Header Ads

  • Breaking News

    Shri Shankaracharya Pooja Vidhi, Astro Classes.

    अथ श्रीभगवत्पादशङ्कर (शंकराचार्य) पूजाविधिः ।। Astro Classes, Silvassa.

    श्रीमदखण्डवरसिद्धश्रीशङ्करानन्दनाथसद्गुरुश्रीपादुकाभ्यो नमः ॥

     [भस्म - रुद्राक्षधारी उदङ्मुखः पूजोपकरणानि संमृत्य पूजामारभेत् ]
    ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
    यः स्मरेत्पुण्डरीकाक्षं स बाह्याभन्तरः शुचिः ॥

    [आचम्य]
    ॐ ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।
    ध्रु॒वन्त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥

    नमो ब्रह्मण्यदेव्याय गोब्राह्मणहिताय च ।
    जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

    गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुदेवो महेश्वरः ।
    गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

    सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
    लम्बोदरश्च विकटो विघ्नराजो गणाधिपः  ॥

    धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
    द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥

    विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
    सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥

    अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
    सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥

    आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
    देवतापूजनार्थाय घण्टानादं करोम्यहम् ॥ [इति घण्टानादं कृत्वा]
    भूतोत्सारणम्:-
    अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
    ये भूता विघ्नकर्तारः ते नश्श्यन्तु शिवाज्ञया ॥

    अपक्रामन्तु भूतानि पिशाचास्सर्वतो दिशम्।
    सर्वेषामविरोधेन पूजाकर्म समारभे ॥

    आसनविधिः-
    आसनमहामन्त्रस्य पृथिव्या मेरुपृष्ठः ऋषिः कूर्मो देवता
    सुतलं छन्दः आसने विनियोगः ॥

    ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
    त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

    [मनुष्यगन्ध निवारणार्थं येभ्यो मातेति मन्त्रं जपेत्]
    ॐ येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑ बर्हाः । उ॒क्थ शु॑ष्मान् वृष॒भरान्त्स्वप्न॑ स॒स्ताꣳ आदि॒त्याꣳ अनु॑मदा स्व॒स्तये॑ । ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृ॑ष्णे य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

    ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
    प्रसन्नवदनं ध्यायेत् सर्वविघ्नोऽपशान्तये ॥

    [प्राणानायम्य]
    [देशकालौ सङ्कीर्त्य]ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं अस्माकं सकुटुम्बानां क्षेम स्थैर्य विजय वीर्य अयुरारोग्यैश्वर्याभिवृद्ध्यर्थं सर्वारिष्टशान्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं श्रीशङ्करभगवत्पाद प्रसाद सिद्ध्यर्थं श्रीशङ्कराचार्य चरणारविन्दयोः अचञ्चल निष्काम निष्कपट भक्तिसिद्ध्यर्थं यथाशक्ति ध्यानावाहनादि षोडशैरुपचारैः श्रीमच्छङ्करभगवत्पाद पूजां करिष्ये ॥ तदङ्गत्वेन कलश - शङ्ख - आत्म - पीठ पूजां च करिष्ये ॥

    ॥ कलशार्चनम् ॥

    श्रीकलशाय नमः । दिव्यगन्धान्धारयामि ॥

    [कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्य परिमलद्रव्याणि
    निक्षिप्य कलशं हस्तेनाच्छाद्य]
    ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
    मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥

    कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
    ऋग्वेदोऽथयजुर्वेदः सामवेदोऽप्यथर्वणः ॥

    अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।
    गायत्री चात्र सावित्री शान्तिः पुष्टिकरी तथा ॥

    गङ्गे च यमुने चैव गोदावरि सरस्वति ।
    नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

    सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः ।
    आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः ॥

    ॐ आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ । प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑स्स॒म्राडापो॑ वि॒राडाप॑स्स्व॒राडाप॒श्छन्दा॒ꣳ॒स्यापो॒
    ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ ॥

    ॐ इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि स्तोमꣳ॑ सचता॒परु॒ष्णिया अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सुषोम॑या ॥

    सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् ।
    करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॥

    विधिहरिहररूपां सेन्दुकोटीरचूडाम् ।
    कलितसितदुकूलां जाह्नवीं तां नमामि ॥

    [गायत्र्या दक्षिणामूर्तिमूलेन च दशवारमभिमन्त्र्य - कलशमुखे पुष्पाणि निक्षिप्य - कलशोदकेन आत्मानं सर्वोपकरणानि च प्रोक्षयेत्]
    ॥ शङ्खपूजा ॥

    [कलशोदकेन भूर्भुवस्सुवरोऽमिति शङ्खं प्रक्षाळ्य  - चक्रमुद्रां प्रदर्श्य - गायत्र्या दक्षिणामूर्तिमूलेन च शङ्खं कलशजलेनापूर्य - धेनुमुद्रां प्रदर्श्य - परिमलद्रव्याणि निक्षिप्य - गन्धाक्षतपत्रपुष्पैः समभ्यर्चयेत्]
    शङ्खमूले ब्रह्मणे नमः ।
    शङ्खमध्ये जनार्दनाय नमः ।
    शङ्खाग्रे चन्द्रशेखराय नमः ॥

    [शङ्खं स्पृष्ट्वा]
    शङ्खं चन्द्रार्कदैवत्यं मध्ये वरुणसंयुतम् ।
    पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥

    त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
    शङ्खे तिष्ठन्ति विप्रेन्द्राः तस्माच्छङ्खं प्रपूजयेत् ॥

    त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे ।
    पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥

    गर्भा देवारिनारीणां विशीर्यन्ते सहस्रधा ।
    तव नादेन पाताले पाञ्चजन्य नमोऽस्तुते ॥

    दर्शनादेव शङ्खस्य किं पुनः स्पर्शनेन तु ।
    विलयं यान्ति पापानि हिमवद्भास्करोदये ॥

    नत्वा शङ्खं करे स्पृष्ट्वा मन्त्रैरेतस्तु वैष्णवैः ।
    यः स्नापयति गोविन्दं तस्य पुण्यमनन्तकम् ॥

    शङ्खमध्यस्थितं तोयं भ्रामितं केशवोपरि ।
    अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् ॥

    ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि । तन्नः शङ्खः प्रचोदयात् ॥

    [इति शङ्खगायत्रीं दशवारं जपित्वा - शङ्खोदकेन किञ्चित् कलशे निक्षिप्य - देवस्यार्घ्यं दत्वा - शङ्खोदकेन पूजाद्रव्याणि आत्मानं च प्रोक्ष्य - शेषं विसृज्य - पुनः शङ्खमापूर्य - गन्धादिभिरभ्यर्च्य - देवस्य दक्षिणदिग्भागे स्थापयेत्]


    ॥ श्रीमहागणपति पूजा ॥

    आदौ निर्विघ्नता सिद्ध्यर्थं श्रीमहागणपतिपूजां करिष्ये ॥

    ॐ गणानां᳚ त्वा ग॒णपतिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आनः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

    श्रीमहागणपतये नमः - ध्यायामि । ध्यानं समर्पयामि ॥

    श्रीमहागणपतये नमः - अवाहयामि ।
    श्रीमहागणपतये नमः - आसनं कल्पयामि ।
    श्रीमहागणपतये नमः - पादारविन्दयोः पाद्यं पाद्यं समर्पयामि ।
    श्रीमहागणपतये नमः - हस्तेषु अर्घ्यमर्घ्यं समर्पयामि ।
    श्रीमहागणपतये नमः - मुखारविन्दे आचमनीयमाचमनीयं समर्पयामि ।
    श्रीमहागणपतये नमः - मलापकर्षणस्नानं समर्पयामि ।
    श्रीमहागणपतये नमः - फलपञ्चामृतस्नानं समर्पयामि ।
    श्रीमहागणपतये नमः - शुद्धोदकस्नानं समर्पयामि ।
    श्रीमहागणपतये नमः - स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि ।
    श्रीमहागणपतये नमः - वस्त्रयुग्मं समर्पयामि ।
    श्रीमहागणपतये नमः - आचमनीयमाचमनीयं समर्पयामि ।
    श्रीमहागणपतये नमः - यज्ञोपवीतं समर्पयामि ।
    श्रीमहागणपतये नमः - आचमनीयमाचमनीयं समर्पयामि ।
    श्रीमहागणपतये नमः - आभरणानि समर्पयामि ।
    श्रीमहागणपतये नमः - दिव्यगन्धान्धारयामि ।
    श्रीमहागणपतये नमः - अक्षतान् समर्पयामि ।
    ॥अथ नामपूजा ॥

    ॐ सुमुखाय नमः ।
    ॐ एकदन्ताय नमः ।
    ॐ कपिलाय नमः ।
    ॐ गजकर्णकाय नमः ।
    ॐ लम्बोदराय नमः ।
    ॐ विकटाय नमः ।
    ॐ विघ्नराजाय नमः ।
    ॐ गणाधिपाय नमः ।
    ॐ धूम्रकेतवे नमः ।
    ॐ गणाध्यक्षाय नमः ।
    ॐ फालचन्द्राय नमः ।
    ॐ गजाननाय नमः ।
    श्रीमहागणपतये नमः - नानाविध परिमलपत्रपुष्पाणि समर्पयामि ॥

    श्रीमहागणपतये नमः - धूपमाघ्रापयामि ।
    श्रीमहागणपतये नमः - दीपं दर्शयामि ।
    श्रीमहागणपतये नमः - धूपदीपानन्तरं
    आचमनीयमाचमनीयं समर्पयामि ।
    श्रीमहागणपतये नमः - अमृतनैवेद्यं समर्पयामि ।
    श्रीमहागणपतये नमः - ताम्बूलं समर्पयामि ।
    श्रीमहागणपतये नमः - दिव्यमङ्गलनीराजनं दर्शयामि ।
    ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु
    लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः ॥

    श्रीमहागणपतये नमः - मन्त्रपुष्पं समर्पयामि ॥

    श्रीमहागणपतये नमः - प्रदक्षिणनमस्कारान् समर्पयामि ।
    श्रीमहागणपतये नमः - प्रसन्नार्घ्यं समर्पयामि ।
    वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
    निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

    श्रीमहागणपतये नमः - प्रार्थयामि । श्रीमहागणपतये नमः - समस्तोपचारपूजां समर्पयामि । अनया पूजया श्रीमहागणपतिः प्रीयताम् ॥

    ॥ आत्मपूजा ॥

    आत्मने नमः - दिव्यगन्धान् धारयामि ॥

    आत्मने नमः ।
    अन्तरात्मने नमः ।
    जीवात्मने नमः ।
    योगात्मने नमः ।
    परमात्मने नमः ।
    ज्ञानात्मने नमः  - समस्तोपचारान् समर्पयामि ॥

    देहो देवालयः प्रोक्तः जीवो देवः सनातनः ।
    त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥

    आराधयामि मणिसन्निभमात्मलिङ्गं
    मायापुरीहृदयपङ्कजसन्निविष्टम्  ।
    श्रद्धानदीविमलचित्तजलाभिषेकैः नित्यं
    समाधिकुसुमैरपुनर्भवाय ॥

    ॥ मण्टपध्यानम् ॥

    उत्तप्तोज्ज्वलकाञ्चनेन रचितं तुङ्गाङ्गरङ्गस्थलम् ।
    शुद्धस्फाटिकभित्तिकाविरचितैः स्तम्भैश्च हेमैश्शुभैः ॥

    द्वारैश्चामररत्नराजखचितैः वज्रैश्च सोपानकैः ।
    नानारत्नविचित्रस्वर्णकलशैः ध्यायेन्महामण्टपम् ॥

    ॥द्वारदेवता पूजा॥

    ॐ पूर्वद्वारे द्वारश्रियै नमः - ॐ धात्रे नमः । ॐ विधात्रे नमः ॥

    ॐ दक्षिणद्वारे द्वारश्रियै नमः - ॐ जयाय नमः । ॐ विजयाय नमः ॥

    ॐ पश्चिमद्वारे द्वारश्रियै नमः - ॐ चण्डाय नमः । ॐ प्रचण्डाय नमः ॥

    ॐ उत्तरद्वारे द्वारश्रियै नमः - ॐ नन्दाय नमः । ॐ सुनन्दाय नमः ॥

    ॐ ऊर्ध्वद्वारे द्वारश्रियै नमः - ॐ आकाशाय नमः । ॐ अन्तरिक्षाय नमः ॥

    ॐ अधोद्वारे द्वारश्रियै नमः - ॐ भूम्यै नमः । ॐ पातालाय नमः ॥

    ॐ पूर्वे धर्माय नमः ।
    ॐ दक्षिणे ज्ञानाय नमः ।
    ॐ पश्चिमे वैराग्याय नमः ।
    ॐ उत्तरे ऐश्वर्याय नमः ॥

    ॥ अष्टदिक्पाल पूजा ॥

    ॐ इन्द्राय नमः ।
    ॐ अग्नये नमः ।
    ॐ यमाय नमः ।
    ॐ निरृतये नमः ।
    ॐ वरुणाय नमः ।
    ॐ वायवे नमः ।
    ॐ कुबेराय नमः ।
    ॐ ईशानाय नमः ॥

