Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 016 to 20.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 016.

    प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः।
    नरं नृषाहं मंहिष्ठम्॥ ८.०१६.०१
    यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या।
    अपामवो न समुद्रे॥ ८.०१६.०२
    तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम्।
    महो वाजिनं सनिभ्यः॥ ८.०१६.०३
    यस्यानूना गभीरा मदा उरवस्तरुत्राः।
    हर्षुमन्तः शूरसातौ॥ ८.०१६.०४
    तमिद्धनेषु हितेष्वधिवाकाय हवन्ते।
    येषामिन्द्रस्ते जयन्ति॥ ८.०१६.०५
    तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः।
    एष इन्द्रो वरिवस्कृत्॥ ८.०१६.०६
    इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः।
    महान्महीभिः शचीभिः॥ ८.०१६.०७
    स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः।
    एकश्चित्सन्नभिभूतिः॥ ८.०१६.०८
    तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः।
    इन्द्रं वर्धन्ति क्षितयः॥ ८.०१६.०९
    प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु।
    सासह्वांसं युधामित्रान्॥ ८.०१६.१०
    स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः।
    इन्द्रो विश्वा अति द्विषः॥ ८.०१६.११
    स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च।
    अच्छा च नः सुम्नं नेषि॥ ८.०१६.१२

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 017.

    आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्।
    एदं बर्हिः सदो मम॥ ८.०१७.०१
    आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना।
    उप ब्रह्माणि नः शृणु॥ ८.०१७.०२
    ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः।
    सुतावन्तो हवामहे॥ ८.०१७.०३
    आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप।
    पिबा सु शिप्रिन्नन्धसः॥ ८.०१७.०४
    आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु।
    गृभाय जिह्वया मधु॥ ८.०१७.०५
    स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव।
    सोमः शमस्तु ते हृदे॥ ८.०१७.०६
    अयमु त्वा विचर्षणे जनीरिवाभि संवृतः।
    प्र सोम इन्द्र सर्पतु॥ ८.०१७.०७
    तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे।
    इन्द्रो वृत्राणि जिघ्नते॥ ८.०१७.०८
    इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा।
    वृत्राणि वृत्रहञ्जहि॥ ८.०१७.०९
    दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि।
    यजमानाय सुन्वते॥ ८.०१७.१०
    अयं त इन्द्र सोमो निपूतो अधि बर्हिषि।
    एहीमस्य द्रवा पिब॥ ८.०१७.११
    शाचिगो शाचिपूजनायं रणाय ते सुतः।
    आखण्डल प्र हूयसे॥ ८.०१७.१२
    यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः।
    न्यस्मिन्दध्र आ मनः॥ ८.०१७.१३
    वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम्।
    द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा॥ ८.०१७.१४
    पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः।
    भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये॥ ८.०१७.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 018.

    इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः।
    आदित्यानामपूर्व्यं सवीमनि॥ ८.०१८.०१
    अनर्वाणो ह्येषां पन्था आदित्यानाम्।
    अदब्धाः सन्ति पायवः सुगेवृधः॥ ८.०१८.०२
    तत्सु नः सविता भगो वरुणो मित्रो अर्यमा।
    शर्म यच्छन्तु सप्रथो यदीमहे॥ ८.०१८.०३
    देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि।
    स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः॥ ८.०१८.०४
    ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे।
    अंहोश्चिदुरुचक्रयोऽनेहसः॥ ८.०१८.०५
    अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः।
    अदितिः पात्वंहसः सदावृधा॥ ८.०१८.०६
    उत स्या नो दिवा मतिरदितिरूत्या गमत्।
    सा शंताति मयस्करदप स्रिधः॥ ८.०१८.०७
    उत त्या दैव्या भिषजा शं नः करतो अश्विना।
    युयुयातामितो रपो अप स्रिधः॥ ८.०१८.०८
    शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः।
    शं वातो वात्वरपा अप स्रिधः॥ ८.०१८.०९
    अपामीवामप स्रिधमप सेधत दुर्मतिम्।
    आदित्यासो युयोतना नो अंहसः॥ ८.०१८.१०
    युयोता शरुमस्मदाँ आदित्यास उतामतिम्।
    ऋधग्द्वेषः कृणुत विश्ववेदसः॥ ८.०१८.११
    तत्सु नः शर्म यच्छतादित्या यन्मुमोचति।
    एनस्वन्तं चिदेनसः सुदानवः॥ ८.०१८.१२
    यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः।
    स्वैः ष एवै रिरिषीष्ट युर्जनः॥ ८.०१८.१३
    समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम्।
    यो अस्मत्रा दुर्हणावाँ उप द्वयुः॥ ८.०१८.१४
    पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम्।
    उप द्वयुं चाद्वयुं च वसवः॥ ८.०१८.१५
    आ शर्म पर्वतानामोतापां वृणीमहे।
    द्यावाक्षामारे अस्मद्रपस्कृतम्॥ ८.०१८.१६
    ते नो भद्रेण शर्मणा युष्माकं नावा वसवः।
    अति विश्वानि दुरिता पिपर्तन॥ ८.०१८.१७
    तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे।
    आदित्यासः सुमहसः कृणोतन॥ ८.०१८.१८
    यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत।
    युष्मे इद्वो अपि ष्मसि सजात्ये॥ ८.०१८.१९
    बृहद्वरूथं मरुतां देवं त्रातारमश्विना।
    मित्रमीमहे वरुणं स्वस्तये॥ ८.०१८.२०
    अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम्।
    त्रिवरूथं मरुतो यन्त नश्छर्दिः॥ ८.०१८.२१
    ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि।
    प्र सू न आयुर्जीवसे तिरेतन॥ ८.०१८.२२

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 019.

    तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे।
    देवत्रा हव्यमोहिरे॥ ८.०१९.०१
    विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम्।
    अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम्॥ ८.०१९.०२
    यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम्।
    अस्य यज्ञस्य सुक्रतुम्॥ ८.०१९.०३
    ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम्।
    स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि॥ ८.०१९.०४
    यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये।
    यो नमसा स्वध्वरः॥ ८.०१९.०५
    तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः।
    न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत्॥ ८.०१९.०६
    स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते।
    सुवीरस्त्वमस्मयुः॥ ८.०१९.०७
    प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः।
    त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम्॥ ८.०१९.०८
    सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः।
    स धीभिरस्तु सनिता॥ ८.०१९.०९
    यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते।
    सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम्॥ ८.०१९.१०
    यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः।
    हव्या वा वेविषद्विषः॥ ८.०१९.११
    विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु।
    अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः॥ ८.०१९.१२
    यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति।
    गिरा वाजिरशोचिषम्॥ ८.०१९.१३
    समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः।
    विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत्॥ ८.०१९.१४
    तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम्।
    मन्युं जनस्य दूढ्यः॥ ८.०१९.१५
    येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः।
    वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि॥ ८.०१९.१६
    ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम्।
    विप्रासो देव सुक्रतुम्॥ ८.०१९.१७
    त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि।
    त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे॥ ८.०१९.१८
    भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः।
    भद्रा उत प्रशस्तयः॥ ८.०१९.१९
    भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः।
    अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः॥ ८.०१९.२०
    ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे।
    यजिष्ठं हव्यवाहनम्॥ ८.०१९.२१
    तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये।
    यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः॥ ८.०१९.२२
    यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च।
    असुर इव निर्णिजम्॥ ८.०१९.२३
    यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना।
    विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः॥ ८.०१९.२४
    यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः।
    सहसः सूनवाहुत॥ ८.०१९.२५
    न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य।
    न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया॥ ८.०१९.२६
    पितुर्न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः॥ ८.०१९.२७
    तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो।
    सदा देवस्य मर्त्यः॥ ८.०१९.२८
    तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः।
    त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे॥ ८.०१९.२९
    प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः।
    यस्य त्वं सख्यमावरः॥ ८.०१९.३०
    तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे।
    त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि॥ ८.०१९.३१
    तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे।
    सम्राजं त्रासदस्यवम्॥ ८.०१९.३२
    यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव।
    विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन्॥ ८.०१९.३३
    यमादित्यासो अद्रुहः पारं नयथ मर्त्यम्।
    मघोनां विश्वेषां सुदानवः॥ ८.०१९.३४
    यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषाँ अनु।
    वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः॥ ८.०१९.३५
    अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम्।
    मंहिष्ठो अर्यः सत्पतिः॥ ८.०१९.३६
    उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि।
    तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः॥ ८.०१९.३७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 020.

    आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः।
    स्थिरा चिन्नमयिष्णवः॥ ८.०२०.०१
    वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः।
    इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः॥ ८.०२०.०२
    विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम्।
    विष्णोरेषस्य मीळ्हुषाम्॥ ८.०२०.०३
    वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी।
    प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः॥ ८.०२०.०४
    अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः।
    भूमिर्यामेषु रेजते॥ ८.०२०.०५
    अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत्।
    यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः॥ ८.०२०.०६
    स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः।
    वहन्ते अह्रुतप्सवः॥ ८.०२०.०७
    गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये।
    गोबन्धवः सुजातास इषे भुजे महान्तो नः स्परसे नु॥ ८.०२०.०८
    प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम्।
    हव्या वृषप्रयाव्णे॥ ८.०२०.०९
    वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना।
    आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत॥ ८.०२०.१०
    समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु।
    दविद्युतत्यृष्टयः॥ ८.०२०.११
    त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे।
    स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः॥ ८.०२०.१२
    येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे।
    वयो न पित्र्यं सहः॥ ८.०२०.१३
    तान्वन्दस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनाम्।
    अराणां न चरमस्तदेषां दाना मह्ना तदेषाम्॥ ८.०२०.१४
    सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु।
    यो वा नूनमुतासति॥ ८.०२०.१५
    यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ।
    अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत्॥ ८.०२०.१६
    यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः।
    युवानस्तथेदसत्॥ ८.०२०.१७
    ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये।
    अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम्॥ ८.०२०.१८
    यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा।
    गाय गा इव चर्कृषत्॥ ८.०२०.१९
    साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु।
    वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह॥ ८.०२०.२०
    गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः।
    रिहते ककुभो मिथः॥ ८.०२०.२१
    मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति।
    अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि॥ ८.०२०.२२
    मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः।
    यूयं सखायः सप्तयः॥ ८.०२०.२३
    याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम्।
    मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः॥ ८.०२०.२४
    यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः।
    यत्पर्वतेषु भेषजम्॥ ८.०२०.२५
    विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत।
    क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः॥ ८.०२०.२६

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad