Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - ८१, ८२, ८३, ८४, ८५, ८६, ८७, ८८, ८९ and ९०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८१.

    इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः।

    तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥ १.०८१.०१

    असि हि वीर सेन्योऽसि भूरि पराददिः।

    असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु॥ १.०८१.०२

    यदुदीरत आजयो धृष्णवे धीयते धना।

    युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः॥ १.०८१.०३

    क्रत्वा महाँ अनुष्वधं भीम आ वावृधे शवः।

    श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम्॥ १.०८१.०४

    आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि।

    न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ॥ १.०८१.०५

    यो अर्यो मर्तभोजनं पराददाति दाशुषे।

    इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः॥ १.०८१.०६

    मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः।

    सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर॥ १.०८१.०७

    मादयस्व सुते सचा शवसे शूर राधसे।

    विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव॥ १.०८१.०८

    एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम्।

    अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर॥ १.०८१.०९


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८२.


    उपो षु शृणुही गिरो मघवन्मातथा इव।

    यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी॥ १.०८२.०१

    अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।

    अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी॥ १.०८२.०२

    सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि।

    प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी॥ १.०८२.०३

    स घा तं वृषणं रथमधि तिष्ठाति गोविदम्।

    यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी॥ १.०८२.०४

    युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो।

    तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी॥ १.०८२.०५

    युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः।

    उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः॥ १.०८२.०६



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८३.


    अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः।

    तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः॥ १.०८३.०१

    आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः।

    प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव॥ १.०८३.०२

    अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः।

    असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते॥ १.०८३.०३

    आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया।

    सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः॥ १.०८३.०४

    यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि।

    आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे॥ १.०८३.०५

    बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि।

    ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति॥ १.०८३.०६



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८४.


    असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि।

    आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः॥ १.०८४.०१

    इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम्।

    ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम्॥ १.०८४.०२

    आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी।

    अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना॥ १.०८४.०३

    इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्।

    शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने॥ १.०८४.०४

    इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन।

    सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः॥ १.०८४.०५

    नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे।

    नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे॥ १.०८४.०६

    य एक इद्विदयते वसु मर्ताय दाशुषे।

    ईशानो अप्रतिष्कुत इन्द्रो अङ्ग॥ १.०८४.०७

    कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्।

    कदा नः शुश्रवद्गिर इन्द्रो अङ्ग॥ १.०८४.०८

    यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति।

    उग्रं तत्पत्यते शव इन्द्रो अङ्ग॥ १.०८४.०९

    स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः।

    या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम्॥ १.०८४.१०

    ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः।

    प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम्॥ १.०८४.११

    ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः।

    व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम्॥ १.०८४.१२

    इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः।

    जघान नवतीर्नव॥ १.०८४.१३

    इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम्।

    तद्विदच्छर्यणावति॥ १.०८४.१४

    अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्।

    इत्था चन्द्रमसो गृहे॥ १.०८४.१५

    को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्।

    आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात्॥ १.०८४.१६

    क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति।

    कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय॥ १.०८४.१७

    को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः।

    कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः॥ १.०८४.१८

    त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम्।

    न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः॥ १.०८४.१९

    मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन्।

    विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ॥ १.०८४.२०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८५.


    प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः।

    रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः॥ १.०८५.०१

    त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः।

    अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः॥ १.०८५.०२

    गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः।

    बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम्॥ १.०८५.०३

    वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा।

    मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम्॥ १.०८५.०४

    प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः।

    उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम॥ १.०८५.०५

    आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः।

    सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः॥ १.०८५.०६

    तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः।

    विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये॥ १.०८५.०७

    शूरा इवेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे।

    भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः॥ १.०८५.०८

    त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत्।

    धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम्॥ १.०८५.०९

    ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम्।

    धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे॥ १.०८५.१०

    जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे।

    आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः॥ १.०८५.११

    या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि।

    अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम्॥ १.०८५.१२



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८६.


    मरुतो यस्य हि क्षये पाथा दिवो विमहसः।

    स सुगोपातमो जनः॥ १.०८६.०१

    यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम्।

    मरुतः शृणुता हवम्॥ १.०८६.०२

    उत वा यस्य वाजिनोऽनु विप्रमतक्षत।

    स गन्ता गोमति व्रजे॥ १.०८६.०३

    अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु।

    उक्थं मदश्च शस्यते॥ १.०८६.०४

    अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि।

    सूरं चित्सस्रुषीरिषः॥ १.०८६.०५

    पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम्।

    अवोभिश्चर्षणीनाम्॥ १.०८६.०६

    सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः।

    यस्य प्रयांसि पर्षथ॥ १.०८६.०७

    शशमानस्य वा नरः स्वेदस्य सत्यशवसः।

    विदा कामस्य वेनतः॥ १.०८६.०८

    यूयं तत्सत्यशवस आविष्कर्त महित्वना।

    विध्यता विद्युता रक्षः॥ १.०८६.०९

    गूहता गुह्यं तमो वि यात विश्वमत्रिणम्।

    ज्योतिष्कर्ता यदुश्मसि॥ १.०८६.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८७.


    प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः।

    जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः॥ १.०८७.०१

    उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा।

    श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते॥ १.०८७.०२

    प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे।

    ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः॥ १.०८७.०३

    स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः।

    असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः॥ १.०८७.०४

    पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा।

    यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे॥ १.०८७.०५

    श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः।

    ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः॥ १.०८७.०६



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८८.


    आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः।

    आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः॥ १.०८८.०१

    तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः।

    रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम॥ १.०८८.०२

    श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा।

    युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम्॥ १.०८८.०३

    अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम्।

    ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै॥ १.०८८.०४

    एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः।

    पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून्॥ १.०८८.०५

    एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी।

    अस्तोभयद्वृथासामनु स्वधां गभस्त्योः॥ १.०८८.०६



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ८९.


    आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः।

    देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे॥ १.०८९.०१

    देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम्।

    देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे॥ १.०८९.०२

    तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्।

    अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत्॥ १.०८९.०३

    तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः।

    तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम्॥ १.०८९.०४

    तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम्।

    पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये॥ १.०८९.०५

    स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥ १.०८९.०६

    पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः।

    अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह॥ १.०८९.०७

    भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।

    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥ १.०८९.०८

    शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।

    पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः॥ १.०८९.०९

    अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः।

    विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम्॥ १.०८९.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ९०.


    ऋजुनीती नो वरुणो मित्रो नयतु विद्वान्।

    अर्यमा देवैः सजोषाः॥ १.०९०.०१

    ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः।

    व्रता रक्षन्ते विश्वाहा॥ १.०९०.०२

    ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः।

    बाधमाना अप द्विषः॥ १.०९०.०३

    वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः।

    पूषा भगो वन्द्यासः॥ १.०९०.०४

    उत नो धियो गोअग्राः पूषन्विष्णवेवयावः।

    कर्ता नः स्वस्तिमतः॥ १.०९०.०५

    मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।

    माध्वीर्नः सन्त्वोषधीः॥ १.०९०.०६

    मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः।

    मधु द्यौरस्तु नः पिता॥ १.०९०.०७

    मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः।

    माध्वीर्गावो भवन्तु नः॥ १.०९०.०८

    शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा।

    शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः॥ १.०९०.०९

    No comments

    Post Top Ad

    Post Bottom Ad