Header Ads

  • Breaking News

    अथ निरालम्बोपनिषत् ॥ Astro Classes, Silvassa.

    अथ निरालम्बोपनिषत् ॥ Astro Classes, Silvassa.

    यत्रालम्बालम्बिभावो विद्यते न कदाचन ।
    ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये ।
    निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥

    निरालम्बं समाश्रित्य सालम्बं विजहाति यः ।
    स संन्यासी च योगी च कैवल्यं पदमश्नुते ।
    एषमज्ञानजन्तूनां समस्तारिष्टशान्तये ।
    यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥

    किं ब्रह्म । क ईश्वरः । को जीवः । का प्रकृतिः ।
    कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः ।
    क इन्द्रः । कः शमनः । कः सूर्यः । कश्चन्द्रः ।
    के सुराः । के असुराः । के पिशाचाः । के मनुष्याः ।
    काः स्त्रियः । के पश्वादयः । किं स्थावरम् ।
    के ब्राह्मणादयः । का जातिः । किं कर्म । किमकर्म ।
    किं ज्ञानम् । किमज्ञानम् । किं सुखम् । किं दुःखम् ।
    कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः ।
    क उपास्यः । कः शिष्यः । को विद्वान् । को मूढः ।
    किमासुरम् । किं तपः । किं परमं पदम् ।
    किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासीत्याहशङ्क्याह
    ब्रह्मेति । स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन
    बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया
    भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं
    तत्सकलशक्त्युपबृंहितमनाद्यनन्तं
    शुद्धं शिवं शान्तं निर्गुणमित्यादि-
    वाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥ ईश्वर इति च ॥

    ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य
    लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां
    बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥ जीव इति च
    ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा
    स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः ।सोऽहमेकोऽपि
    देहारम्भकभेदवशाद्बहुजीवः । प्रकृतिरिति च
    ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माण-
    सामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः ।
    परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव  परमात्मा
    स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः
    स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः
    स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः ।
    सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन । जातिरिति च ।
    न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः ।
    न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता । कर्मेति च
    क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया
    कृतं कर्मैव कर्म । अकर्मेति च कर्तृत्वभोक्तृत्वा-
    द्यहङ्कारतया बन्धरूपं जन्मादिकारणं
    नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं
    यत्तदकर्म ।
    ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासन-
    श्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं
    सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थ-
    मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति
    साक्षात्कारानुभवो ज्ञानम् । अज्ञानमिति च
    रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये
    ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रम-
    बन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् ।
    सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा
    या स्थितिः सैव सुखम् । दुःखमिति अनात्मरूपः
    विषयसङ्कल्प एव दुःखम् । स्वर्ग इति च सत्संसर्गः
    स्वर्गः । नरक इति च असत्संसारविषयजनसंसर्ग एव
    नरकः । बन्ध इति च अनाद्यविद्यावासनया जातोऽहमि-
    त्यादिसङ्कल्पो बन्धः । पितृमातृसहोदरदारापत्य-
    गृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः ।
    कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः । अणिमाद्यष्टैश्व-
    र्याशासिद्धसङ्कल्पो बन्धः । देवमनुष्याद्युपासना-
    कामसङ्कल्पो बन्धः । यमाद्यष्टाङ्गयोगसङ्कल्पो
    बन्धः । वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः ।
    आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः । यागव्रत-
    तपोदानविधिविधानज्ञानसम्भवो बन्धः । केवलमोक्षा-
    पेक्षासङ्कल्पो बन्धः । सङ्कल्पमात्रसम्भवो बन्धः ।
    मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुख-
    दुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः ।
    उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः ।
    शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं
    ब्रह्मैव शिष्यः । विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपवि-
    द्विद्वान् । मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः ।
    आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीना-
    मैश्वर्यकामनया निरशनजपाग्निहोत्रादि-
    ष्वन्तरात्मानं सन्तापयति चात्युग्रराग-
    द्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् ।
    तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्ष-
    ज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प-
    बीजसन्तापं तपः । परमं पदमिति च
    प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं
    सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं
    परमं पदम् । ग्राह्यमिति च देशकालवस्तु-
    परिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् ।
    अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामय-
    बुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् ।
    संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो
    निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य
    तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म
    नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्था-
    नुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य
    निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी
    स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः
    स ब्राह्मण इति । इदं निरालम्बोपनिषदं योऽधीते
    गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति
    न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते
    पुनर्नाभिजायत इत्युपनिषत् ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति निरालम्बोपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad