Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 71 to 75. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 71.

    आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः।

    हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे॥ ९.०७१.०१

    प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम्।

    जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना॥ ९.०७१.०२

    अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती।

    स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि॥ ९.०७१.०३

    परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम्।

    आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः॥ ९.०७१.०४

    समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ।

    जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन्॥ ९.०७१.०५

    श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति।

    ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः॥ ९.०७१.०६

    परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि।

    सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति॥ ९.०७१.०७

    त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः।

    अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया॥ ९.०७१.०८

    उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य।

    दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः॥ ९.०७१.०९

    Rig Veda, Mandala - 09, Sukta - 72.

    हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते।

    उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः॥ ९.०७२.०१

    साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः।

    यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु॥ ९.०७२.०२

    अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम्।

    अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः॥ ९.०७२.०३

    नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुरृत्वियः।

    पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते॥ ९.०७२.०४

    नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते।

    आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः॥ ९.०७२.०५

    अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः।

    समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः॥ ९.०७२.०६

    नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः।

    इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः॥ ९.०७२.०७

    स तू पवस्व परि पार्थिवं रजः स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो।

    मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि॥ ९.०७२.०८

    आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत्।

    उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि॥ ९.०७२.०९

    Rig Veda, Mandala - 09, Sukta - 73.

    स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः।

    त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन्॥ ९.०७३.०१

    सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन्।

    मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन्॥ ९.०७३.०२

    पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम्।

    महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम्॥ ९.०७३.०३

    सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः।

    अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः॥ ९.०७३.०४

    पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान्।

    इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि॥ ९.०७३.०५

    प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः।

    अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः॥ ९.०७३.०६

    सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः।

    रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः॥ ९.०७३.०७

    ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे।

    विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान्॥ ९.०७३.०८

    ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया।

    धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः॥ ९.०७३.०९
    Rig Veda, Mandala - 09, Sukta - 74.
    शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति।

    दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः॥ ९.०७४.०१

    दिवो यः स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः।

    सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः॥ ९.०७४.०२

    महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते।

    ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः॥ ९.०७४.०३

    आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते।

    समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः॥ ९.०७४.०४

    अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम्।

    दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे॥ ९.०७४.०५

    सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः।

    चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः॥ ९.०७४.०६

    श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः।

    धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम्॥ ९.०७४.०७

    अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान्।

    आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम्॥ ९.०७४.०८

    अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति।

    स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये॥ ९.०७४.०९

    Rig Veda, Mandala - 09, Sukta - 75.

    अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते।

    आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः॥ ९.०७५.०१

    ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः।

    दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः॥ ९.०७५.०२

    अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये।

    अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति॥ ९.०७५.०३

    अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः।

    रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे॥ ९.०७५.०४

    परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम्।

    ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम्॥ ९.०७५.०५

    No comments

    Post Top Ad

    Post Bottom Ad