Header Ads

  • Breaking News

    अथ शनैश्चरस्तोत्रम् ।। Shanaishchara Stotram.

    अथ शनैश्चरस्तोत्रप्रारम्भः ।।

    अस्य श्रीशनैश्चरस्तोत्रमहामन्त्रस्य काश्यप ऋषिः ।
    अनुष्ट्प्छन्दः ।शनैश्चरो देवता ।
    शं बीजम् । नं शक्तिः ।
    मं कीलकम् । शनैश्चरप्रसादसिद्ध्यर्थे जपे विनियोगः ।
    शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
    मन्दगतये तर्जनीभ्यां नमः ।
    सौराय अनामिकाभ्यां नमः ।
    शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
    छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
    शनैश्चराय हृदयाय नमः ।
    मन्दगतये शिरसे स्वाहा ।
    अधोक्षजाय शिखायै वषट् ।
    सौराय कवचाय हुम् ।
    शुष्कोदराय नेत्रत्रयाय वौषट् ।
    छायात्मजाय अस्त्राय फट् ।
    भूर्भुवःसुवरोमिति दिग्बन्धः ।


           ।। अथ ध्यानम् ।।
    चापासनो गृध्ररथस्तु नीलः प्रत्यङ्मुखः काश्यपगोत्रजातः ।
    सशूलचापेषुगदाधरोऽव्यात् सौराष्ट्रदेशप्रभवश्च सौरिः ॥ १॥

    नीलाम्बरो नीलवपुः किरीटी गृध्रासनस्थो विकृताननश्च ।
    केयूरहारादिविभूषिताङ्गः सदास्तु मे मन्दगतिः प्रसन्नः ॥ २॥

    शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने ।
    नमः सर्वात्मने तुभ्यं नमो नीलाम्बराय च ॥ ३॥

    द्वादशाष्टमजन्मानि द्वितीयान्तेषु राशिषु ।
    ये ये मे सङ्गता दोषाः सर्वे नश्यन्तु वै प्रभो ॥ ४॥

    सूत उवाच ।।
    शृणुध्वं मुनयः सर्वे शनिपीडाहरं शुभम् ।
    शनिप्रीतिकरं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥ ५॥

    पुरा कैलासशिखरे पार्वत्यै शङ्करेण च ।
    उपदिष्टं शनिस्तोत्रं प्रवक्ष्यामि तपोधनाः ॥ ६॥

    रघुवंशेऽतिविख्यातो राजा दशरथः प्रभुः ।
    बभूव चक्रवर्ती च सप्तद्वीपाधिपो बली ॥ ७॥

    कृत्तिकान्ते शनौ याते दैवज्ञैर्ज्ञापितो हि सः ।
    रोहिणीशकटं भित्वा शनिर्यास्यति साम्प्रतम् ॥ ८॥

    इत्थं शकटभेदेन सुरासुरभयङ्करम् ।
    द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ९॥

    देशाश्च नगरग्रामाः भयभीताः समन्ततः ।
    ब्रुवन्ति सर्वलोकानां भयमेतत्समागमम् ॥ १०॥

    एवमुक्तस्ततो वाक्यं मन्त्रिभिः सह पार्थिवः ।
    व्याकुलं तु जगद्दृष्ट्वा पौरजानपदादिकम् ॥ ११॥

    पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान् ऋषीन् ।
    समाधानं किमस्यास्ति ब्रूत मे मुनिसत्तमाः ॥ १२॥

    प्रजानां परिरक्षायै सर्वज्ञाः सर्वदर्शिनः ।
    तच्छ्रुवा मुनयः सर्वे प्रोचुरस्य बलं महत् ॥ १३॥

    शनैश्चरेण शकटे तस्मिन् भिन्ने कुतः प्रजाः ।
    अयं योगो ह्यसाध्यं तु शक्रब्रह्मादिभिस्तथा ॥ १४!!
    स तु सञ्चिन्त्य मनसा सहसा पुरुषर्षभः ।
    समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ १५॥

    रथमारुह्य वेगेन गतो नक्षत्रमण्डलम् ।
    सपादयोजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ १६॥

    रोहिणीं पॄष्ठ्तः स्थाप्य राजा दशरथस्तदा ।
    रथे तु काञ्चने दिव्ये सर्वरत्नविभूषिते ॥ १७॥

    हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रिते ॥
    दीप्यमानो महारक्तकिरीटकटकादिभिः ॥ १८॥

    बभ्राज स तदाकाशे द्वितीय इव भास्करः ।
    आकर्णपूर्णचापेन संहारास्त्रं न्ययोजयत् ॥ १९॥

    संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करम् ।
    कृत्तिकान्ते तदा स्थित्वा प्रविशन् किल रोहिणीम् ॥ २०॥

    दॄष्ट्वा दशरथं चाग्रे तस्थौ स भ्रुकुटीमुखः ।
    हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ २१॥

    पौरुषं तव राजेन्द्र सुरासुरभयङ्करम् ।
    देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ २२॥

    मयावलोकिताः सर्वे दैन्यमाशु व्रजन्ति ते ।
    तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च ॥ २३॥

    वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् ।
    दशरथ उवाच ।।
    (प्रसादं कुरु मे सौरे वरदो यदि मे स्थितः ।)
    अद्य प्रभृति मे राष्ट्रे पीडा कार्या न कस्यचित् ॥ २४॥

    रोहिणीं भेदयित्वा तु न गन्तव्यं त्वया शने ।
    सरितः सागराः सर्वे यावच्चन्द्रार्कमेदिनी ॥ २५॥

    द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति ।
    याचितं तु मया सौरे नान्यमिच्छाम्यहं वरम् ॥ २६॥

    एवमस्त्विति सुप्रीतो वरं प्रादात्तु शाश्वतम् ।
    कीर्तिरेषा त्वदीया च त्रैलोक्ये सम्भविष्यति ॥ २७॥

    प्राप्य चैनं वरं राजा कृतकृत्योऽभवत्तदा ।
    एवं वरं तु सम्प्राप्य हृष्टरोमा स पार्थिवः ॥ २८॥

    रथोपस्थे धनुः स्थाप्य भूत्वा चैव कृताञ्जलिः ।
    ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ॥ २९॥

    राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् ।
    दशरथ उवाच ।।
    नमः कृष्णाय नीलाय शिखिकण्ठनिभाय च ॥ ३०॥

    नमो नीलमुखाब्जाय नीलोत्पलनिभाय च ।
    नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ॥ ३१॥

    नमो विशालनेत्राय शुष्कोदर भयानक ।
    नमः परुषनेत्राय स्थूलरोण्णे नमो नमः ॥ ३२॥

    नमो नित्यं क्षुधार्ताय अतृप्ताय नमो नमः ।
    नमो दीर्घाय शुष्काय कालदंष्ट्राय ते नमः ॥ ३३॥

    नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः ।
    नमो घोराय रौद्राय भीषणाय कराळिने॥ ३४॥

    नमस्ते सर्वभक्षाय वलीमुख नमो।स्तु ते ।
    सूर्यपुत्र नमस्तेस्तु भास्करोऽभयदायिने ॥ ३५॥

    अधोदृष्टे नमस्तेऽस्तु संवर्तक नमो नमः ।
    नमो मन्दगते तुभ्यं निस्त्रिंशाय नमो नमः ॥ ३६॥

    नमो दुःसहदेहाय नित्ययोगरताय च ।
    ज्ञानदृष्टे नमस्तेऽस्तु कश्यपात्मजसूनवे ॥ ३७॥

    तुष्टो ददासि त्वं राज्यं क्रुद्धो हरसि तत्क्षणात् ।
    देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ ३८॥

    त्वयावलोकिताः सर्वे दैन्यमाशु व्रजन्ति ते ।
    ब्रह्मा शक्रो यमश्चैव ऋषयः सप्त सागराः ॥ ३९॥

    राज्यभ्रष्टा भवन्तीह तव दृष्ट्यावलोकिताः ।
    देशाश्च नगरग्रामाः द्वीपाश्च गिरयस्तथा ॥ ४०॥

    सरितः सागराः सर्वे नाशं यान्ति समूलतः ।
    प्रसादं कुरु मे सौरे वरदोऽसि महाबल ॥ ४१॥

    एवमुक्तस्तदा सौरिः ग्रहराजो महाबलः ।
    अब्रवीच्च शनिर्वाक्यं हृष्टरोमा स भास्करिः ॥ ४२॥

    शनिरुवाच।।
    तुष्टोऽहं तव राजेन्द्र स्तोत्रेणानेन सुव्रत ।
    वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् ॥ ४३॥

    दशरथ उवाच ।।
    प्रसन्नो यदि मे सौरे पीडां कुरु न कस्यचित् ।
    देवासुरमनुष्याणां पशुपन्नगपक्षिणाम् ॥ ।४४॥

    शनिरुवाच ।।
    ग्रहणाच्च ग्रहाज्ञेयाः ग्रहाः पीडाकराः स्मॄताः ।
    अदेयोऽपि वरोऽस्माभिः तुष्टोऽहं तु ददामि ते ॥ ४५॥

    देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।
    पशुपक्षिमृगा वृक्षाः पीडां मुञ्चन्तु सर्वदा ॥ ४६॥

    त्वया प्रोक्तमिदं स्तोत्रं यः पठेदिह मानवः ।
    एककालं क्वचित्कालं पीडां मुञ्चामि तस्य वै ॥ ४७॥

    मृत्युस्थानगतो वापि जन्मव्ययगतोऽपि वा ।
    पठति श्रद्धया युक्तः शुचिः स्नात्वा समाहितः ॥ ४८॥

    शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ।
    माषौदनं तिलैर्मिश्रं दद्याल्लोहं तु दक्षिणाम् ॥ ४९॥

    कृष्णाङ्गां महिषीं वस्त्रं मामुद्दिश्य द्विजातये ।
    मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् ॥ ५०॥

    पूजयित्वा जपेत्स्तोत्रं भुक्त्वा चैव कृताञ्जलिः ।
    तस्य पीडां न चैवाहं करिष्यामि कदाचन ॥ ५१॥

    गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च ।
    रक्षामि सततं तस्य पीडास्वन्यग्रहस्य च ॥ ५२॥

    अनेनैव प्रकारेण पीडामुक्तं जगद्भवेत् ।
    सूत उवाच ।।
    वरद्वयं तु सम्प्राप्य राजा दशरथस्तदा ॥ ५३॥

    मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् ।
    शनिना चाभ्यनुज्ञातः स्वस्थानमगमत् नृपः ॥ ५४॥

    स्वस्थानं च ततो गत्वा प्राप्तकामोऽभवत्तदा ।
    कोणः शनैश्चरो मन्दः छायाहृदयनन्दनः ॥ ५५॥

    मार्ताण्डजस्तथा सौरिः पातङ्गिर्ग्रहनायकः ।
    ब्रह्मण्यः क्रूरकर्मा च नीलवस्त्रोऽञ्जनद्युतिः ॥ ५६॥

    द्वादशैतानि नामानि यः पठेच्च दिने दिने ।
    विषमस्थोऽपि भगवान् सुप्रीतस्तस्य जायते ॥ ५७॥

    मन्दवारे शुचिः स्नात्वा मिताहारो जितेन्द्रियः ।
    तद्वर्णकुसुमैर्युक्तं सर्वाङ्गं द्विजसत्तमाः ॥ ५८॥

    पूरयित्वान्नपानाद्यैः स्तोत्रं यः प्रयतः पठेत् ।
    पुत्रकामो लभेत्पुत्रं धनकामो लभेद्धनम् ॥ ५९॥

    राज्यकामो लभेद्राज्यं जयार्थी विजयी भवेत् ।
    आयुष्कामो लभेदायुः श्रीकामः श्रियमाप्नुयात् ॥ ६०॥

    यद्यदिच्छति तत्सर्वं भगवान् भक्तवत्सलः ।
    चिन्तितानि च सर्वाणि ददाति च न संशयः ॥ ६१॥

    ।। इति श्री दशरथमहाराजकृतं शनैश्चरस्तोत्रं सम्पूर्णम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad