Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 026 to 30.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 026.

    युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु।
    अतूर्तदक्षा वृषणा वृषण्वसू॥ ८.०२६.०१
    युवं वरो सुषाम्णे महे तने नासत्या।
    अवोभिर्याथो वृषणा वृषण्वसू॥ ८.०२६.०२
    ता वामद्य हवामहे हव्येभिर्वाजिनीवसू।
    पूर्वीरिष इषयन्तावति क्षपः॥ ८.०२६.०३
    आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा।
    उप स्तोमान्तुरस्य दर्शथः श्रिये॥ ८.०२६.०४
    जुहुराणा चिदश्विना मन्येथां वृषण्वसू।
    युवं हि रुद्रा पर्षथो अति द्विषः॥ ८.०२६.०५
    दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः।
    धियंजिन्वा मधुवर्णा शुभस्पती॥ ८.०२६.०६
    उप नो यातमश्विना राया विश्वपुषा सह।
    मघवाना सुवीरावनपच्युता॥ ८.०२६.०७
    आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम्।
    देवा देवेभिरद्य सचनस्तमा॥ ८.०२६.०८
    वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत्।
    सुमतिभिरुप विप्राविहा गतम्॥ ८.०२६.०९
    अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम्।
    नेदीयसः कूळयातः पणीँरुत॥ ८.०२६.१०
    वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः।
    सजोषसा वरुणो मित्रो अर्यमा॥ ८.०२६.११
    युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः।
    अहरहर्वृषण मह्यं शिक्षतम्॥ ८.०२६.१२
    यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव।
    सपर्यन्ता शुभे चक्राते अश्विना॥ ८.०२६.१३
    यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम्।
    वर्तिरश्विना परि यातमस्मयू॥ ८.०२६.१४
    अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम्।
    विषुद्रुहेव यज्ञमूहथुर्गिरा॥ ८.०२६.१५
    वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा।
    युवाभ्यां भूत्वश्विना॥ ८.०२६.१६
    यददो दिवो अर्णव इषो वा मदथो गृहे।
    श्रुतमिन्मे अमर्त्या॥ ८.०२६.१७
    उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम्।
    सिन्धुर्हिरण्यवर्तनिः॥ ८.०२६.१८
    स्मदेतया सुकीर्त्याश्विना श्वेतया धिया।
    वहेथे शुभ्रयावाना॥ ८.०२६.१९
    युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो।
    आन्नो वायो मधु पिबास्माकं सवना गहि॥ ८.०२६.२०
    तव वायवृतस्पते त्वष्टुर्जामातरद्भुत।
    अवांस्या वृणीमहे॥ ८.०२६.२१
    त्वष्टुर्जामातरं वयमीशानं राय ईमहे।
    सुतावन्तो वायुं द्युम्ना जनासः॥ ८.०२६.२२
    वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम्।
    वहस्व महः पृथुपक्षसा रथे॥ ८.०२६.२३
    त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे।
    ग्रावाणं नाश्वपृष्ठं मंहना॥ ८.०२६.२४
    स त्वं नो देव मनसा वायो मन्दानो अग्रियः।
    कृधि वाजाँ अपो धियः॥ ८.०२६.२५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 027.

    अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे।
    ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम्॥ ८.०२७.०१
    आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः।
    विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः॥ ८.०२७.०२
    प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः।
    आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु॥ ८.०२७.०३
    विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः।
    अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः॥ ८.०२७.०४
    आ नो अद्य समनसो गन्ता विश्वे सजोषसः।
    ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि॥ ८.०२७.०५
    अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन।
    आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः॥ ८.०२७.०६
    वयं वो वृक्तबर्हिषो हितप्रयस आनुषक्।
    सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः॥ ८.०२७.०७
    आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया।
    इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे॥ ८.०२७.०८
    वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत।
    न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति॥ ८.०२७.०९
    अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम्।
    प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे॥ ८.०२७.१०
    इदा हि व उपस्तुतिमिदा वामस्य भक्तये।
    उप वो विश्ववेदसो नमस्युराँ असृक्ष्यन्यामिव॥ ८.०२७.११
    उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः।
    नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः॥ ८.०२७.१२
    देवंदेवं वोऽवसे देवंदेवमभिष्टये।
    देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया॥ ८.०२७.१३
    देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः।
    ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः॥ ८.०२७.१४
    प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम्।
    न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत्॥ ८.०२७.१५
    प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति।
    प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते॥ ८.०२७.१६
    ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः।
    अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः॥ ८.०२७.१७
    अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम्।
    एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु॥ ८.०२७.१८
    यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध।
    यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यंदिने दिवः॥ ८.०२७.१९
    यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे।
    वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ॥ ८.०२७.२०
    यदद्य सूर उदिते यन्मध्यंदिन आतुचि।
    वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे॥ ८.०२७.२१
    वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम्।
    अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै॥ ८.०२७.२२

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 028.

    ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन्।
    विदन्नह द्वितासनन्॥ ८.०२८.०१
    वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः।
    पत्नीवन्तो वषट्कृताः॥ ८.०२८.०२
    ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक्।
    पुरस्तात्सर्वया विशा॥ ८.०२८.०३
    यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत्।
    अरावा चन मर्त्यः॥ ८.०२८.०४
    सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम्।
    सप्तो अधि श्रियो धिरे॥ ८.०२८.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 029.

    बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम्॥ ८.०२९.०१
    योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः॥ ८.०२९.०२
    वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः॥ ८.०२९.०३
    वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते॥ ८.०२९.०४
    तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः॥ ८.०२९.०५
    पथ एकः पीपाय तस्करो यथाँ एष वेद निधीनाम्॥ ८.०२९.०६
    त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति॥ ८.०२९.०७
    विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः॥ ८.०२९.०८
    सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती॥ ८.०२९.०९
    अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन्॥ ८.०२९.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 030.

    नहि वो अस्त्यर्भको देवासो न कुमारकः।
    विश्वे सतोमहान्त इत्॥ ८.०३०.०१
    इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च।
    मनोर्देवा यज्ञियासः॥ ८.०३०.०२
    ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत।
    मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः॥ ८.०३०.०३
    ये देवास इह स्थन विश्वे वैश्वानरा उत।
    अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत॥ ८.०३०.०४

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad