अथ चाक्षुषोपनिषत् ॥ Astro Classes, Silvassa.
अथ चाक्षुषोपनिषत् ॥ Astro Classes, Silvassa.
अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः ।
गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः ।
ॐ चक्षुः चक्षुः चक्षुः तेजस्थिरोभव । मां पाहि पाहि ।
त्वरितम् चक्षूरोगान् शमय शमय । ममाजातरूपं तेजो
दर्शय दर्शय । यथाहमन्धोनस्यां तथा कल्पय कल्पय ।
कल्याण कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक
दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय ।
ॐ नमो भगवते सूर्याय अक्षितेजसे नमः ।
खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः ।
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः ।
हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं
विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति ।
न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति ।
अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।
विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं
तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष
सूर्यः । ॐ नमो भगवते आदित्याय ।
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः । चक्षुर्नो धेहि चक्षुषे
चक्षुर्विख्ये तनूच्यः । सञ्चेदं विच पश्येम ।
सुसन्दृशन्त्वा वयं प्रति पश्येम सूर्य । विपश्येम नृचक्षसः ॥
ऋग्वेद १०-१५८
अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः ।
गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः ।
ॐ चक्षुः चक्षुः चक्षुः तेजस्थिरोभव । मां पाहि पाहि ।
त्वरितम् चक्षूरोगान् शमय शमय । ममाजातरूपं तेजो
दर्शय दर्शय । यथाहमन्धोनस्यां तथा कल्पय कल्पय ।
कल्याण कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक
दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय ।
ॐ नमो भगवते सूर्याय अक्षितेजसे नमः ।
खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः ।
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः ।
हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं
विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति ।
न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति ।
अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।
विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं
तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष
सूर्यः । ॐ नमो भगवते आदित्याय ।
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः । चक्षुर्नो धेहि चक्षुषे
चक्षुर्विख्ये तनूच्यः । सञ्चेदं विच पश्येम ।
सुसन्दृशन्त्वा वयं प्रति पश्येम सूर्य । विपश्येम नृचक्षसः ॥
ऋग्वेद १०-१५८
No comments