्वेव देवास्तिष्ठन्ति । सिद्धाः सिद्धिं प्राप्ताः ।
    तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्य-
    अनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः । वनेश्वेवं मथुरास्वेवं
    द्वादश मूर्तयो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति ।
    तृतीयां ब्रह्मजा यजन्ति । चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायका
    यजन्ति । षष्ठीं च वसवो यजन्ति । सप्तमीमृषयो यजन्ति ।
    नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशीति-
    स्वपदानुगा । द्वादशीति भूम्यां तिष्ठति । तां हि ये यजन्ति ते
    मृत्युं तरन्ति । मुक्तिं लभन्ते । गर्भजन्मजरामरणतापत्रयात्मकदुःखं
    तरन्ति । तदप्येते श्लोका भवन्ति ।
    सम्प्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् ।
    शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥ १॥

    यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।
    रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ २॥

    चतुःशब्दो भवेदेको ह्योङ्कारश्च उदाहृतः । तस्मादेव
    परो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् ।
    स मोक्षमश्नुते । स ब्रह्मत्वमधिगच्छति । स ब्रह्मविद्भवति ।
    स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति । स गोपालो
    ह्यों भवति । तत्सत्सोऽहम् । परं ब्रह्म कृष्णात्मको
    नित्यानन्दैक्यस्वरूपः सोऽहम् । तत्सद्गोपालोऽहमेव । परं
    सत्यमबाधितं सोऽहमित्यत्मानमादाय मनसैक्यं कुर्यात् ।
    आत्मानं गोपालोऽहमिति भावयेत् । स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।
    मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।
    शङ्खचक्रगदापद्मवनमालाधरस्य वै ॥ १॥

    विश्वरूपं परञ्ज्योतिः स्वरूपं रूपवर्जितम् ।
    मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥ २॥

    योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ।
    तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥ ३॥

    चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् ।
    युगानुवर्तिनो लोका यजन्तीह सुमेधसः ॥ ४॥

    गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् ।
    गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥ ५॥

    रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः ।
    मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥ ६॥

    तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः ।
    तद्धर्मगतिहीना ये तस्यां मयि परायणाः ॥ ७॥

    कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ।
    यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥ ८॥

    यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ।
    स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।
    एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं सम्भूतम् ।
    स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् ।
    तस्मादव्यक्तमेकाक्षरम् । तस्मदक्षरान्महत् ।
    महतोऽहङ्कारः । तस्मादहङ्कारात्पञ्च तन्मात्राणि ।
    तेभ्यो भूतानि । तैरावृतमक्षरम् ।
    अक्षरोऽहमोङ्कारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै ।
    स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ।
    सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा ॥ ९॥

    एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।
    रोहिणीतनयो विश्व अकाराक्षरसम्भवः ॥ १०॥

    तैजसात्मकः प्रद्युम्न उकाराक्षरसम्भवः ।
    प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्षरसम्भवः ॥ ११॥

    अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ।
    कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ॥ १२॥

    व्रजस्त्रीजनसम्भूतः श्रुतिभ्यो ज्ञानसङ्गतः ।
    प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ १३॥

    तस्मादोङ्कारसम्भूतो गोपालो विश्वसंस्थितः ।
    क्लीमोङ्कारस्यैकतत्वं वदन्ति ब्रह्मवादिनः ॥ १४॥

    मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ।
    अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥ १५॥

    दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ।
    श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ॥ १६॥

    चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ।
    सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् ॥ १७॥

    द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् ।
    हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ १८॥

    ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ।
    मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ॥ १९॥

    मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते ।
    अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥ २०॥

    संसारार्णवसञ्जातं सेवितं मम मानसे ।
    चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः ॥ २१॥

    आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् ।
    श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छनैः सह ॥ २२॥

    श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः ।
    येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा ॥ २३॥

    वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः ।
    सत्त्वं रजस्तम इति अहङ्कारश्चतुर्भुजः ॥ २४॥

    पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ।
    बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते ॥ २५॥

    आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ।
    आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ॥ २६॥

    धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः ।
    कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया ॥ २७॥

    माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ।
    कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् ॥ २८॥

    क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ।
    ध्यायेन्मम प्रियं नित्यं स मोक्षमधिगच्छति ॥ २९॥

    स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।
    एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥ ३०॥

    स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥ ३१॥

    स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथं
    चाभरणानि भवन्ति । कथं वा देवा यजन्ति । रुद्रा यजन्ति ।
    ब्रह्मा यजति । ब्रह्मजा यजन्ति । विनायका यजन्ति । द्वादशादित्या
    यजन्ति । वसवो यजन्ति । गन्धर्वा यजन्ति । सपदानुगा अन्तर्धाने
    तिष्ठन्ति । कां मनुष्या यजन्ति । सहोवाच तं हि वै नारायणो
    देव आद्या व्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु
    देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति । रुद्रेषु रौद्री
    ब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु
    विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं
    गौर्वसुष्वेवं काम्या अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावा
    स्वपदे तिष्ठन्ति । तामसी राजसी सात्त्विकी मानुषी विज्ञानघन
    आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।
    ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः ॥ १॥

    ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ २॥

    ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै अपानात्मने नमोनमः ॥ ३॥

    ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥

    ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै व्यानात्मने नमोनमः ॥ ५॥

    ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥

    ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै उदानात्मने नमोनमः ॥ ७॥

    ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ८॥

    ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः ॥ ९॥

    ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १०॥

    ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ११॥

    ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १२॥

    ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १३॥

    ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः सुवस्तमै वै नमोनमः ॥ १४॥

    ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १५॥

    ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ १६॥

    ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १७॥

    एको देवः सर्वभूतेषु गूढः
          सर्वव्यापी सर्वभूतान्तरात्मा ।
    कर्माध्यक्षः सर्वभूताधिवासः
         साक्षी चेता केवलो निर्गुणश्च ॥ १८॥

    रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः ।
    विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः ।
    निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः ।
    ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ।
    दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।
    कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः ॥ १९॥

    ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने ।
    तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् ॥ २०॥ इति॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

    स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

    इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad