Anjaneya BhujangaPrayat Stotram, Astro Classes.
अथ श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् १. ।। (सस्वरा:) Astro Classes, Silvassa.
मनोजवं मारुततुल्यवेगम् , जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यम् , श्रीरामदूतं शरणं प्रपद्ये ॥
बुद्दिर्बलं यशो धैर्यं निर्भयत्वं अरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ।।
ॐ फ्रौं ।।
ॐ नमो हनुमते आवेषे आवेषे स्वाहा ।
ॐ हूं हनुमते रुद्रात्मकाये हूं फट् स्वाहा ।
ॐ ऐं भ्रीं हनुमते श्रीरामदूताय नमः ।
ॐ ह्रीं हरि मर्कट मर्कटाय स्वाहा ।
अथ स्तोत्रम् ।।
प्रपन्नानुरागं प्रभाकाञ्चनाभं, जगद्भीतिशौर्यं तुषाराद्रिधैर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं, भजे वायुपुत्रं पवित्राप्तमित्रम् ॥ १॥
भजे पावनं भावनानित्यवासं, भजे बालभानु प्रभाचारुभासम् ।
भजे चन्द्रिकाकुन्द मन्दारहासं, भजे सन्ततं रामभूपाल दासम् ॥ २॥
भजे लक्ष्मणप्राणरक्षातिदक्षं, भजे तोषितानेक गीर्वाणपक्षम् ।
भजे घोरसङ्ग्राम सीमाहताक्षं, भजे रामनामाति सम्प्राप्तरक्षम् ॥ ३॥
कृताभीलनादं क्षितिक्षिप्तपादं, घनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताश्मं, जयश्री समेतं भजे रामदूतम् ॥ ४॥
चलद्वालघातं भ्रमच्चक्रवालं, कठोराट्टहासं प्रभिन्नाब्जजाण्डम् ।
महासिंहनादा द्विशीर्णत्रिलोकं, भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ५॥
रणे भीषणे मेघनादे सनादे, सरोषे समारोपिते मित्रमुख्ये ।
खगानां घनानां सुराणां च मार्गे, नटन्तं वहन्तं हनूमन्त मीडे ॥ ६॥
कनद्रत्न जम्भारि दम्भोलिधारं, कनद्दन्त निर्धूतकालोग्र दन्तम् ।
पदाघातभीताब्धि भूतादिवासं, रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ७॥
महागर्भपीडां महोत्पातपीडां, महारोगपीडां महातीव्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तो, नमस्ते कपिश्रेष्ठ रामप्रियोयः ॥ ८॥
सुधासिन्धुमुल्लङ्घ्य नाथोग्र दीप्तः , सुधाचौषदीस्ताः प्रगुप्तप्रभावम् ।
क्षणद्रोणशैलस्य सारेण सेतुं, विना भूःस्वयं कस्समर्थः कपीन्द्रः ॥ ९॥
निरातङ्कमाविश्य लङ्कां विशङ्को, भवानेन सीतातिशोकापहारी ।
समुद्रान्तरङ्गादि रौद्रं विनिद्रं, विलङ्घ्योरु जङ्घस्तुताऽमर्त्यसङ्घः ॥ १०॥
रमानाथ रामः क्षमानाथ रामः , अशोकेन शोकं विहाय प्रहर्षम् ।
वनान्तर्घनं जीवनं दानवानां, विपाट्य प्रहर्षात् हनूमत् त्वमेव ॥ ११॥
जराभारतो भूरिपीडां शरीरे, निराधारणारूढ गाढ प्रतापे ।
भवत्पादभक्तिं भवद्भक्तिरक्तिं, कुरु श्रीहनूमत्प्रभो मे दयालो ॥ १२॥
महायोगिनो ब्रह्मरुद्रादयो वा, न जानन्ति तत्त्वं निजं राघवस्य ।
कथं ज्ञायते मादृशे नित्यमेव, प्रसीद प्रभो वानरेन्द्रो नमस्ते ॥ १३॥
नमस्ते महासत्त्ववाहाय तुभ्यं, नमस्ते महावज्र देहाय तुभ्यम् ।
नमस्ते परीभूत सूर्याय तुभ्यं, नमस्ते कृतमर्त्य कार्याय तुभ्यम् ॥ १४॥
नमस्ते सदा ब्रह्मचर्याय तुभ्यं, नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं, नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १५॥
हनुमद्भुजङ्गप्रयातं प्रभाते, प्रदोषेऽपि वा चार्धरात्रेऽप्यमर्त्यः ।
पठन्नश्नतोऽपि प्रमुक्ताघजालं, सदा सर्वदा रामभक्तिं प्रियाति ॥ १६॥
इति श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् सम्पूर्णम् ।।
मनोजवं मारुततुल्यवेगम् , जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यम् , श्रीरामदूतं शरणं प्रपद्ये ॥
बुद्दिर्बलं यशो धैर्यं निर्भयत्वं अरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ।।
ॐ फ्रौं ।।
ॐ नमो हनुमते आवेषे आवेषे स्वाहा ।
ॐ हूं हनुमते रुद्रात्मकाये हूं फट् स्वाहा ।
ॐ ऐं भ्रीं हनुमते श्रीरामदूताय नमः ।
ॐ ह्रीं हरि मर्कट मर्कटाय स्वाहा ।
अथ स्तोत्रम् ।।
प्रपन्नानुरागं प्रभाकाञ्चनाभं, जगद्भीतिशौर्यं तुषाराद्रिधैर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं, भजे वायुपुत्रं पवित्राप्तमित्रम् ॥ १॥
भजे पावनं भावनानित्यवासं, भजे बालभानु प्रभाचारुभासम् ।
भजे चन्द्रिकाकुन्द मन्दारहासं, भजे सन्ततं रामभूपाल दासम् ॥ २॥
भजे लक्ष्मणप्राणरक्षातिदक्षं, भजे तोषितानेक गीर्वाणपक्षम् ।
भजे घोरसङ्ग्राम सीमाहताक्षं, भजे रामनामाति सम्प्राप्तरक्षम् ॥ ३॥
कृताभीलनादं क्षितिक्षिप्तपादं, घनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताश्मं, जयश्री समेतं भजे रामदूतम् ॥ ४॥
चलद्वालघातं भ्रमच्चक्रवालं, कठोराट्टहासं प्रभिन्नाब्जजाण्डम् ।
महासिंहनादा द्विशीर्णत्रिलोकं, भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ५॥
रणे भीषणे मेघनादे सनादे, सरोषे समारोपिते मित्रमुख्ये ।
खगानां घनानां सुराणां च मार्गे, नटन्तं वहन्तं हनूमन्त मीडे ॥ ६॥
कनद्रत्न जम्भारि दम्भोलिधारं, कनद्दन्त निर्धूतकालोग्र दन्तम् ।
पदाघातभीताब्धि भूतादिवासं, रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ७॥
महागर्भपीडां महोत्पातपीडां, महारोगपीडां महातीव्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तो, नमस्ते कपिश्रेष्ठ रामप्रियोयः ॥ ८॥
सुधासिन्धुमुल्लङ्घ्य नाथोग्र दीप्तः , सुधाचौषदीस्ताः प्रगुप्तप्रभावम् ।
क्षणद्रोणशैलस्य सारेण सेतुं, विना भूःस्वयं कस्समर्थः कपीन्द्रः ॥ ९॥
निरातङ्कमाविश्य लङ्कां विशङ्को, भवानेन सीतातिशोकापहारी ।
समुद्रान्तरङ्गादि रौद्रं विनिद्रं, विलङ्घ्योरु जङ्घस्तुताऽमर्त्यसङ्घः ॥ १०॥
रमानाथ रामः क्षमानाथ रामः , अशोकेन शोकं विहाय प्रहर्षम् ।
वनान्तर्घनं जीवनं दानवानां, विपाट्य प्रहर्षात् हनूमत् त्वमेव ॥ ११॥
जराभारतो भूरिपीडां शरीरे, निराधारणारूढ गाढ प्रतापे ।
भवत्पादभक्तिं भवद्भक्तिरक्तिं, कुरु श्रीहनूमत्प्रभो मे दयालो ॥ १२॥
महायोगिनो ब्रह्मरुद्रादयो वा, न जानन्ति तत्त्वं निजं राघवस्य ।
कथं ज्ञायते मादृशे नित्यमेव, प्रसीद प्रभो वानरेन्द्रो नमस्ते ॥ १३॥
नमस्ते महासत्त्ववाहाय तुभ्यं, नमस्ते महावज्र देहाय तुभ्यम् ।
नमस्ते परीभूत सूर्याय तुभ्यं, नमस्ते कृतमर्त्य कार्याय तुभ्यम् ॥ १४॥
नमस्ते सदा ब्रह्मचर्याय तुभ्यं, नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं, नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १५॥
हनुमद्भुजङ्गप्रयातं प्रभाते, प्रदोषेऽपि वा चार्धरात्रेऽप्यमर्त्यः ।
पठन्नश्नतोऽपि प्रमुक्ताघजालं, सदा सर्वदा रामभक्तिं प्रियाति ॥ १६॥
इति श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् सम्पूर्णम् ।।
No comments