    ॥ पीठपूजा ॥

    ॐ आधारशक्त्यै नमः ।
    ॐ मूलप्रकृत्यै नमः ।
    ॐ आदिकूर्माय नमः ।
    ॐ वराहाय नमः ।
    ॐ अनन्ताय नमः ।
    ॐ अष्टदिग्गजेभ्यो नमः ।
    ॐ क्षीरार्णवाय नमः ।
    ॐ श्वेतद्वीपाय नमः ।
    ॐ कल्पवृक्षाय नमः ।
    ॐ सुवर्णमण्टपाय नमः ।
    ॐ सं सत्वाय नमः ।
    ॐ रं रजसे नमः ।
    ॐ तं तमसे नमः ।
    ॐ वह्निमण्डलाय नमः ।
    ॐ सूर्यमण्डलाय नमः ।
    ॐ सोममण्डलाय नमः ।
    ॐ ह्रीं ज्ञानात्मने नमः ।
    ॐ चतुर्दशलोकेभ्यो नमः ।
    ॐ सप्तसागरेभ्यो नमः ।
    ॐ अङ्कुराय नमः ।
    ॐ नाळाय नमः ।
    ॐ पत्रेभ्यो नमः ।
    ॐ केसरेभ्यो नमः ।
    ॐ दलेभ्यो नमः ॥

    ध्यानम् ।।
    कैलासाचलमध्यस्थं कामिताभीष्टदायकम् ।
    ब्रह्मादिप्रार्थनाप्राप्त दिव्यमानुषविग्रहम् ॥

    भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।
    सर्वज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥

    किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।
    ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥

    चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानम् ।
    वामे नम्रेष्टदान प्रकटनचतुरं चिह्नमप्यादधानम् ॥

    कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशम् ।
    चन्द्राहङ्कारहुङ्कृत् स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥

    अस्मिन् बिम्बमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं ध्यायामि ॥

    आवाहनम्
    ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः स॒ह॒स्रा॒क्षः सहस्र॑पात् ।
    स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥

    सद्गुरो शङ्कराचार्य रूपान्तरितविग्रह ।
    साक्षाच्छ्रीदक्षिणामूर्ते कृपयाऽऽवाहितो भव ॥

    अस्मिन् बिम्बमध्ये श्रीशङ्करभगवत्पादाचार्यस्वामिनं आवाहयामि ॥

    आसनम्:-
    ॐ पुरु॑ष ए॒वेदꣳ सर्वं᳚ यद्भू॒तं यच्च॒ भव्यम्᳚ ।
    उ॒तामृ॑त॒त्वस्येशा॑नो यदन्ने॑नाति॒रोह॑ति ॥

    आर्याम्बा गर्भसम्भूत मातृवात्सल्यभाजन ।
    जगद्गुरुददाम्येतद्रत्नसिंहासनं शुभम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रत्नसिंहासनं समर्पयामि ॥

    पाद्यम्:-
    ॐ ए॒तावा॑नस्य महि॒मा अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः ।
    पादोऽ᳚स्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥

    विद्यधिराजसत्पौत्र विद्याव्यासङ्गतत्पर ।
    विश्वविख्यात वैदुष्य पाद्यमेतद्ददाम्यहम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पादारविन्दयोः पाद्यं पाद्यं समर्पयामि ॥

    अर्घ्यम्:-
    ॐ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः पादो᳚ऽस्ये॒हाभ॑वा॒त्पुनः॑ ।
    ततो॒ विश्वं॑ व्य॑क्रामत् सा॒श॒ना॒न॒श॒ने अ॒भि ॥

    शिवगुर्वन्वयाम्बोधि शरत्पर्वनिशाकर ।
    शिवावतार भगवन् गृहाणार्घ्यं नमोऽस्तुते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - हस्तयोः अर्घ्यमर्घ्यं समर्पयामि ॥

    आचमनम्:-
    तस्मा᳚द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
    स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥

    दरिद्रब्राह्मणीसद्म स्वर्णामलकवर्षक ।
    विस्मापकस्वात्मवृत्त ददाम्याचमनीयकम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मुखारविन्दे आचमनीयमाचमनीयं समर्पयामि ॥

    ॥ मधुपर्कम् ॥

    ॐ मधु॒वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नः स॒न्त्वोष॑धीः ।
    मधु॒मक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ।
    मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥

    जननीसमनुज्ञात सन्यासाश्रमसङ्ग्रह ।
    गन्धर्वशापशमन मधुपर्कं ददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मधुपर्कं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनीयमाचमनीयं समर्पयामि ॥

    ॥ स्नानम् ॥

    ॐ यत्पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत॑न्वत ।
    व॒स॒न्तो अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥

    ॐ आपो॒ हि ष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धातन ।  म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग मामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मलापकर्षणस्नानं समर्पयामि ॥

    ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् ।
    भवा॒ वाज॑स्य सङ्ग॒थे ॥

    ॐ स॒द्योजातं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ ।
    भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ मां भ॒वोद्भ॑वाय॒ नमः॑ ॥

    कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् ।
    पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - क्षीरस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ द॒धि॒क्राव्ण्णो॑ अकारिषं जिष्णोरश्व॑स्य वा॒जिनः॑ ।
    सु॒र॒भिनो॒ मुखा॑ कर॒त्प्रण॒ अयूꣳ॑षि तारिषत् ॥

    ॐ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥

    चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि ।
    स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दधिस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रेण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ॥

    ॐ अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
    सर्वे᳚भ्यस्सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

    आज्यं सुराणामाहारः आज्यं यज्ञे प्रतिष्ठितम् ।
    आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आज्यस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ मधु॒वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नः स॒न्त्वोष॑धीः ।
    मधु॒मक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ।
    मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥

    ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

    सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु ।
    स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मधुस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
    स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑मा॒ꣳ॒ अदा᳚भ्यः ॥

    ॐ ईशानस्सर्व॑विद्या॒ना॒मीश्वरस्सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

    इक्षुदण्दसमुद्भूत दिव्यशर्करया गुरुम् ।
    स्नपयामि सदा भक्त्या प्रीतो भव महेश्वर ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शर्करास्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ ।
    बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुञ्च॒न्त्वꣳ ह॑सः ॥

    फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
    तस्मादस्याभिषेकेण सफलास्युर्मनोरथाः ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - नारिकेळ फलोदकस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    गोविन्दभगवत्पाद पादसेवादुरन्धर ।
    महावाक्योपदेशाढ्य स्नाहि पञ्चामृतद्रवैः ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - फलपञ्चामृतस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ ओष॑धयः॒ सम्व॑दन्ते॒ सोमे॑न स॒हराज्ञा᳚ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - ओषधिस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
    ई॒श्वरीꣳ॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - गन्धोदकस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ आय॑नेते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ ।
    ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पुष्पोदकस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ उपा᳚स्मै गायता नरः॒ पव॑माना॒येन्द॑वे । अ॒भिदे॒वाꣳ इय॑क्षते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - अक्षतोदकस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत् । तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ ।
    य ए॒वꣳ सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ । सु॒वर्ण॑ आ॒त्मना॑ भवति ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - सुवर्णोदकस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
    उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रुद्राक्षोदकस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ मा न॑स्तो॒के तन॑ये॒ मान॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
    वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्मन्तो॒ नम॑सा विधेम ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - भस्मस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - बिल्वोदकस्नानं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ काण्डा᳚त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः परुषः॒ परि॑ ।
    ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दूर्वोदकस्नानं
    समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॐ आपो॒ हि ष्ठा म॑यो॒भुव॒स्तान॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग मामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - शुद्धोदकस्नानं समर्पयामि ॥

    ॥ अभिषेकः ॥

    वाराणसीपुरी रम्यगङ्गातीरनिषेवक ।
    गङ्गादितीर्थैः श्रीरुद्रमन्त्रैस्त्वां स्नापयाम्यहम् ॥

    ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं
    यज्ञप॑तये । दैवी᳚स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः ।
    ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं
    चतु॑ष्पदे । ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

    ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
    स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्टद्दशाङ्गु॒लम् ।
    पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚।
    उ॒तामृ॑त॒त्वस्येषा॑नः । य॒दन्ने॑नाति॒रोह॑ति ।
    ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः।
    पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
    त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ।
    ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ।
    तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
    स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
    यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।
    व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मश्शरद्ध॒विः ।
    स॒प्तास्या॑सन् परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः ।
    दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्नन् पु॑रुषं प॒शुम् ।
    तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष्हन्॑। पुरु॑षं जा॒तम॑ग्र॒तः ।
    तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ।
    तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒ हुतः॑ । संभृ॑तं पृषदा॒ज्यम् ।
    प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये ।
    तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे ।
    छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ।
    तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह
    जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
    यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
    मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ।
    ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
    ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत ।
    च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स्सूर्यो॑ अजायत ।
    मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
    नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौस्सम॑वर्तत ।
    प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् ।
    वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु पा॒रे।
    सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚।
    धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः ।
    तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।
    य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
    ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ।
    अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒स्सम॑वर्त॒ताधि॑ ।
    तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ।
    वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
    तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय ।
    प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मनो बहु॒धा विजा॑यते।
    तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚। मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑॥
    यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः। पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
    नमो॑ रु॒चाय॒ ब्राह्म॑ये। रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
    यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚।
    ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚। अ॒हो॒रा॒त्रे पा॒र्श्वे। नक्ष॑त्राणि रू॒पम् ।
    अ॒श्विनौ॒ व्यात्तम्᳚। इ॒ष्टम् म॑निषाण । अ॒मुं म॑निषाण। सर्व॑म् मनिषण ॥

    तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं यज्ञप॑तये । दैवी᳚स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः ।
    ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे । ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

    ॐ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नम॑श्श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥

    ॐ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
    उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥

    ॐ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥

    ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥
    ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि । प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥ ६॥
    नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि । स॒दा॒शि॒वोम् ॥

    ॐ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑
    मे सु॒दिनं॑ च मे ॥

    ॐ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑दे॒वाः सू᳚क्त॒वाचः॒ पृथि॑वीमात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॒ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॒मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ हि॒र॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑जत॒स्रजाम् ।
    च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १॥

    तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
    यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २ ॥

    अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम् ।
    श्रियं॑॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚ दे॒वी जु॑षताम् ॥ ३ ॥

    कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
    प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ४ ॥

    च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
    तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे नश्यतां॒ त्वां वृ॑णे ॥ ५ ॥

    आ॒दि॒त्यव॑र्णे तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
    तस्य॒ फला᳚नि॒ तप॒सानु॑दन्तु मा॒या॑न्तरा॒याश्च॑ बा॒ह्या अल॒क्ष्मीः ॥ ६ ॥

    उपै॑तु॒ मां दे᳚वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
    प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ ७ ॥

    क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं नाशया॒म्यहम् ।
    अभू॑ति॒मस॑मृद्धिं॒ च स॒र्वां॒ निर्णुदमे॒ गृहा॑॑त् ॥८ ॥

    गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
    ई॒श्वरीं᳚॑ सर्वभूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ९ ॥

    मन॑सः॒ काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि ।
    प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ १० ॥

    क॒र्दमे॑न प्र॑जाभू॒ता॒म॒यि॒ सम्भ॑व क॒र्दम । श्रियं॑
    वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥

    आपः॑ सृ॒जन्तु स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑समे॒ गृहे । नि
    च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२ ॥

    आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां हेम॒मालि॑नीम् ।
    सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आवह ॥ १३ ॥

    आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्गलां प॑द्म॒मालि॑नीम्
    । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १४॥

    तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
    यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑दा॒स्योऽश्वा᳚न् वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५ ॥

    म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि तन्नो॑ ।
    लक्ष्मीः प्रचो॒दया᳚त् ॥

    ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ ।
    स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥ १॥

    ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् ।
    दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सितरसे॒ नमः॑ ॥ २॥

    अग्ने॒ त्वं पा॑रया॒नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ ।
    पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥ ३॥

    विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धु॒न्नना॒वा दु॑रि॒ताऽति॑पर्षि ।
    अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूना᳚म् ॥ ४॥

    पृ॒त॒ना॒जित॒ꣳ॒ सह॑मानमु॒ग्रम॒ग्निꣳ हु॑वेम प॒रमाथ्स॒धस्था᳚त् ।
    स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दु॒रि॒तात्य॒ग्निः ॥ ५॥

    प्र॒त्नोषि॑क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ ।
    स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व ॥ ६॥

    गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒रनु॒सञ्च॑रेम ।
    नाक॑स्य पृ॒ष्ठम॒भिसं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒हमा॑दयन्ताम् ॥ ७॥

    का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि तन्नो॑ ।
    दुर्गिः प्रचो॒दया᳚त् ॥

    ॐ भूर्भुवस्स्वः । अमृताभिषेकोऽस्तु ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि ॥

    वस्त्रयुग्मम्:-
    ॐ स॒प्तास्या॑सन् परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः
    । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्नन् पु॑रुषं प॒शुम् ।
    भाष्यभागीरथीपाथः पवित्रीकृतभूतल ।
    भाष्यप्रवचनासक्त वस्त्रयुग्मं ददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - वस्त्रयुग्मं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनीयमाचमनीयं समर्पयामि ॥

    श्रीगन्धम्:-
    ॐ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष्हन्॑। पुरु॑षं जा॒तम॑ग्र॒तः ।
    तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ।
    तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒ हुतः॑ । संभृ॑तं पृषदा॒ज्यम् ।
    प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये ।
    गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
    ई॒श्वरीं᳚॑ सर्वभूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

    सनन्दनादि मेधाविपण्डितच्छात्र सम्वृत ।
    सर्वशास्त्रार्थनिपुण गन्धान् धारय सादरम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दिव्यगन्धान्धारयामि ॥

    अक्षतम्:-
    ॐ तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे ।
    छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ।
    आय॑नेते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ ।
    ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - गन्धस्योऽपरि अलङ्करणार्थे अक्षतान् समर्पयामि ॥

    भस्मोद्धूलनम्:-
    ॐ मा न॑स्तो॒के तन॑ये॒ मान॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
    वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्मन्तो॒ नम॑सा विधेम ते ॥

    वृद्धवेषप्रतिच्छन्न व्याससन्दर्शनोत्सुक ।
    भस्मोद्धूलितसर्वाङ्ग भस्म दिव्यं ददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - भस्मोद्धूलनं समर्पयामि ॥

    कुङ्कुमचूर्णम्:-
    व्यासदत्त वरप्राप्त षोडशाब्दायुरुज्ज्वल ।
    किङ्करीभूतभूपाल कुङ्कुमं ते ददाम्यहम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - कुङ्कुमचूर्णं समर्पयामि ॥

    रुद्राक्षमालिका:-
    श्रीमन्मण्डनमिश्रादि वादकेळिविशारद ।
    दुर्वादतूलवातूल भज रुद्राक्षमालिकाम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रुद्राक्षमालिकां समर्पयामि ॥

    ॐ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥

    श्रीमन्मण्डनकर्णोक्त महावाक्यादिमन्त्रक ।
    सुरेश्वराख्या सन्दायिन् बिल्वपत्रं ददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - बिल्वपत्रं समर्पयामि ॥

    पुष्पमालिका:-
    ॐ तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
    गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
    सुरेश पद्मचरण हस्तामलक तोटकैः ।
    अन्यैश्च शिष्यैः सम्वीत पुष्पमालां ददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पुष्पमालिकां समर्पयामि ॥

    ॥ अथ पत्रपूजा ॥

    ॐ शिवरूपाय नमः - बिल्वपत्रं समर्पयामि ।
    ॐ शक्तिरूपाय नमः - कदम्बपत्रं समर्पयामि ।
    ॐ विष्णुरूपाय नमः - तुलसीपत्रं समर्पयामि ।
    ॐ लक्ष्मीरूपाय नमः - तामरसपत्रं समर्पयामि ।
    ॐ ब्रह्मरूपाय नमः - दाडिमीपत्रं समर्पयामि ।
    ॐ सरस्वतीरूपाय नमः - मल्लिकापत्रं समर्पयामि ।
    ॐ गणपतिरूपाय नमः - दूर्वापत्रं समर्पयामि ।
    ॐ षण्मुखरूपाय नमः - मरुवकपत्रं समर्पयामि ।
    ॐ श्रीचक्र रूपाय नमः - अशोकपत्रं समर्पयामि ।
    ॐ श्रीदक्षिणामूर्तिरूपाय नमः - नानाविध पत्राणि समर्पयामि ॥

    ॥ अथ पुष्पपूजा ॥

    ॐ शिवरूपाय नमः - जातीपुष्पं समर्पयामि ।
    ॐ शक्तिरूपाय नमः - कदम्बपुष्पं समर्पयामि ।
    ॐ विष्णुरूपाय नमः - तुलसीपुष्पं समर्पयामि ।
    ॐ लक्ष्मीरूपाय नमः - पद्मपुष्पं समर्पयामि ।
    ॐ ब्रह्मरूपाय नमः - श्वेतकमलपुष्पं समर्पयामि ।
    ॐ सरस्वतीरूपाय नमः - मल्लिकापुष्पं समर्पयामि ।
    ॐ गणपतिरूपाय नमः - कल्हारपुष्पं समर्पयामि ।
    ॐ षण्मुखरूपाय नमः - जपापुष्पं समर्पयामि ।
    ॐ श्रीचक्र रूपाय नमः - अशोकपुष्पं समर्पयामि ।
    ॐ श्रीदक्षिणामूर्तिरूपाय नमः - नानाविध पुष्पाणि समर्पयामि ॥

    ॥ श्रीशङ्कराचार्याष्टोत्तरशतनामावलिः ॥

    ॐ श्रीमत्कैलासनिलयशङ्कराय नमो नमः ।
    ॐ ब्रह्मविद्याऽम्बिकाश्लिष्टवामाङ्गाय नमो नमः ।
    ॐ ब्रह्मोपेन्द्रमहेन्द्रादिप्रार्थिताय नमो नमः ।
    ॐ भक्तानुग्रहणैकान्तशान्तस्वान्ताय ते नमः ।
    ॐ नास्तिकाक्रान्तवसुधा पालकाय नमो नमः ।
    ॐ कर्मकाण्डावनस्कन्दप्रेषकाय नमो नमः ।
    ॐ लोकानुग्रहणोपात्तनृदेहाय नमो नमः ।
    ॐ कालटीक्षेत्रवासादिरसिकाय नमो नमः ।
    ॐ पूर्णानदीतीरवासलोलुपाय नमो नमः ।
    ॐ विद्याधिराजसद्वंशपावनाय नमो नमः ॥ १० ॥

    ॐ आर्याम्बिकागर्भवासनिर्भराय नमो नमः ।
    ॐ शिवगुर्वाप्तसुकृतसत्फलाय नमो नमः ।
    ॐ आर्याशिवगुरुप्रीतिभाजनाय नमो नमः ।
    ॐ ईश्वराब्धीयवैशाखपञ्चमीजन्मने नमः ।
    ॐ निजावतारानुगुण शङ्कराख्याभृते नमः ।
    ॐ नामसङ्ख्यासमुन्नेयजन्मकालाय ते नमः ।
    ॐ शङ्कराख्यासुविख्यातमङ्गलाय नमो नमः ।
    ॐ पितृदत्तान्वर्थभूतनामधेयाय ते नमः ।
    ॐ बाललीलातोषितस्वमातृकाय नमो नमः ।
    ॐ प्रथमाब्दाभ्यस्तनानाभाषाढ्याय नमो नमः ॥ २० ॥

    ॐ द्वितीयाब्दकृतस्वीयसच्चूडाकृतये नमः ।
    ॐ निजतातवियोगार्तमात्राश्वासकृते नमः ।
    ॐ मातृकारितसद्विप्रसम्स्काराय नमो नमः ।
    ॐ पलाशदण्डमौञ्ज्यादिभासुराय नमो नमः ।
    ॐ सन्ध्याग्निसेवानुष्ठाननिरताय नमो नमः ।
    ॐ विद्यागुरुकुलैकान्तनिवासाय नमो नमः ।
    ॐ विद्याग्रहणनैपुण्यविस्मापनकृते नमः ।
    ॐ अभ्यस्यवेदवेदाङ्गसन्दोहाय नमो नमः ।
    ॐ भिक्षाशनादिनियमपालकाय नमो नमः ।
    ॐ विद्याविनयसम्पत्तिविख्याताय नमो नमः ॥ ३० ॥

    ॐ भिक्षामलकसन्दातृसतीशोकहृते नमः ।
    ॐ स्वर्णामलकसद्वृष्टिकारकाय नमो नमः ।
    ॐ न्यायसाङ्ख्यादिशास्त्राब्धिमथनाय नमो नमः ।
    ॐ जैमिनीयनयार्णोधिकर्णधाराय ते नमः ।
    ॐ पातञ्जलनयारण्यपञ्चास्याय नमो नमः ।
    ॐ मातृशुश्रूषणासक्तमानसाय नमो नमः ।
    ॐ पूर्णासामीप्यसन्तुष्टमातृकाय नमो नमः ।
    ॐ केरलेशकृतग्रन्थप्रेक्षकाय नमो नमः ।
    ॐ दत्तराजोपहारादिनिराशाय नमो नमः ।
    ॐ स्वावतारफलप्राप्तिनिरीक्षणकृते नमः ॥ ४० ॥

    ॐ सन्यासग्रहणोपायचिन्तकाय नमो नमः ।
    ॐ नक्रग्रहमिषावाप्तमात्राज्ञाय  नमो नमः ।
    ॐ प्रैषोच्चारणसन्त्यक्तनक्रपीडाय ते नमः ।
    ॐ अन्त्यकालस्वसानिध्यशम्सकाय नमो नमः ।
    ॐ गोविन्दभगवत्पादान्वेषकाय नमो नमः ।
    ॐ गोविन्दशिष्यताप्राप्तिप्रशम्सनकृते नमः ।
    ॐ आर्यपादमुखावाप्तब्रह्मविद्याय ते नमः ।
    ॐ नर्मदातटिनीतीरस्तम्भकाय नमो नमः ।
    ॐ गुर्वनुज्ञातविश्वेशदर्शनाय नमो नमः ।
    ॐ वाराणसीविश्वनाथक्षेत्रगाय  नमो नमः ॥ ५० ॥

    ॐ चण्डालाकृतिविश्वेशवादसंश्राविणे नमः ।
    ॐ मनीषापञ्चकस्तोत्रश्रावकाय नमो नमः ।
    ॐ साक्षात्कृतमहादेवस्वरूपाय नमो नमः ।
    ॐ गुरुविश्वेश्वराज्ञप्तभाष्यग्रन्थकृते नमः ।
    ॐ नानाभाष्यप्रकरणस्तोत्रजातकृते नमः ।
    ॐ देवतागुरुविप्रादिभक्तिसन्धुक्षिणे नमः ।
    ॐ भाष्याद्यध्यापनासक्तमानसाय नमो नमः ।
    ॐ आनन्दादिशिष्यौघसंवृताय नमो नमः ।
    ॐ पद्मपादाभिधालाभहृष्टशिष्याय ते नमः ।
    ॐ आचार्यभक्तिमाहात्म्यनिदर्शनकृते नमः ॥ ६० ॥

    ॐ वृद्धव्यासपरामृष्टभाष्यार्थाय नमो नमः ।
    ॐ व्यासप्रशंसिताशेषभाष्यजाताय ते नमः ।
    ॐ तत्तत्प्रश्नोत्तरश्रोतृव्यासप्रीतिकृते नमः ।
    ॐ नारायणावतारत्वस्मारकाय नमो नमः ।
    ॐ वेदव्यासवरप्राप्तषोडशाब्दायुषे नमः ।
    ॐ कुमारिलजयाशम्साशम्सकाय नमो नमः ।
    ॐ तुषाग्निस्थितभट्टोक्तिश्लाघकाय नमो नमः ।
    ॐ सुब्रह्मण्यावतारश्रीभट्टनुग्राहिणे नमो नमः ।
    ॐ मण्डनाख्यमहासूरिविजयाशम्सिने नमः ।
    ॐ माहिष्मतीपुरोपान्तपावनाय नमो नमः ॥ ७० ॥

    ॐ शुकसूचिततद्गेहदर्शकाय नमो नमः ।
    ॐ वादभिक्षापेक्षणादिस्वाशयोद्घाटिने नमः ।
    ॐ व्यासजैमिनिसानिध्यवावदूकाय ते नमः ।
    ॐ मण्डनीयप्रश्नजातोत्तरदात्रे  नमो नमः ।
    ॐ मध्यस्थभारतीवाक्यप्रमाणाय नमो नमः ।
    ॐ मालामालिन्यनिर्विण्णमण्डनार्यजिते नमः ।
    ॐ प्रवृत्तिमार्गपारम्यवारकाय नमो नमः ।
    ॐ कर्मकाण्डीयतात्पर्योद्धारकाय नमो नमः ।
    ॐ ज्ञानकाण्डप्रमाणत्वसमर्थनकृते नमः ।
    ॐ युक्तिसाहस्रतोऽद्वैतसाधकाय नमो नमः ॥ ८० ॥

    ॐ जीवब्रह्मैक्यसिद्धान्तसंस्थापनकृते नमः ।
    ॐ निजापजयनिर्विण्णमण्डनेड्यपदे नमः ।
    ॐ सन्यासकृन्मण्डनानुग्राहकाय  नमो नमः ।
    ॐ महावाक्योपदेशादिदायकाय नमो नमः ।
    ॐ सुरेश्वराभिधाजुष्टशिष्यानुग्राहिणे नमः ।
    ॐ वनदुर्गामन्त्रबद्धभारतीवपुषे नमः ।
    ॐ शृङ्गाद्रिक्षेत्रसानिध्यप्रार्थकाय नमो नमः ।
    ॐ श्रीशारदादिव्यमूर्तिस्थापकाय नमो नमः ।
    ॐ शृङ्गाद्रिशारदपीठसंस्थापनकृते नमः ।
    ॐ द्वादशाब्दनिजावासपूतशृङ्गाद्रये नमः ॥ ९० ॥

    ॐ प्रत्यहं भाष्यपाठादिकालक्षेपकृते नमः ।
    ॐ अन्त्यकालस्मृतिप्राप्तमातृपार्श्वाय ते नमः ।
    ॐ मातृसंस्कारनिर्व्यूढप्रतिज्ञाय नमो नमः ।
    ॐ पञ्चपादीसमुद्धारप्रीतपद्माङ्घ्रये नमः ।
    ॐ स्ववधोद्युक्तकापालिकोपेक्षणकृते नमः ।
    ॐ स्वशिष्यमारितस्वीयमारकाय नमो नमः ।
    ॐ परकायप्रवेशादियोगसिद्धिमते नमः ।
    ॐ लक्ष्मीनृसिंहकरुणाशान्तदेहाधये नमः ।
    ॐ गोकर्णनाथमूकाम्बासन्दर्शनकृते नमः ।
    ॐ मृतपुत्रोज्जीवनादिमहाश्चर्यकृते नमः ॥ १०० ॥

    ॐ मूकबालकसम्भाषाद्यमानुषकृते नमः ।
    ॐ हस्तामलकनामाढ्यशिष्योपेताय ते नमः ।
    ॐ चतुर्दिक्चतुराम्नायस्थापकाय नमो नमः ।
    ॐ तोटकाभिधसच्छिष्यसङ्ग्रहाय नमो नमः ।
    ॐ हस्ततोटकपद्माङ्घ्रिसुरेशाराध्य ते नमः ।
    ॐ काश्मीरगतसर्वज्ञपीठगाय नमो नमः ।
    ॐ केदारान्तर्धिकैलासप्राप्तिकर्त्रे नमो नमः ।
    ॐ कैलासाचलसम्वासिपार्वतीशाय ते नमः ।
    ॐ मङ्गलौघलसत्सर्वमङ्गलापतये नमः ॥ १०८ ॥

    धूपम्:-
    ॐ यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
    मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ।
    ॐ धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒तं यो᳚ऽस्मान् धूर्व॑ति॒तं धू᳚र्व॒यं व॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒।
    सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒ वह्नि॑तमं दे॒वहूत॑म॒महृ॑तमसि हवि॒र्धानं॒ दृꣳह॑स्व॒ माह्वा᳚र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ माभेर्मा संवि॑क्था॒ मा त्वा॑  हिꣳसिषम् ॥

    सर्वज्ञपीठिकारोहसमुत्सुकितमानस ।
    सर्वज्ञमूर्ते सर्वात्मन् धूपमाजिघ्र सादरम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - धूपमाघ्रापयामि ॥

    दीपम्:-
    ॐ ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
    ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत ॥

    उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ ।
    प॒शूꣳश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश ।
    मा॑नो हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।
    अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥

    सरस्वतीकृतप्रश्नोत्तरदानविचक्षण ।
    शृङ्गाद्रिस्थानतत्संस्थाकारिन् दीपं गृहाण भोः ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - दीपं दर्शयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - धूपदीपानन्तरं आचमनीयमाचमनीयं समर्पयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - आचमनानन्तरं परिमलपत्रपुष्पाणि समर्पयामि ॥

    नैवेद्यम्:-
    [नैवेद्यपदार्थान् गायत्र्या प्रोक्ष्य]
    ॐ भूर्भुव॒स्सुवः॑ तत्सवि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥

    स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मि ॥

    कामधेनुं स्मरामि [धेनुमुद्रां प्रदर्श्य]
    अ॒मृत॑मस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ॥

    ॐ प्रा॒णाय॒ स्वाहा᳚ ।
    ॐ अ॒पा॒नाय॒ स्वाहा᳚ ।
    ॐ व्या॒नाय॒ स्वाहा᳚ ।
    ॐ उ॒दा॒नाय॒ स्वाहा᳚ ।
    ॐ स॒मा॒नाय॒ स्वाहा᳚ ।
    ॐ ब्रह्म॑णे स्वा॒हा ॥

    ॐ च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स्सूर्यो॑ अजायत ।
    मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
    षण्मतस्थापनाचार्य षड्दर्शनविशारद ।
    गृहाण षड्रसोपेतं भक्ष्यभोज्यादिकं प्रभो ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - नैवेद्यं समर्पयामि ॥

    सर्वदिक् चतुराम्नायव्यवस्थापक शङ्कर ।
    सर्वलोकैकसम्पूज्य पानीयं प्रतिगृह्यताम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मध्ये मध्ये अमृतपानीयं समर्पयामि ॥

    अ॒मृ॒ता॒पि॒धा॒नम॑सि - उत्तरापोशनं समर्पयामि । श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - हस्तप्रक्षाळनं समर्पयामि । गण्डूषं समर्पयामि । पादप्रक्षाळनं समर्पयामि । आचमनीयमाचम्नीयं समर्पयामि । करोद्वर्तनं समर्पयामि ॥

    ताम्बूलम्:-
    ॐ नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौस्सम॑वर्तत ।
    प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् ॥

    सर्वलोकसुविख्यात यशोराशिनिशाकर ।
    सर्वात्मभूत सुगुरो ताम्बूलं प्रददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - पूगीफल ताम्बूलं समर्पयामि ॥

    मङ्गलनीराजनम्:-
    ॐ वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु पा॒रे।
    सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚॥

    सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति ।
    ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः । त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति । त ए॑नं॒ पुन॑स्सुवन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ॥

    साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठिकं राज्यं महाराज्यमाधिपत्यम् ॥

    न तत्र सूर्यो भाति न च॑न्द्रता॒र॒कं॒ नेमा विद्युतो भान्ति कुतो॑ऽयम॒ग्निः ।
    तमेव भान्तमनुभा॑ति स॒र्वं॒ तस्य भासा सर्वमिदं॑ विभा॒ति ॥

    प्रस्थानत्रयीभाष्यनिर्माणैक विशारद ।
    अज्ञानतिमिरोत्सारिन् पश्य नीराजनप्रभाम् ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः -
    दिव्यमङ्गलनीराजनं दर्शयामि ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - नीराजनानन्तरं आचमनीयमाचमनीयं समर्पयामि । आचमनानन्तरं परिमलपत्रपुष्पाणि समर्पयामि ॥

    रक्षाधारणम्:-
    ॐ बृ॒हत् साम॑ क्षत्त्र॒भृद्वृ॒द्धवृ॑ष्णियं त्रि॒ष्टुभौज॑श्शुभि॒तमु॒ग्रवी॑रम् ।
    इन्द्र॒स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - रक्षां धारयामि ॥

    मन्त्रपुष्पम्:-
    ॐ धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥

    रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ । नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न् काम॒कामा॑य॒ मह्य᳚म् । का॒मे॒श्व॒रो वै᳚श्रवणो द॑दातु । कु॒बे॒राय॑ वैश्रवणाय॑ । म॒हा॒रा॒जाय॒ नमः॑ ॥

    श्रीविद्यादिमहामन्त्रमाहात्म्यपरिदर्शक ।
    मन्त्रसारज्ञ भगवन् मन्त्रपुष्पं ददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - मन्त्रपुष्पं समर्पयामि ॥

    प्रदक्षिणा:-
    ॐ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
    ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥

    प्रदक्षिणीकृताशेष भारताजिर शङ्कर ।
    प्रदक्षिणं करोमि त्वां प्रसन्नवदनाम्बुज ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - अनन्तकोटि प्रदक्षिणनमस्कारान् समर्पयामि ॥

    प्रसन्नार्घ्यम्:-
    ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
    तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

    प्रसन्नहृदयाम्भोज प्रपन्नार्तिप्रभञ्जन ।
    प्रकृष्टज्ञानमाहात्म्य प्रसन्नार्घ्यं ददामि ते ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

    प्रार्थना:-
    अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने ।
    आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥

    ज्ञानं देहि यशो देहि विवेकं बुद्धिमेव च ।
    वैराग्यं च शिवां विद्यां निर्मलां भक्तिमन्वहम् ॥

    अद्वैतसारसर्वस्व सङ्ग्रहोत्सुकमानस ।
    शिष्योपदेशप्रणयिन् प्रार्थनां ते समर्पये ॥

    श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः - प्रार्थयामि ।।

    पुनः पूजा:-
    छत्रं धारयामि - चामरं वीजयामि - गीतं श्रावयामि - वाद्यं घोषयामि - नृत्तं दर्शयामि - आन्दोलिकामारोपयामि - अश्वमारोपयामि - गजमारोपयामि - रथमारोपयामि - ध्वजारोहणं समर्पयामि ॥

    श्रीपूर्णातटिनीतरङ्गपटली पूरोदरोदित्वर
    स्फीताम्भःकण शीतलानिल परिस्पन्दाधिकानन्दित ।
    कालट्याख्य पुरोल्लसच्छिवगुरुस्थान प्रदीपाङ्कुर
    श्रीमच्छङ्करदेशिकोत्तम विभो ऋग्वेदमाकर्णय ॥

    श्रीमत्कैलासाचलकृताधिवास श्रीपतिप्रमुखसुरवर प्रार्थित भूलोकवास ऋग्वेदप्रिय ऋग्वेदमवधारय ।
    ॐ अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒धात॑मम् ॥

    कल्यातङ्क निरङ्कुशस्य जगतः कल्याणसन्दायक
    ब्रह्मेन्द्रादि समस्तदेव निकुरुम्भाभ्यर्थना साधक ।
    श्रीमत्कालटिपुण्यभूपरिसर प्राप्तावतारोज्ज्वल
    विद्याराजकुलाब्धिचन्दिर यजुर्वेदं त्वमाकर्णय ॥

    समाश्रित वृषाचलेश्वर स्वयम्भूलिङ्ग समादृत स्वाश्रित भक्तजन प्रार्थनापूरण व्यतिषङ्ग यजुर्वेदप्रिय यजुर्वेदमवधारय ।
    ॐ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥

    आर्याम्बा मुखपङ्कजार्क शिवगुर्वानन्दसन्दोहन
    स्वाचार्याधिगताखिल श्रुतितते सच्छास्त्रपारङ्गत ।
    ग्राहग्रासमिषात् स्वमातृकृतसन्यासाभ्यनुज्ञानुग
    श्रीमच्छङ्कर सामवेदमधुना सानन्दमाकर्णय ॥

    सफलीकृतार्याम्बाशिवगुरु मनोरथ विशदीकृतात्मविद्याविचार विकलीकृतमन्मथ सामवेदप्रिय सामवेदमवधारय ।
    ॐ अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सत्सि ब॒र्हिषि॑ ॥

    श्रीगोविन्दमुखोद्गत श्रुतिशिरोवाक्योपदेशादृत
    श्रीविश्वेश्वर दर्शनोत्सुक विभो काशीनिवासप्रिय ।
    सम्सारार्तसनन्दनादिकृतिनां सन्यासदीक्षागुरो
    सामोदं त्वमथर्ववेदमधुना स्वामिन् समाकर्णय ॥

    ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं यो र॒भिस्र॑वन्तु नः ॥

    गीतावाक्य ततेर्दशोपनिषदां श्रीव्याससूत्रावलेः
    प्रस्थानत्रितयस्य निस्तुल महाभाष्यप्रणेतः प्रभो ।
    वाराणस्युपसन्न शिष्यजनताभाष्योपदेशोत्सुक
    स्वाधीनीकृत सर्वशास्त्रवितते शास्त्रं समाकर्णय ॥

    निजपादाम्सु परिपावित कालटीक्षेत्र निजपुण्यावतार
    परिष्कृतात्रेयगोत्र शास्त्रार्थप्रिय शास्त्रमवधारय ।
    ॐ अथातो दर्शपूर्णमासौ व्याख्यास्यामः । प्रातरग्निहोत्रं हुत्वा
    अन्यमाहवनीयं प्रणीय अग्नीनन्वादधाति ॥

    वृद्धब्राह्मण बादरायणकृतप्रश्नोत्तरात्युत्सुक
    सूत्रौघ स्वरसार्थ वर्णन सुसन्तुष्यन्मुनिश्लाघित ।
    व्यासाज्ञावशतः स्वभाष्य विशदीकार प्रचारोद्यत
    शुद्धाद्वैतमतप्रसारणपटो प्रीत्या पुराणं शृणु ॥

    स्वमहिम सम्प्रापित सौवर्णवर्ष समुत्पादित
    दीनतरद्विजसतीहर्ष पुराणपठनप्रिय पुराणमवधारय ।
    ॐ परित्राणाय साधूनां विनाशाय च दुष्कृतां ।
    धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

    क्षमाप्रार्थना:-
    आवाहनं न जानामि न जानामि विसर्जनम् ।
    पुजाविधिं न जानामि क्षमस्व गुरुसत्तम ॥

    अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
    तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ॥

    अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
    दासोऽयमिति मां मत्वा क्षमस्व गुरुपुङ्गव ॥

    कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
    करोमि यद्यत्सकलं परस्मै श्रीशङ्करायेति समर्पयामि ॥

    हृत्पद्मकर्णिकामध्यं स्वशिष्यैः सह शङ्कर ।
    प्रविश त्वं महादेव सर्वलोकैकनायक ॥

    [इति निर्माल्यमाघ्राय स्तोत्रादिकं पठेत्]
    यस्य स्मृत्या च नामोक्त्या तपः पूजा कृयादिषु ।
    न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

    मन्त्रहीनं क्रियाहीनं भक्तिहीनं जगद्गुरो ।
    यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥

    अनेन मया कृत पूजया श्रीशङ्करभगवत्पादाचार्यः प्रीयताम् ॥

    मध्ये मन्त्र तन्त्र स्वर वर्ण ध्यान नियम न्यूनातिरिक्त लोपदोष प्रायश्चित्तार्थं नामत्रयजपमहं करिष्ये ॥

    ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः [त्रिः] ॐ अच्युतानन्तगोविन्देभ्यो नमो नमः ॥

    प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
    यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

    श्रीकृष्ण-कृष्ण-कृष्ण ॐ हर ॐ हर ॐ हर ।।

    ॥ श्रीमहात्रिपुरसुन्दरी चरणारविन्दार्पणमस्तु ॥

    No comments

    Post Top Ad

    Post Bottom Ad