Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १४१, १४२, १४३, १४४, १४५, १४६, १४७, १४८, १४९ and १५०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४१.

    बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि।
    यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः॥ १.१४१.०१

    पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु।
    तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः॥ १.१४१.०२

    निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः।
    यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति॥ १.१४१.०३

    प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति।
    उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः॥ १.१४१.०४

    आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे।
    अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते॥ १.१४१.०५

    आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते।
    देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे॥ १.१४१.०६

    वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः।
    तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः॥ १.१४१.०७

    रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते।
    आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः॥ १.१४१.०८

    त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः।
    यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः॥ १.१४१.०९

    त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि।
    तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि॥ १.१४१.१०

    अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम्।
    रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः॥ १.१४१.११

    उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः।
    स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ॥ १.१४१.१२

    अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः।
    अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः॥ १.१४१.१३


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४२.

    समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे।
    तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे॥ १.१४२.०१

    घृतवन्तमुप मासि मधुमन्तं तनूनपात्।
    यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः॥ १.१४२.०२

    शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति।
    नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः॥ १.१४२.०३

    ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम्।
    इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते॥ १.१४२.०४

    स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे।
    वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः॥ १.१४२.०५

    वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः।
    पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः॥ १.१४२.०६

    आ भन्दमाने उपाके नक्तोषासा सुपेशसा।
    यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत्॥ १.१४२.०७

    मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी।
    यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम्॥ १.१४२.०८

    शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती।
    इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः॥ १.१४२.०९

    तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना।
    त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः॥ १.१४२.१०

    अवसृजन्नुप त्मना देवान्यक्षि वनस्पते।
    अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः॥ १.१४२.११

    पूषण्वते मरुत्वते विश्वदेवाय वायवे।
    स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन॥ १.१४२.१२

    स्वाहाकृतान्या गह्युप हव्यानि वीतये।
    इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे॥ १.१४२.१३


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४३.

    प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे।
    अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः॥ १.१४३.०१

    स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने।
    अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत्॥ १.१४३.०२

    अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः।
    भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः॥ १.१४३.०३

    यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना।
    अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति॥ १.१४३.०४

    न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः।
    अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते॥ १.१४३.०५

    कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत्।
    चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे॥ १.१४३.०६

    घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते।
    इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम्॥ १.१४३.०७

    अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः।
    अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः॥ १.१४३.०८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४४.

    एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम्।
    अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते॥ १.१४४.०१

    अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः।
    अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते॥ १.१४४.०२

    युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः।
    आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः॥ १.१४४.०३

    यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा।
    दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा॥ १.१४४.०४

    तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे।
    धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित॥ १.१४४.०५

    त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना।
    एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते॥ १.१४४.०६

    अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो।
    यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः॥ १.१४४.०७


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४५.

    तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते।
    तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः॥ १.१४५.०१

    तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत्।
    न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः॥ १.१४५.०२

    तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे।
    पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः॥ १.१४५.०३

    उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः।
    अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम्॥ १.१४५.०४

    स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि।
    व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः॥ १.१४५.०५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४६.

    त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे।
    निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम्॥ १.१४६.०१

    उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः।
    उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य॥ १.१४६.०२

    समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके।
    अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने॥ १.१४६.०३

    धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम्।
    सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन्॥ १.१४६.०४

    दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे।
    पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः॥ १.१४६.०५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४६.

    कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः।
    उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः॥ १.१४७.०१

    बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः।
    पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने॥ १.१४७.०२

    ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन्।
    ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः॥ १.१४७.०३

    यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन।
    मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः॥ १.१४७.०४

    उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन।
    अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः॥ १.१४७.०५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४८.

    मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम्।
    नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम्॥ १.१४८.०१

    ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन्।
    जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः॥ १.१४८.०२

    नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः।
    प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः॥ १.१४८.०३

    पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा।
    आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून्॥ १.१४८.०४

    न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति।
    अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन्॥ १.१४८.०५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४९.

    महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ।
    उप ध्रजन्तमद्रयो विधन्नित्॥ १.१४९.०१

    स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः।
    प्र यः सस्राणः शिश्रीत योनौ॥ १.१४९.०२

    आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा।
    सूरो न रुरुक्वाञ्छतात्मा॥ १.१४९.०३

    अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात्।
    होता यजिष्ठो अपां सधस्थे॥ १.१४९.०४

    अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या।
    मर्तो यो अस्मै सुतुको ददाश॥ १.१४९.०५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १५०.

    पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा।
    तोदस्येव शरण आ महस्य॥ १.१५०.०१

    व्यनिनस्य धनिनः प्रहोषे चिदररुषः।
    कदा चन प्रजिगतो अदेवयोः॥ १.१५०.०२

    स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि।
    प्रप्रेत्ते अग्ने वनुषः स्याम॥ १.१५०.०३

    No comments

    Post Top Ad

    Post Bottom Ad