ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 021 to 25.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 021.
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः।
वाजे चित्रं हवामहे॥ ८.०२१.०१
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत्।
त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम्॥ ८.०२१.०२
आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते।
सोमं सोमपते पिब॥ ८.०२१.०३
वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम।
या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये॥ ८.०२१.०४
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे।
अभि त्वामिन्द्र नोनुमः॥ ८.०२१.०५
अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः।
सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः॥ ८.०२१.०६
नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः।
विद्मा पुरा परीणसः॥ ८.०२१.०७
विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे।
उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति॥ ८.०२१.०८
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे।
सखाय इन्द्रमूतये॥ ८.०२१.०९
हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत।
आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम्॥ ८.०२१.१०
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि।
संस्थे जनस्य गोमतः॥ ८.०२१.११
जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः।
नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः॥ ८.०२१.१२
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि।
युधेदापित्वमिच्छसे॥ ८.०२१.१३
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः।
यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे॥ ८.०२१.१४
मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः।
नि षदाम सचा सुते॥ ८.०२१.१५
मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि।
दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे॥ ८.०२१.१६
इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु।
त्वं वा चित्र दाशुषे॥ ८.०२१.१७
चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु।
पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत्॥ ८.०२१.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 022.
ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये।
यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः॥ ८.०२२.०१
पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम्।
सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम्॥ ८.०२२.०२
इह त्या पुरुभूतमा देवा नमोभिरश्विना।
अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम्॥ ८.०२२.०३
युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति।
अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु॥ ८.०२२.०४
रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना।
परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम्॥ ८.०२२.०५
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः।
ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि॥ ८.०२२.०६
उप नो वाजिनीवसू यातमृतस्य पथिभिः।
येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः॥ ८.०२२.०७
अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू।
आ यातं सोमपीतये पिबतं दाशुषो गृहे॥ ८.०२२.०८
आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू।
युञ्जाथां पीवरीरिषः॥ ८.०२२.०९
याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम्।
ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम्॥ ८.०२२.१०
यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे।
वयं गीर्भिर्विपन्यवः॥ ८.०२२.११
ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम्।
इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम्॥ ८.०२२.१२
ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे।
ता उ नमोभिरीमहे॥ ८.०२२.१३
ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी।
मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम्॥ ८.०२२.१४
आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी।
हुवे पितेव सोभरी॥ ८.०२२.१५
मनोजवसा वृषणा मदच्युता मक्षुंगमाभिरूतिभिः।
आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा॥ ८.०२२.१६
आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा।
गोमद्दस्रा हिरण्यवत्॥ ८.०२२.१७
सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना।
अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि॥ ८.०२२.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 023.
ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम्।
चरिष्णुधूममगृभीतशोचिषम्॥ ८.०२३.०१
दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा।
उत स्तुषे विष्पर्धसो रथानाम्॥ ८.०२३.०२
येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे।
उपविदा वह्निर्विन्दते वसु॥ ८.०२३.०३
उदस्य शोचिरस्थाद्दीदियुषो व्यजरम्।
तपुर्जम्भस्य सुद्युतो गणश्रियः॥ ८.०२३.०४
उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा।
अभिख्या भासा बृहता शुशुक्वनिः॥ ८.०२३.०५
अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक्।
यथा दूतो बभूथ हव्यवाहनः॥ ८.०२३.०६
अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम्।
तमया वाचा गृणे तमु वः स्तुषे॥ ८.०२३.०७
यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत्।
मित्रं न जने सुधितमृतावनि॥ ८.०२३.०८
ऋतावानमृतायवो यज्ञस्य साधनं गिरा।
उपो एनं जुजुषुर्नमसस्पदे॥ ८.०२३.०९
अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः।
होता यो अस्ति विक्ष्वा यशस्तमः॥ ८.०२३.१०
अग्ने तव त्ये अजरेन्धानासो बृहद्भाः।
अश्वा इव वृषणस्तविषीयवः॥ ८.०२३.११
स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम्।
प्राव नस्तोके तनये समत्स्वा॥ ८.०२३.१२
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि।
विश्वेदग्निः प्रति रक्षांसि सेधति॥ ८.०२३.१३
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते।
नि मायिनस्तपुषा रक्षसो दह॥ ८.०२३.१४
न तस्य मायया चन रिपुरीशीत मर्त्यः।
यो अग्नये ददाश हव्यदातिभिः॥ ८.०२३.१५
व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः।
महो राये तमु त्वा समिधीमहि॥ ८.०२३.१६
उशना काव्यस्त्वा नि होतारमसादयत्।
आयजिं त्वा मनवे जातवेदसम्॥ ८.०२३.१७
विश्वे हि त्वा सजोषसो देवासो दूतमक्रत।
श्रुष्टी देव प्रथमो यज्ञियो भुवः॥ ८.०२३.१८
इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः।
पावकं कृष्णवर्तनिं विहायसम्॥ ८.०२३.१९
तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम्।
विशामग्निमजरं प्रत्नमीड्यम्॥ ८.०२३.२०
यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत्।
भूरि पोषं स धत्ते वीरवद्यशः॥ ८.०२३.२१
प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम्।
प्रति स्रुगेति नमसा हविष्मती॥ ८.०२३.२२
आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत्।
मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे॥ ८.०२३.२३
नूनमर्च विहायसे स्तोमेभिः स्थूरयूपवत्।
ऋषे वैयश्व दम्यायाग्नये॥ ८.०२३.२४
अतिथिं मानुषाणां सूनुं वनस्पतीनाम्।
विप्रा अग्निमवसे प्रत्नमीळते॥ ८.०२३.२५
महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा।
अग्ने नि षत्सि नमसाधि बर्हिषि॥ ८.०२३.२६
वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः।
सुवीर्यस्य प्रजावतो यशस्वतः॥ ८.०२३.२७
त्वं वरो सुषाम्णेऽग्ने जनाय चोदय।
सदा वसो रातिं यविष्ठ शश्वते॥ ८.०२३.२८
त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः।
महो रायः सातिमग्ने अपा वृधि॥ ८.०२३.२९
अग्ने त्वं यशा अस्या मित्रावरुणा वह।
ऋतावाना सम्राजा पूतदक्षसा॥ ८.०२३.३०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 024.
सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे।
स्तुष ऊ षु वो नृतमाय धृष्णवे॥ ८.०२४.०१
शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा।
मघैर्मघोनो अति शूर दाशसि॥ ८.०२४.०२
स नः स्तवान आ भर रयिं चित्रश्रवस्तमम्।
निरेके चिद्यो हरिवो वसुर्ददिः॥ ८.०२४.०३
आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम्।
धृषता धृष्णो स्तवमान आ भर॥ ८.०२४.०४
न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः।
न परिबाधो हरिवो गविष्टिषु॥ ८.०२४.०५
आ त्वा गोभिरिव व्रजं गीर्भिरृणोम्यद्रिवः।
आ स्मा कामं जरितुरा मनः पृण॥ ८.०२४.०६
विश्वानि विश्वमनसो धिया नो वृत्रहन्तम।
उग्र प्रणेतरधि षू वसो गहि॥ ८.०२४.०७
वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः।
वसोः स्पार्हस्य पुरुहूत राधसः॥ ८.०२४.०८
इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः।
अमृक्ता रातिः पुरुहूत दाशुषे॥ ८.०२४.०९
आ वृषस्व महामह महे नृतम राधसे।
दृळ्हश्चिद्दृह्य मघवन्मघत्तये॥ ८.०२४.१०
नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः।
मघवञ्छग्धि तव तन्न ऊतिभिः॥ ८.०२४.११
नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे।
राये द्युम्नाय शवसे च गिर्वणः॥ ८.०२४.१२
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु।
प्र राधसा चोदयाते महित्वना॥ ८.०२४.१३
उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम्।
नूनं श्रुधि स्तुवतो अश्व्यस्य॥ ८.०२४.१४
नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत्।
नकी राया नैवथा न भन्दना॥ ८.०२४.१५
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः।
एवा हि वीरः स्तवते सदावृधः॥ ८.०२४.१६
इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम्।
उदानंश शवसा न भन्दना॥ ८.०२४.१७
तं वो वाजानां पतिमहूमहि श्रवस्यवः।
अप्रायुभिर्यज्ञेभिर्वावृधेन्यम्॥ ८.०२४.१८
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम्।
कृष्टीर्यो विश्वा अभ्यस्त्येक इत्॥ ८.०२४.१९
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः।
घृतात्स्वादीयो मधुनश्च वोचत॥ ८.०२४.२०
यस्यामितानि वीर्या न राधः पर्येतवे।
ज्योतिर्न विश्वमभ्यस्ति दक्षिणा॥ ८.०२४.२१
स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम्।
अर्यो गयं मंहमानं वि दाशुषे॥ ८.०२४.२२
एवा नूनमुप स्तुहि वैयश्व दशमं नवम्।
सुविद्वांसं चर्कृत्यं चरणीनाम्॥ ८.०२४.२३
वेत्था हि निरृतीनां वज्रहस्त परिवृजम्।
अहरहः शुन्ध्युः परिपदामिव॥ ८.०२४.२४
तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने।
द्विता कुत्साय शिश्नथो नि चोदय॥ ८.०२४.२५
तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे।
स त्वं नो विश्वा अभिमातीः सक्षणिः॥ ८.०२४.२६
य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु।
वधर्दासस्य तुविनृम्ण नीनमः॥ ८.०२४.२७
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम्।
व्यश्वेभ्यः सुभगे वाजिनीवति॥ ८.०२४.२८
आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः।
स्थूरं च राधः शतवत्सहस्रवत्॥ ८.०२४.२९
यत्त्वा पृच्छादीजानः कुहया कुहयाकृते।
एषो अपश्रितो वलो गोमतीमव तिष्ठति॥ ८.०२४.३०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 025.
ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया।
ऋतावाना यजसे पूतदक्षसा॥ ८.०२५.०१
मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः।
सनात्सुजाता तनया धृतव्रता॥ ८.०२५.०२
ता माता विश्ववेदसासुर्याय प्रमहसा।
मही जजानादितिरृतावरी॥ ८.०२५.०३
महान्ता मित्रावरुणा सम्राजा देवावसुरा।
ऋतावानावृतमा घोषतो बृहत्॥ ८.०२५.०४
नपाता शवसो महः सूनू दक्षस्य सुक्रतू।
सृप्रदानू इषो वास्त्वधि क्षितः॥ ८.०२५.०५
सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः।
नभस्वतीरा वां चरन्तु वृष्टयः॥ ८.०२५.०६
अधि या बृहतो दिवोऽभि यूथेव पश्यतः।
ऋतावाना सम्राजा नमसे हिता॥ ८.०२५.०७
ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू।
धृतव्रता क्षत्रिया क्षत्रमाशतुः॥ ८.०२५.०८
अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा।
नि चिन्मिषन्ता निचिरा नि चिक्यतुः॥ ८.०२५.०९
उत नो देव्यदितिरुरुष्यतां नासत्या।
उरुष्यन्तु मरुतो वृद्धशवसः॥ ८.०२५.१०
ते नो नावमुरुष्यत दिवा नक्तं सुदानवः।
अरिष्यन्तो नि पायुभिः सचेमहि॥ ८.०२५.११
अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे।
श्रुधि स्वयावन्सिन्धो पूर्वचित्तये॥ ८.०२५.१२
तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम्।
मित्रो यत्पान्ति वरुणो यदर्यमा॥ ८.०२५.१३
उत नः सिन्धुरपां तन्मरुतस्तदश्विना।
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः॥ ८.०२५.१४
ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित्।
तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः॥ ८.०२५.१५
अयमेक इत्था पुरूरु चष्टे वि विश्पतिः।
तस्य व्रतान्यनु वश्चरामसि॥ ८.०२५.१६
अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम।
मित्रस्य व्रता वरुणस्य दीर्घश्रुत्॥ ८.०२५.१७
परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः।
उभे आ पप्रौ रोदसी महित्वा॥ ८.०२५.१८
उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः।
अग्निर्न शुक्रः समिधान आहुतः॥ ८.०२५.१९
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः।
ईशे हि पित्वोऽविषस्य दावने॥ ८.०२५.२०
तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे।
भोजेष्वस्माँ अभ्युच्चरा सदा॥ ८.०२५.२१
ऋज्रमुक्षण्यायने रजतं हरयाणे।
रथं युक्तमसनाम सुषामणि॥ ८.०२५.२२
ता मे अश्व्यानां हरीणां नितोशना।
उतो नु कृत्व्यानां नृवाहसा॥ ८.०२५.२३
स्मदभीशू कशावन्ता विप्रा नविष्ठया मती।
महो वाजिनावर्वन्ता सचासनम्॥ ८.०२५.२४
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 021.
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः।
वाजे चित्रं हवामहे॥ ८.०२१.०१
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत्।
त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम्॥ ८.०२१.०२
आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते।
सोमं सोमपते पिब॥ ८.०२१.०३
वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम।
या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये॥ ८.०२१.०४
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे।
अभि त्वामिन्द्र नोनुमः॥ ८.०२१.०५
अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः।
सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः॥ ८.०२१.०६
नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः।
विद्मा पुरा परीणसः॥ ८.०२१.०७
विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे।
उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति॥ ८.०२१.०८
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे।
सखाय इन्द्रमूतये॥ ८.०२१.०९
हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत।
आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम्॥ ८.०२१.१०
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि।
संस्थे जनस्य गोमतः॥ ८.०२१.११
जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः।
नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः॥ ८.०२१.१२
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि।
युधेदापित्वमिच्छसे॥ ८.०२१.१३
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः।
यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे॥ ८.०२१.१४
मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः।
नि षदाम सचा सुते॥ ८.०२१.१५
मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि।
दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे॥ ८.०२१.१६
इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु।
त्वं वा चित्र दाशुषे॥ ८.०२१.१७
चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु।
पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत्॥ ८.०२१.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 022.
ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये।
यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः॥ ८.०२२.०१
पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम्।
सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम्॥ ८.०२२.०२
इह त्या पुरुभूतमा देवा नमोभिरश्विना।
अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम्॥ ८.०२२.०३
युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति।
अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु॥ ८.०२२.०४
रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना।
परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम्॥ ८.०२२.०५
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः।
ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि॥ ८.०२२.०६
उप नो वाजिनीवसू यातमृतस्य पथिभिः।
येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः॥ ८.०२२.०७
अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू।
आ यातं सोमपीतये पिबतं दाशुषो गृहे॥ ८.०२२.०८
आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू।
युञ्जाथां पीवरीरिषः॥ ८.०२२.०९
याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम्।
ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम्॥ ८.०२२.१०
यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे।
वयं गीर्भिर्विपन्यवः॥ ८.०२२.११
ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम्।
इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम्॥ ८.०२२.१२
ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे।
ता उ नमोभिरीमहे॥ ८.०२२.१३
ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी।
मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम्॥ ८.०२२.१४
आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी।
हुवे पितेव सोभरी॥ ८.०२२.१५
मनोजवसा वृषणा मदच्युता मक्षुंगमाभिरूतिभिः।
आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा॥ ८.०२२.१६
आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा।
गोमद्दस्रा हिरण्यवत्॥ ८.०२२.१७
सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना।
अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि॥ ८.०२२.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 023.
ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम्।
चरिष्णुधूममगृभीतशोचिषम्॥ ८.०२३.०१
दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा।
उत स्तुषे विष्पर्धसो रथानाम्॥ ८.०२३.०२
येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे।
उपविदा वह्निर्विन्दते वसु॥ ८.०२३.०३
उदस्य शोचिरस्थाद्दीदियुषो व्यजरम्।
तपुर्जम्भस्य सुद्युतो गणश्रियः॥ ८.०२३.०४
उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा।
अभिख्या भासा बृहता शुशुक्वनिः॥ ८.०२३.०५
अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक्।
यथा दूतो बभूथ हव्यवाहनः॥ ८.०२३.०६
अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम्।
तमया वाचा गृणे तमु वः स्तुषे॥ ८.०२३.०७
यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत्।
मित्रं न जने सुधितमृतावनि॥ ८.०२३.०८
ऋतावानमृतायवो यज्ञस्य साधनं गिरा।
उपो एनं जुजुषुर्नमसस्पदे॥ ८.०२३.०९
अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः।
होता यो अस्ति विक्ष्वा यशस्तमः॥ ८.०२३.१०
अग्ने तव त्ये अजरेन्धानासो बृहद्भाः।
अश्वा इव वृषणस्तविषीयवः॥ ८.०२३.११
स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम्।
प्राव नस्तोके तनये समत्स्वा॥ ८.०२३.१२
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि।
विश्वेदग्निः प्रति रक्षांसि सेधति॥ ८.०२३.१३
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते।
नि मायिनस्तपुषा रक्षसो दह॥ ८.०२३.१४
न तस्य मायया चन रिपुरीशीत मर्त्यः।
यो अग्नये ददाश हव्यदातिभिः॥ ८.०२३.१५
व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः।
महो राये तमु त्वा समिधीमहि॥ ८.०२३.१६
उशना काव्यस्त्वा नि होतारमसादयत्।
आयजिं त्वा मनवे जातवेदसम्॥ ८.०२३.१७
विश्वे हि त्वा सजोषसो देवासो दूतमक्रत।
श्रुष्टी देव प्रथमो यज्ञियो भुवः॥ ८.०२३.१८
इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः।
पावकं कृष्णवर्तनिं विहायसम्॥ ८.०२३.१९
तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम्।
विशामग्निमजरं प्रत्नमीड्यम्॥ ८.०२३.२०
यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत्।
भूरि पोषं स धत्ते वीरवद्यशः॥ ८.०२३.२१
प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम्।
प्रति स्रुगेति नमसा हविष्मती॥ ८.०२३.२२
आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत्।
मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे॥ ८.०२३.२३
नूनमर्च विहायसे स्तोमेभिः स्थूरयूपवत्।
ऋषे वैयश्व दम्यायाग्नये॥ ८.०२३.२४
अतिथिं मानुषाणां सूनुं वनस्पतीनाम्।
विप्रा अग्निमवसे प्रत्नमीळते॥ ८.०२३.२५
महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा।
अग्ने नि षत्सि नमसाधि बर्हिषि॥ ८.०२३.२६
वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः।
सुवीर्यस्य प्रजावतो यशस्वतः॥ ८.०२३.२७
त्वं वरो सुषाम्णेऽग्ने जनाय चोदय।
सदा वसो रातिं यविष्ठ शश्वते॥ ८.०२३.२८
त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः।
महो रायः सातिमग्ने अपा वृधि॥ ८.०२३.२९
अग्ने त्वं यशा अस्या मित्रावरुणा वह।
ऋतावाना सम्राजा पूतदक्षसा॥ ८.०२३.३०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 024.
सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे।
स्तुष ऊ षु वो नृतमाय धृष्णवे॥ ८.०२४.०१
शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा।
मघैर्मघोनो अति शूर दाशसि॥ ८.०२४.०२
स नः स्तवान आ भर रयिं चित्रश्रवस्तमम्।
निरेके चिद्यो हरिवो वसुर्ददिः॥ ८.०२४.०३
आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम्।
धृषता धृष्णो स्तवमान आ भर॥ ८.०२४.०४
न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः।
न परिबाधो हरिवो गविष्टिषु॥ ८.०२४.०५
आ त्वा गोभिरिव व्रजं गीर्भिरृणोम्यद्रिवः।
आ स्मा कामं जरितुरा मनः पृण॥ ८.०२४.०६
विश्वानि विश्वमनसो धिया नो वृत्रहन्तम।
उग्र प्रणेतरधि षू वसो गहि॥ ८.०२४.०७
वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः।
वसोः स्पार्हस्य पुरुहूत राधसः॥ ८.०२४.०८
इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः।
अमृक्ता रातिः पुरुहूत दाशुषे॥ ८.०२४.०९
आ वृषस्व महामह महे नृतम राधसे।
दृळ्हश्चिद्दृह्य मघवन्मघत्तये॥ ८.०२४.१०
नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः।
मघवञ्छग्धि तव तन्न ऊतिभिः॥ ८.०२४.११
नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे।
राये द्युम्नाय शवसे च गिर्वणः॥ ८.०२४.१२
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु।
प्र राधसा चोदयाते महित्वना॥ ८.०२४.१३
उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम्।
नूनं श्रुधि स्तुवतो अश्व्यस्य॥ ८.०२४.१४
नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत्।
नकी राया नैवथा न भन्दना॥ ८.०२४.१५
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः।
एवा हि वीरः स्तवते सदावृधः॥ ८.०२४.१६
इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम्।
उदानंश शवसा न भन्दना॥ ८.०२४.१७
तं वो वाजानां पतिमहूमहि श्रवस्यवः।
अप्रायुभिर्यज्ञेभिर्वावृधेन्यम्॥ ८.०२४.१८
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम्।
कृष्टीर्यो विश्वा अभ्यस्त्येक इत्॥ ८.०२४.१९
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः।
घृतात्स्वादीयो मधुनश्च वोचत॥ ८.०२४.२०
यस्यामितानि वीर्या न राधः पर्येतवे।
ज्योतिर्न विश्वमभ्यस्ति दक्षिणा॥ ८.०२४.२१
स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम्।
अर्यो गयं मंहमानं वि दाशुषे॥ ८.०२४.२२
एवा नूनमुप स्तुहि वैयश्व दशमं नवम्।
सुविद्वांसं चर्कृत्यं चरणीनाम्॥ ८.०२४.२३
वेत्था हि निरृतीनां वज्रहस्त परिवृजम्।
अहरहः शुन्ध्युः परिपदामिव॥ ८.०२४.२४
तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने।
द्विता कुत्साय शिश्नथो नि चोदय॥ ८.०२४.२५
तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे।
स त्वं नो विश्वा अभिमातीः सक्षणिः॥ ८.०२४.२६
य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु।
वधर्दासस्य तुविनृम्ण नीनमः॥ ८.०२४.२७
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम्।
व्यश्वेभ्यः सुभगे वाजिनीवति॥ ८.०२४.२८
आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः।
स्थूरं च राधः शतवत्सहस्रवत्॥ ८.०२४.२९
यत्त्वा पृच्छादीजानः कुहया कुहयाकृते।
एषो अपश्रितो वलो गोमतीमव तिष्ठति॥ ८.०२४.३०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 025.
ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया।
ऋतावाना यजसे पूतदक्षसा॥ ८.०२५.०१
मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः।
सनात्सुजाता तनया धृतव्रता॥ ८.०२५.०२
ता माता विश्ववेदसासुर्याय प्रमहसा।
मही जजानादितिरृतावरी॥ ८.०२५.०३
महान्ता मित्रावरुणा सम्राजा देवावसुरा।
ऋतावानावृतमा घोषतो बृहत्॥ ८.०२५.०४
नपाता शवसो महः सूनू दक्षस्य सुक्रतू।
सृप्रदानू इषो वास्त्वधि क्षितः॥ ८.०२५.०५
सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः।
नभस्वतीरा वां चरन्तु वृष्टयः॥ ८.०२५.०६
अधि या बृहतो दिवोऽभि यूथेव पश्यतः।
ऋतावाना सम्राजा नमसे हिता॥ ८.०२५.०७
ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू।
धृतव्रता क्षत्रिया क्षत्रमाशतुः॥ ८.०२५.०८
अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा।
नि चिन्मिषन्ता निचिरा नि चिक्यतुः॥ ८.०२५.०९
उत नो देव्यदितिरुरुष्यतां नासत्या।
उरुष्यन्तु मरुतो वृद्धशवसः॥ ८.०२५.१०
ते नो नावमुरुष्यत दिवा नक्तं सुदानवः।
अरिष्यन्तो नि पायुभिः सचेमहि॥ ८.०२५.११
अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे।
श्रुधि स्वयावन्सिन्धो पूर्वचित्तये॥ ८.०२५.१२
तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम्।
मित्रो यत्पान्ति वरुणो यदर्यमा॥ ८.०२५.१३
उत नः सिन्धुरपां तन्मरुतस्तदश्विना।
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः॥ ८.०२५.१४
ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित्।
तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः॥ ८.०२५.१५
अयमेक इत्था पुरूरु चष्टे वि विश्पतिः।
तस्य व्रतान्यनु वश्चरामसि॥ ८.०२५.१६
अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम।
मित्रस्य व्रता वरुणस्य दीर्घश्रुत्॥ ८.०२५.१७
परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः।
उभे आ पप्रौ रोदसी महित्वा॥ ८.०२५.१८
उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः।
अग्निर्न शुक्रः समिधान आहुतः॥ ८.०२५.१९
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः।
ईशे हि पित्वोऽविषस्य दावने॥ ८.०२५.२०
तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे।
भोजेष्वस्माँ अभ्युच्चरा सदा॥ ८.०२५.२१
ऋज्रमुक्षण्यायने रजतं हरयाणे।
रथं युक्तमसनाम सुषामणि॥ ८.०२५.२२
ता मे अश्व्यानां हरीणां नितोशना।
उतो नु कृत्व्यानां नृवाहसा॥ ८.०२५.२३
स्मदभीशू कशावन्ता विप्रा नविष्ठया मती।
महो वाजिनावर्वन्ता सचासनम्॥ ८.०२५.२४
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

No comments