Header Ads

  • Breaking News

    Vrihat Punyahavachanam. वृहत् पुण्याहवाचनम् ।। Astro Classes.



    Vrihat Punyahavachanam. वृहत् पुण्याहवाचनम् ।। Astro Classes, Silvassa.

    पुण्याहवाचन के दिन आरम्भ में वरुण-कलश के पास जल से भरा एक पात्र (कलश) भी रख दे । वरुण-कलश के पूजन के साथ-साथ इसका भी पूजन कर लेना चाहिए । पुण्याहवाचन का कर्म भी इसी से किया जाता है । सबसे पहले वरुण की प्रार्थना करे ।।

    वरुण प्रार्थना:- ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ।
                      
    पुण्यावाचनं यावत् तावत् त्वं सुस्थिरो भव ।।

    यजमान अपनी दाहिनी ओर पुण्याहवाचन-कर्म के लिए वरण किये हुए युग्म ब्राह्मणों को, जिनका मुख उत्तर की ओर हो, बैठा ले । इसके बाद यजमान घुटने टेककर कमल की कोंढ़ी की तरह अञ्जलि बनाकर सिर से लगाकर तीन बार प्रणाम करे । तब आचार्य अपने दाहिने हाथ से स्वर्ण युक्त उस जलपात्र (लोटे) को यजमान की अञ्जलि में रख दे । यजमान उसे सिर से लगाकर निम्नलिखित मन्त्र पढ़कर ब्राह्मणों से अपनी दीर्घ आयु का आशीर्वाद मांगे:-

    यजमान:- ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।
                         
    तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ।।

    यजमान की इस प्रार्थना पर ब्राह्मण निम्नलिखित आशीर्वचन बोले:-

    ब्राह्मण:- अस्तु दीर्घमायुः ।।

    अब यजमान ब्राह्मणों से फिर आशीर्वाद मांगे:-

    यजमान:- ॐ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ।।
                       
    तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रुवन्तु ।

    ब्राह्मण:- पुण्यं पुण्याहं दीर्घमायुरस्तु ।।

    यजमान और ब्राह्मणों का यह संवाद इसी आनुपूर्वी से दो बार और होना चाहिये । अर्थात् आशीर्वाद मिलने के बाद यजमान कलश को सिर से हटाकर कलश के स्थान पर रख दे । फिर इस कलश को सिर से लगाकर:-

    यजमान:- ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।
                       
    तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ।।

    ब्राह्मण बोलें:- ''दीर्घमायुरस्तु'' ।।

    इसके बाद यजमान पहले की तरह कलश को कलश-स्थान पर रखकर फिर सिर से लगाकर -

    यजमान:- ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।
                       
    तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ।।

    कहकर आशीर्वाद मांगे और ब्राह्मण - ''दीर्घमयुरस्तु'' यह कहकर आशीर्वाद दें ।।

    यजमान - ॐ अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ।
                 
    ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः ।।

    ॐ शिवा आपः सन्तु । ऐसा कहकर यजमान ब्राह्मणों के हाथों में जल दे ।।

    ब्राह्मण:- सन्तु शिवा आपः ।।

    अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणों के हाथों में पुष्प दे:-

    यजमान:- लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ।
    सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ।। सौमनस्यमस्तु ।

    ब्राह्मण - 'अस्तु सौमनस्यम्' । ऐसा कहकर ब्राह्मण पुष्प को स्वीकार करें ।।

    अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणों के हाथ में अक्षत दे:-

    यजमान:- अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम् ।
    यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ।। अक्षतं चारिष्टं चास्तु ।

    ब्राह्मण - 'अस्त्वक्षतमरिष्टं चं' ।। ऐसा बोलकर ब्राह्मण अक्षत को स्वीकार करें । इसी प्रकार आगे यजमान ब्राह्मणों के हाथों में चन्दन, अक्षत, पुष्प आदि देता जाय और ब्राह्मण इन्हें स्वीकार करते हुए यजमान के मङ्गल की कामना करें ।।

    यजमान:- (चन्दन) गन्धाः पान्तु ।।
    ब्राह्मण:-   सौमङ्गल्यं चास्तु ।।

    यजमान:- (अक्षत) अक्षताः पान्तु ।।
    ब्राह्मण:- आयुष्यमस्तु ।।

    यजमान:- (पुष्प) पुष्पाणि पान्तु ।।
    ब्राह्मण:- सौश्रियमस्तु ।।

    यजमान:- (सुपारी-पान) सफलताम्बूलानि पान्तु ।।
    ब्राह्मण:- ऐश्‍वर्यमस्तु ।।

    यजमान:- (दक्षिणा) दक्षिणाः पान्तु ।।
    ब्राह्मण:- बहुदेयं चास्तु ।।

    यजमान:- (जल) आपः पान्तु ।।
    ब्राह्मण:- स्वर्चितमस्तु ।।

    यजमान:- (हाथ जोड़कर) दीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।।
    ब्राह्मण:- ''तथास्तु'' - ऐसा कहकर ब्राह्मण यजमान के सिर पर कलश का जल छिड़ककर निम्नलिखित वचन बोलकर आशीर्वाद दें:-

    ब्राह्मण:- ॐ दीर्घमायुः शान्तिः पुष्टिस्तुष्टिचास्तु ।।

    यजमान:- (अक्षत लेकर) यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते, तमहमोङ्कारमादिं कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ।।
    ब्राह्मण:- ''वाच्यताम्'' - ऐसा कहकर निम्न मन्त्रोंका पाठ करे:-

    ब्राह्मण:- ॐ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ।।
    सविता त्वा सवाना (गुं) सुवतामग्निर्गृहपतीना (गुं) सोमो वनस्पतीनाम् ।
    बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ।
    न तद्रक्षा (गुं) सि न पिशाचास्तरन्ति देवानामोजः प्रथमज (गुं) ह्येतत् ।
    यो बिभर्ति दाक्षायण (गुं) हिरण्य (गुं) स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ।
    उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्र शर्म महि श्रवः ।।
    उपास्मै गायता नरः पवमानायेन्दवे । अभि देवॉं२ इयक्षते ।।।

    यजमान:- व्रतजपनियमतपः स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां ब्राह्मणानां मनः समाधीयताम्‌ ।।
    ब्राह्मण:- समाहितमनसः स्मः ।।

    यजमान:- प्रसीदन्तु भवन्तः ।।
    ब्राह्मण:- प्रसन्नाः स्मः ।।

    इसके बाद यजमान पहले से रखे गये दो सकोरों में से पहले सकोरे में आम के पल्लव या दूब से थोड़ा-थोड़ा जल कलश से डाले और ब्राह्मण बोलते जाय:-

    पहले पात्र (सकोरे) में:- ॐ शान्तिरस्तु । ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्नमस्तु । ॐ आयुष्यमस्तु । ॐ आरोग्यमस्तु ॐ शिवमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्म समृद्धिरस्तु । ॐ धर्म समृद्धिरस्तु । ॐ वेद समृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु । ॐ धनधान्य समृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । ॐ इष्टसम्पदस्तु ।।

    अब दूसरे पात्र (सकोरे) में:- ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं रोगोऽशुभमकल्याणं तद् दूरे प्रतिहतमस्तु ।।

    पुनः पहले पात्र में:- ॐ यच्छ्रेयस्तदस्तु । ॐ उत्तरे कर्मणि निर्विघ्नमस्तु । ॐ उत्तरोत्तरमहरहरभिवृद्धिरस्तु । ॐ उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम् । ॐ तिथिकरणमुहुर्तनक्षत्रग्रहलग्नसम्पदस्तु । ॐ तिथिकरणमुहुर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम् । ॐ तिथिकरणे सुमुहूर्ते सनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम् । ॐ दुर्गा पांचाल्यौ प्रीयेताम् । ॐ अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । ॐ इंद्रपुरोगा मरुद्‌गणाः प्रीयन्ताम् । ॐ वसिष्ठ पुरोगा ऋषिगणाः प्रीयन्ताम् । ॐ माहेश्वरी पुरोगा उमा मातरः प्रीयन्ताम् । ॐ अरुंधति पुरोगा एकपत्‍न्यः प्रीयन्ताम् । ॐ ब्रह्म पुरोगा सर्वे वेदाः प्रीयन्ताम् । ॐ विष्णु पुरोगा: सर्वे देवाः प्रीयन्ताम् । ॐ ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयन्ताम् । ॐ ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । ॐ श्रीसरस्वत्यौ प्रीयेताम् । ॐ श्रद्धामेधे प्रीयेताम् । ॐ भगवती कात्यायनी प्रीयताम् । ॐ भगवती माहेश्वरी प्रीयताम् । ॐ भगवती ऋद्धिकरी प्रियताम् । ॐ भगवती वृद्धिकरी प्रियताम् । ॐ भगवती पुष्टिकरी प्रीयताम् । ॐ भगवती तुष्टिकरी प्रीयताम् । ॐ भगवन्तौ विघ्नविनायकौ प्रीयेताम् । ॐ सर्वाः कुलदेवताः  प्रीयन्ताम् । सर्वा ग्रामदेवताः प्रीयन्ताम् । ॐ सर्वा इष्टदेवताः प्रीयन्ताम् ।।

    दूसरे पात्र में:- ॐ हताश्‍च ब्रह्मद्विषः । ॐ हताश्‍च परिपंथिनः । ॐ हताश्‍च कर्मणो विघ्नकर्तारः । ॐ शत्रवः पराभवं यान्तु । ॐ शाम्यन्तु घोराणि । ॐ शाम्यन्तु पापानि । ॐ शाम्यंत्वीतय: । ॐ शाम्यन्तूपद्रवाः ।।

    पुनः पहले पात्र में:- ॐ शुभानि वर्धन्ताम् । ॐ शिवा आपः सन्तु । ॐ शिवा ऋतवः सन्तु । ॐ शिवा ओषधयः सन्तु । ॐ शिवा वनस्पतयः सन्तु । ॐ शिवा अतिथयः सन्तु । ॐ शिवा अग्नयः सन्तु । ॐ शिवा आहुतयः सन्तु । ॐ अहोरात्रे शिवे स्याताम् ।
    ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ।।

    ॐ शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्य पुरोगा: सर्वे ग्रहाः प्रीयन्ताम् । ॐ भगवान् नारायणः प्रीयताम् । ॐ भगवान पर्जन्यः प्रीयताम् । ॐ भगवान स्वामी महासेनः प्रीयताम् । ॐ पुरोऽनुवाक्यया यत्पुण्यं तदस्तु । ॐ याज्यया यत्पुण्यं तदस्तु । ॐ वषट्‌कारेण यत्पुण्यं तदस्तु । ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु ।।

    इसके बाद यजमान कलश को कलश के स्थान पर रखकर पहले पात्र में गिराये गये जल से मार्जन करे । परिवारके लोग भी मार्जन करें । इसके बाद इस जल को घर में चारों तरफ छिड़क दे । द्वितीय पात्रमें जो जल गिराया गया है, उसको घर से बाहर एकान्त स्थान में गिरा दें ।।

    अब यजमान हाथ जोड़कर ब्राह्मणों से प्रार्थना करे:-

    यजमान:- ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये ।।

    ब्राह्मण:- वाच्यताम् ।।

    इसके बाद यजमान फिर से हाथ जोड़कर प्रार्थना करे:-

    यजमान:- ॐ ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् ।
                     
    वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ।।

    यजमान - (पहली बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ पुण्याहम् ।।

    यजमान - (दूसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ पुण्याहम् ।।

    यजमान - (तीसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ पुण्याहम् ।। ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्‍वा भूतानि जातवेदः पुनीहि मा ।।

    यजमान:- पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ।
             
    ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ।।

    यजमान - (पहली बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ कल्याणम् ।।

    यजमान - (दूसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ कल्याणम् ।।

    यजमान - (तीसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ कल्याणम् ।। ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः । ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च ।।
    प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुप मादो नमतु ।।

    यजमान:- ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः ।
                         
    सम्पूर्णा सुप्रभावा च तामृद्धिं प्रबुवन्तु नः ।।

    यजमान - (पहली बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ ऋद्ध्यताम् ।।

    यजमान - (दूसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ ऋद्ध्यताम् ।।

    यजमान - (तीसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ ऋद्ध्यताम् ।। ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्या अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः ।।

    यजमान:- ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।
                     
    विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ।।

    यजमान - (पहली बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ आयुष्मते स्वस्ति ।।

    यजमान - (दूसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ आयुष्मते स्वस्ति ।।

    यजमान - (तीसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ आयुष्मते स्वस्ति ।। ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।

    यजमान:- ॐ समुद्रमथनाज्जाता जगदानन्दकारिका ।
           
    हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ।।

    यजमान - (पहली बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ अस्तु श्रीः ।।

    यजमान - (दूसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ अस्तु श्रीः ।।

    यजमान - (तीसरी बार):- भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ।।
    ब्राह्मण:- ॐ अस्तु श्रीः ।। ॐ श्रीश्‍च ते लक्ष्मीश्‍च पत्‍न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्‍विनौ व्यात्तम् । इष्णन्निषानामुं म इषाण सर्वलोकं म इषाण ।।

    यजमान:- ॐ मृकण्डुनोरायुर्यद्‌ ध्रुवलोमशयोस्तथा ।
             
    आयुषा तेन संयुक्ता जीवेम शरदः शतम् ।।

    ब्राह्मण:- ॐ शतं जीवन्तु भवन्तः ।।
    ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम् ।
    पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ।।

    यजमान:- ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे ।
                 
    धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ।।

    ब्राह्मण - ॐ अस्तु श्रीः ।।
    ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।
    पशूना (गुं) रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ।।

    यजमान:- प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।
                
    भगवाञ्छाश्‍वतो नित्यं नो वै रक्षतु सर्वतः ।।

    ब्राह्मण:- ॐ भगवान् प्रजापतिः प्रीयताम् ।।
    ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव ।
    यत्कामास्ते जुहुमस्तन्नो अस्तु वय (गुं) स्याम पतयो रयीणाम् ।।

    यजमान:- आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।
             
    श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ।।
             
    देवेन्द्रस्य यथा स्वस्ति यथा स्वस्तिगुरोर्गृहे ।
       
    एकलिङ्गेः यथा स्वस्ति तथा स्वस्ति सदा मम् ।।

    ब्राह्मण:- ॐ आयुष्मते स्वस्ति ।।
    ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम् ।
    येन विश्‍वाः परि द्विषो वृणक्ति विन्दते वसु ।।

    ।। ॐ पुण्याहवाचनसमृद्धिरस्तु ।।

    यजमान:- अस्मिन् पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्टब्राह्मणानां वचनात् श्रीमहागणपतिप्रसादाच्च परिपूर्णोऽस्तु ।।

    दक्षिणाका संकल्प:- कृतस्य पुण्याहवाचनकर्मणः समृद्ध्यर्थं पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये ।।

    ब्राह्मण:- ॐ स्वस्ति ।।

    पुण्याहवाचनान्ते अभिषेकः ।। दयो: शान्तिरीति मन्त्रेण अथवा अभिषेक मन्त्रेण अभिषेकं कुर्यात् ।।

    हमारे यहाँ बड़े से बड़े अनुष्ठान हेतु योग्य, विद्वान् एवं संख्या में ब्राह्मण उपलब्ध हैं ।।

    वास्तु विजिटिंग के लिए अथवा अपनी कुण्डली दिखाकर उचित सलाह लेने या कुण्डली बनवाने के लिए संपर्क करें ।।

     
    संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मन्दिर के बाजू में, मंदिर फलिया, आमली, सिलवासा (संघ शासित प्रदेश, दादराएवं नगर हवेली {U.T of  D. & N.H.})।।

    Contact to This Mob No :: +91 - 8690522111.
    E-Mail ::
    balajivedvidyalaya@gmail.com

    Website ::
    www.astroclasses.com
    Astro Classes, Silvassa.
    facebook

    ।। नारायण नारायण ।।

    No comments

    Post Top Ad

    Post Bottom Ad