Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - ३. सूक्त –६२ एवं ६३. Astro Classes, Silvassa.


    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल -३. सूक्त –६१.

    उषो वाजेन वाजिनि प्रचेताः स्तोमं जुषस्व गृणतो मघोनि।
    पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे॥ ३.०६१.०१
    उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती।
    आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये॥ ३.०६१.०२
    उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः।
    समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व॥ ३.०६१.०३
    अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी।
    स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः॥ ३.०६१.०४
    अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम्।
    ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक्॥ ३.०६१.०५
    ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात्।
    आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः॥ ३.०६१.०६
    ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश।
    मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा॥ ३.०६१.०७

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल -३.  सूक्त –६२.

    इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन्।
    क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः॥ ३.०६२.०१
    अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति।
    सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे॥ ३.०६२.०२
    अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः।
    अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः॥ ३.०६२.०३
    बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य।
    रास्व रत्नानि दाशुषे॥ ३.०६२.०४
    शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत।
    अनाम्योज आ चके॥ ३.०६२.०५
    वृषभं चर्षणीनां विश्वरूपमदाभ्यम्।
    बृहस्पतिं वरेण्यम्॥ ३.०६२.०६
    इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी।
    अस्माभिस्तुभ्यं शस्यते॥ ३.०६२.०७
    तां जुषस्व गिरं मम वाजयन्तीमवा धियम्।
    वधूयुरिव योषणाम्॥ ३.०६२.०८
    यो विश्वाभि विपश्यति भुवना सं च पश्यति।
    स नः पूषाविता भुवत्॥ ३.०६२.०९
    तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।
    धियो यो नः प्रचोदयात्॥ ३.०६२.१०
    देवस्य सवितुर्वयं वाजयन्तः पुरंध्या।
    भगस्य रातिमीमहे॥ ३.०६२.११
    देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः।
    नमस्यन्ति धियेषिताः॥ ३.०६२.१२
    सोमो जिगाति गातुविद्देवानामेति निष्कृतम्।
    ऋतस्य योनिमासदम्॥ ३.०६२.१३
    सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे।
    अनमीवा इषस्करत्॥ ३.०६२.१४
    अस्माकमायुर्वर्धयन्नभिमातीः सहमानः।
    सोमः सधस्थमासदत्॥ ३.०६२.१५
    आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्।
    मध्वा रजांसि सुक्रतू॥ ३.०६२.१६
    उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः।
    द्राघिष्ठाभिः शुचिव्रता॥ ३.०६२.१७
    गृणाना जमदग्निना योनावृतस्य सीदतम्।
    पातं सोममृतावृधा॥ ३.०६२.१८

    No comments

    Post Top Ad

    Post Bottom Ad