Header Ads

  • Breaking News

    अथ श्री गणपत्यथर्वशीर्षम् ।। Astro Classes, Silvassa.

    अथ श्री गणपत्यथर्वशीर्षम् ।। Astro Classes, Silvassa.

    ।। शान्ति पाठ ।।

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ॥

    ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
    स्वस्ति नः पूषा विश्ववेदाः ॥

    स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
    स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ तन्मामवतु
    तद् वक्तारमवतु
    अवतु माम्
    अवतु वक्तारम्
    ॐ शान्तिः ।  शान्तिः ॥ शान्तिः॥।

    ॥ उपनिषत् ॥

    हरिः ॐ नमस्ते गणपतये ॥

    त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥

    त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥

    त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

    त्वं साक्षादात्माऽसि नित्यम् ॥ १॥

                   ॥ स्वरूप तत्त्व ॥

    ऋतं वच्मि (वदिष्यामि) ॥ सत्यं वच्मि (वदिष्यामि) ॥ २॥

    अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥

    अव दातारम् ॥ अव धातारम् ॥

    अवानूचानमव शिष्यम् ॥

    अव पश्चात्तात् ॥ अव पुरस्तात् ॥

    अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥

    अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥

    सर्वतो मां पाहि पाहि समन्तात् ॥ ३॥

    त्वं वाङ्ग्मयस्त्वं चिन्मयः ॥

    त्वमानन्दमयस्त्वं ब्रह्ममयः ॥

    त्वं सच्चिदानन्दाद्वितीयोऽसि ॥

    त्वं प्रत्यक्षं ब्रह्मासि ॥

    त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥

    सर्वं जगदिदं त्वत्तो जायते ॥

    सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

    सर्वं जगदिदं त्वयि लयमेष्यति ॥

    सर्वं जगदिदं त्वयि प्रत्येति ॥

    त्वं भूमिरापोऽनलोऽनिलो नभः ॥

    त्वं चत्वारि वाक्पदानि ॥ ५॥

    त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥

    त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥

    त्वं मूलाधारः स्थितोऽसि नित्यम् ॥

    त्वं शक्तित्रयात्मकः ॥

    त्वां योगिनो ध्यायन्ति नित्यम् ॥

    त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
    इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
    ब्रह्मभूर्भुवःस्वरोम् ॥ ६॥

                   ॥ गणेश मन्त्र ॥

    गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ॥

    अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम् ॥

    एतत्तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम् ॥

    अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥

    बिन्दुरुत्तररूपम् ॥ नादः सन्धानम् ॥

    संहितासन्धिः ॥ सैषा गणेशविद्या ॥

    गणकऋषिः ॥ निचृद्गायत्रीच्छन्दः ॥

    गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७॥

                   ॥ गणेश गायत्री ॥

    एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि ॥

    तन्नो दन्तिः प्रचोदयात् ॥ ८॥

                   ॥ गणेश रूप ॥

    एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ॥

    रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

    रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ॥

    रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥

        भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ॥

        आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥

        एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥

                   ॥ अष्ट नाम गणपति ॥

    नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।
    नमस्तेऽस्तु लम्बोदरायैकदन्ताय ।
    विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १०॥

                   ॥ फलश्रुति ॥

    एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥

    स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥

         स पञ्चमहापापात्प्रमुच्यते ॥

    सायमधीयानो दिवसकृतं पापं नाशयति ॥

    प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥

         सायम्प्रातः प्रयुञ्जानो अपापो भवति ॥

         सर्वत्राधीयानोऽपविघ्नो भवति ॥

         धर्मार्थकाममोक्षं च विन्दति ॥

         इदमथर्वशीर्षमशिष्याय न देयम् ॥

         यो यदि मोहाद्दास्यति स पापीयान् भवति
         सहस्रावर्तनात् यं यं काममधीते
         तं तमनेन साधयेत् ॥ ११॥

    अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ॥

    चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
    स यशोवान् भवति ॥

    इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणं विद्यात्
         न बिभेति कदाचनेति ॥ १२॥

    यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ॥

    यो लाजैर्यजति स यशोवान् भवति ॥

    स मेधावान् भवति ॥

    यो मोदकसहस्रेण यजति
        स वाञ्छितफलमवाप्नोति ॥

    यः साज्यसमिद्भिर्यजति
        स सर्वं लभते स सर्वं लभते ॥ १३॥

    अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
    सूर्यवर्चस्वी भवति ॥

    सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
    वा जप्त्वा सिद्धमन्त्रो भवति ॥

    महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥

    महापापात् प्रमुच्यते ॥

    स सर्वविद्भवति स सर्वविद्भवति ॥

    य एवं वेद इत्युपनिषत् ॥ १४॥

    ॥ शान्ति मन्त्र ॥

    ॐ सहनाववतु ॥ सहनौभुनक्तु ॥

    सह वीर्यं करवावहै ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ॥

    ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
    स्वस्ति नः पूषा विश्ववेदाः ॥

    स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
    स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ शान्तिः । शान्तिः ॥ शान्तिः ॥।

    ।। इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad