Header Ads

  • Breaking News

    अथ कौलोपनिषत् ॥ Astro Classes, Silvassa.

    अथ कौलोपनिषत् ॥ Astro Classes, Silvassa.
    ॥ श्रीः ॥

    कौलोपनिषत् ।
    शन्नः कौलिकः शन्नो वारुणी शन्नः शुद्धिः शन्नो।आग्निश्शन्नः
    सर्वं समभवत् । नमो ब्रह्मणे नमः पृथिव्यै नमोऽद्भ्यो
     नमोऽग्नये नमो वायवे नमो गुरुभ्यः ।
    त्वमेव प्रत्यक्षं सैवासि ।
    त्वामेव प्रत्यक्षं तां वदिष्यामि ।
    ऋतं वदिष्यामि ।
    सत्यं वदिष्यामि ।
    तन्मामवतु ।
    तद्वक्तारमवतु ।
    अवतु माम् ।
    अवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ।
    अथातो धर्म्मजिज्ञासा ।
    ज्ञानं बुद्धिश्च ।
    ज्ञानं मोक्षैककारणम् ।
    मोक्षस्सर्वात्मतासिद्धिः ।
    पञ्च विषयाः प्रपञ्चः ।
    तेषां ज्ञानस्वरूपाः ।
    योगो मोक्षः ।
    अधर्म्मकारणाज्ञानमेव ज्ञानम् ।
    प्रपञ्च ईश्वरः ।
    अनित्यं नित्यम् ।
    अज्ञानं ज्ञानम् ।
    अधर्म्म एव धर्म्मः ।
    एष मोक्षः ।
    पञ्च बन्धा ज्ञानस्वरूपाः ।
    पिण्डाज्जननम् ।
    तत्रैव मोक्षः ।
    एतज्ज्ञानम् ।
    सर्वेन्द्रियाणां नयनं प्रधानम् ।
    धर्म्मविरुद्धाः कार्य्याः ।
    धर्म्मविहिता न कार्य्याः ।
    सर्वं शाम्भवीरूपम् ।
    आम्नाया न विद्यन्ते ।
    गुरुरेकः ।
    सर्वैक्यताबुद्धिमन्ते ।
    आमन्त्रसिद्धेः ।
    मदादिस्त्याज्यः ।
    प्राकट्यं न कुर्य्यात् ।
    न कुर्य्यात्पशुसम्भाषणम् ।
    अन्यायो न्यायः ।
    न गणयेत्कमपि ।
    आत्मरहस्यं न वदेत् ।
    शिष्याय वदेत् ।
    अन्तः शाक्तः ।
    बहिः शैवः ।
    लोके वैष्णवः ।
    अयमेवाचारः ।
    आत्मज्ञानान्मोक्षः ।
    लोकान्न निन्द्यात् ।
    इत्यध्यात्मम् ।
    व्रतं न चरेत् ।
    न तिष्ठेन्नियमेन ।
    नियमान्न मोक्षः ।
    कौलप्रतिष्ठां न कुर्य्यात् ।
    सर्वसमो भवेत् ।
    स मुक्तो भवति ।
    पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः ।
    आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी ।
    यश्चाचारविहीनोऽपि यो वा पूजां न कुर्वते ।
    यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने ।
    शन्नः कौलिकः ।
    ॐ शान्तिः शान्तिः शान्तिः ।
    ॥ कौलोपनिषत्समाप्ता ॥

              ॥ इति कौलोपनिषत् ॥

    No comments

    Post Top Ad

    Post Bottom Ad