Header Ads

  • Breaking News

    अथ श्रीगणेशकवचम् ।। Astro Classes, Silvassa.

    अथ श्रीगणेशकवचम् ।। Astro Classes, Silvassa.

       श्रीगणेशाय नमः ।।   गौर्युवाच ।।

    एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
    अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥

    दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
    अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥

             मुनिरुवाच ।
    ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
    त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
    द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
    तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३॥

    विनायकः शिखां पातु परमात्मा परात्परः ।
    अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४॥

    ललाटं कश्यपः पातु भृयुगं तु महोदरः ।
    नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५॥

    जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
    वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६॥

    श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
    गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७॥

    स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
    हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ ८॥

    धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
    लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९॥

    गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् ।
    एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १०॥

    क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
    अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११॥

    सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
    अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२॥

    आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
    प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥

    दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
    प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४॥

    कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
    दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५॥

    राक्षसासुरवेतालग्रहभूतपिशाचतः ।
    पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६॥

    ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् ।
    वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७॥

    सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
    कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥ १८॥

    भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
    न भयं जायते तस्य  यक्षरक्षःपिशाचतः ॥ १८॥

    त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
    यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥

    युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
    मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥ २१॥

    सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
    तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥

    एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
    कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥ २३॥

    राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
    स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४॥

    इदं गणेशकवचं कश्यपेन समीरितम् ।
    मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ २५॥

    मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
    न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६॥

    यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् ।
    राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७॥

    ।। इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad