Header Ads

  • Breaking News

    Anjaneya BhujangaPrayat Stotram, Astro Classes.

    अथ श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् १. ।। (सस्वरा:) Astro Classes, Silvassa.

    मनोजवं मारुततुल्यवेगम् , जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
    वातात्मजं वानरयूथमुख्यम् , श्रीरामदूतं शरणं प्रपद्ये ॥

    बुद्दिर्बलं यशो धैर्यं निर्भयत्वं अरोगता ।
    अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥

    ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
    तन्नो हनुमत् प्रचोदयात् ।।

    ॐ फ्रौं ।।

    ॐ नमो हनुमते आवेषे आवेषे स्वाहा ।
    ॐ हूं हनुमते रुद्रात्मकाये हूं फट् स्वाहा ।
    ॐ ऐं भ्रीं हनुमते श्रीरामदूताय नमः ।
    ॐ ह्रीं हरि मर्कट मर्कटाय स्वाहा ।

    अथ स्तोत्रम् ।।

    प्रपन्नानुरागं प्रभाकाञ्चनाभं, जगद्भीतिशौर्यं तुषाराद्रिधैर्यम् ।
    तृणीभूतहेतिं रणोद्यद्विभूतिं, भजे वायुपुत्रं पवित्राप्तमित्रम् ॥ १॥

    भजे पावनं भावनानित्यवासं, भजे बालभानु प्रभाचारुभासम् ।
    भजे चन्द्रिकाकुन्द मन्दारहासं, भजे सन्ततं रामभूपाल दासम् ॥ २॥

    भजे लक्ष्मणप्राणरक्षातिदक्षं, भजे तोषितानेक गीर्वाणपक्षम् ।
    भजे घोरसङ्ग्राम सीमाहताक्षं, भजे रामनामाति सम्प्राप्तरक्षम् ॥ ३॥

    कृताभीलनादं क्षितिक्षिप्तपादं, घनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् ।
    वियद्व्याप्तकेशं भुजाश्लेषिताश्मं, जयश्री समेतं भजे रामदूतम् ॥ ४॥

    चलद्वालघातं भ्रमच्चक्रवालं, कठोराट्टहासं प्रभिन्नाब्जजाण्डम् ।
    महासिंहनादा द्विशीर्णत्रिलोकं, भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ५॥

    रणे भीषणे मेघनादे सनादे, सरोषे समारोपिते मित्रमुख्ये ।
    खगानां घनानां सुराणां च मार्गे, नटन्तं वहन्तं हनूमन्त मीडे ॥ ६॥

    कनद्रत्न जम्भारि दम्भोलिधारं, कनद्दन्त निर्धूतकालोग्र दन्तम् ।
    पदाघातभीताब्धि भूतादिवासं, रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ७॥

    महागर्भपीडां महोत्पातपीडां, महारोगपीडां महातीव्रपीडाम् ।
    हरत्याशु ते पादपद्मानुरक्तो, नमस्ते कपिश्रेष्ठ रामप्रियोयः ॥ ८॥

    सुधासिन्धुमुल्लङ्घ्य नाथोग्र दीप्तः , सुधाचौषदीस्ताः प्रगुप्तप्रभावम् ।
    क्षणद्रोणशैलस्य सारेण सेतुं, विना भूःस्वयं कस्समर्थः कपीन्द्रः ॥ ९॥

    निरातङ्कमाविश्य लङ्कां विशङ्को, भवानेन सीतातिशोकापहारी ।
    समुद्रान्तरङ्गादि रौद्रं विनिद्रं, विलङ्घ्योरु जङ्घस्तुताऽमर्त्यसङ्घः ॥ १०॥

    रमानाथ रामः क्षमानाथ रामः , अशोकेन शोकं विहाय प्रहर्षम् ।
    वनान्तर्घनं जीवनं दानवानां, विपाट्य प्रहर्षात् हनूमत् त्वमेव ॥ ११॥

    जराभारतो भूरिपीडां शरीरे, निराधारणारूढ गाढ प्रतापे ।
    भवत्पादभक्तिं भवद्भक्तिरक्तिं, कुरु श्रीहनूमत्प्रभो मे दयालो ॥ १२॥

    महायोगिनो ब्रह्मरुद्रादयो वा, न जानन्ति तत्त्वं निजं राघवस्य ।
    कथं ज्ञायते मादृशे नित्यमेव, प्रसीद प्रभो वानरेन्द्रो नमस्ते ॥ १३॥

    नमस्ते महासत्त्ववाहाय तुभ्यं, नमस्ते महावज्र देहाय तुभ्यम् ।
    नमस्ते परीभूत सूर्याय तुभ्यं, नमस्ते कृतमर्त्य कार्याय तुभ्यम् ॥ १४॥

    नमस्ते सदा ब्रह्मचर्याय तुभ्यं, नमस्ते सदा वायुपुत्राय तुभ्यम् ।
    नमस्ते सदा पिङ्गलाक्षाय तुभ्यं, नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १५॥

    हनुमद्भुजङ्गप्रयातं प्रभाते, प्रदोषेऽपि वा चार्धरात्रेऽप्यमर्त्यः ।
    पठन्नश्नतोऽपि प्रमुक्ताघजालं, सदा सर्वदा रामभक्तिं प्रियाति ॥ १६॥

    इति श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् सम्पूर्णम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad