Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - ४१, ४२, ४३, ४४, ४५, ४६, ४७, ४८, ४९ and ५०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४१.

    यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा।

    नू चित्स दभ्यते जनः॥ १.०४१.०१

    यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः।

    अरिष्टः सर्व एधते॥ १.०४१.०२

    वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम्।

    नयन्ति दुरिता तिरः॥ १.०४१.०३

    सुगः पन्था अनृक्षर आदित्यास ऋतं यते।

    नात्रावखादो अस्ति वः॥ १.०४१.०४

    यं यज्ञं नयथा नर आदित्या ऋजुना पथा।

    प्र वः स धीतये नशत्॥ १.०४१.०५

    स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना।

    अच्छा गच्छत्यस्तृतः॥ १.०४१.०६

    कथा राधाम सखायः स्तोमं मित्रस्यार्यम्णः।

    महि प्सरो वरुणस्य॥ १.०४१.०७

    मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम्।

    सुम्नैरिद्व आ विवासे॥ १.०४१.०८

    चतुरश्चिद्ददमानाद्बिभीयादा निधातोः।

    न दुरुक्ताय स्पृहयेत्॥ १.०४१.०९


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४२.


    सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात्।

    सक्ष्वा देव प्र णस्पुरः॥ १.०४२.०१

    यो नः पूषन्नघो वृको दुःशेव आदिदेशति।

    अप स्म तं पथो जहि॥ १.०४२.०२

    अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम्।

    दूरमधि स्रुतेरज॥ १.०४२.०३

    त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित्।

    पदाभि तिष्ठ तपुषिम्॥ १.०४२.०४

    आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे।

    येन पितॄनचोदयः॥ १.०४२.०५

    अधा नो विश्वसौभग हिरण्यवाशीमत्तम।

    धनानि सुषणा कृधि॥ १.०४२.०६

    अति नः सश्चतो नय सुगा नः सुपथा कृणु।

    पूषन्निह क्रतुं विदः॥ १.०४२.०७

    अभि सूयवसं नय न नवज्वारो अध्वने।

    पूषन्निह क्रतुं विदः॥ १.०४२.०८

    शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम्।

    पूषन्निह क्रतुं विदः॥ १.०४२.०९

    न पूषणं मेथामसि सूक्तैरभि गृणीमसि।

    वसूनि दस्ममीमहे॥ १.०४२.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४३.


    कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे।

    वोचेम शंतमं हृदे॥ १.०४३.०१

    यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे।

    यथा तोकाय रुद्रियम्॥ १.०४३.०२

    यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति।

    यथा विश्वे सजोषसः॥ १.०४३.०३

    गाथपतिं मेधपतिं रुद्रं जलाषभेषजम्।

    तच्छंयोः सुम्नमीमहे॥ १.०४३.०४

    यः शुक्र इव सूर्यो हिरण्यमिव रोचते।

    श्रेष्ठो देवानां वसुः॥ १.०४३.०५

    शं नः करत्यर्वते सुगं मेषाय मेष्ये।

    नृभ्यो नारिभ्यो गवे॥ १.०४३.०६

    अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम्।

    महि श्रवस्तुविनृम्णम्॥ १.०४३.०७

    मा नः सोमपरिबाधो मारातयो जुहुरन्त।

    आ न इन्दो वाजे भज॥ १.०४३.०८

    यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य।

    मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः॥ १.०४३.०९



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४४.


    अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य।

    आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः॥ १.०४४.०१

    जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम्।

    सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत्॥ १.०४४.०२

    अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम्।

    धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम्॥ १.०४४.०३

    श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे।

    देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु॥ १.०४४.०४

    स्तविष्यामि त्वामहं विश्वस्यामृत भोजन।

    अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन॥ १.०४४.०५

    सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः।

    प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम्॥ १.०४४.०६

    होतारं विश्ववेदसं सं हि त्वा विश इन्धते।

    स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत्॥ १.०४४.०७

    सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः।

    कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर॥ १.०४४.०८

    पतिर्ह्यध्वराणामग्ने दूतो विशामसि।

    उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः॥ १.०४४.०९

    अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः।

    असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः॥ १.०४४.१०

    नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम्।

    मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम्॥ १.०४४.११

    यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम्।

    सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः॥ १.०४४.१२

    श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः।

    आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम्॥ १.०४४.१३

    शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः।

    पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः॥ १.०४४.१४



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४५.


    त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत।

    यजा स्वध्वरं जनं मनुजातं घृतप्रुषम्॥ १.०४५.०१

    श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः।

    तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह॥ १.०४५.०२

    प्रियमेधवदत्रिवज्जातवेदो विरूपवत्।

    अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम्॥ १.०४५.०३

    महिकेरव ऊतये प्रियमेधा अहूषत।

    राजन्तमध्वराणामग्निं शुक्रेण शोचिषा॥ १.०४५.०४

    घृताहवन सन्त्येमा उ षु श्रुधी गिरः।

    याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा॥ १.०४५.०५

    त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः।

    शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे॥ १.०४५.०६

    नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम्।

    श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु॥ १.०४५.०७

    आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः।

    बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे॥ १.०४५.०८

    प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य।

    इहाद्य दैव्यं जनं बर्हिरा सादया वसो॥ १.०४५.०९

    अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः।

    अयं सोमः सुदानवस्तं पात तिरोअह्न्यम्॥ १.०४५.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४६.


    एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः।

    स्तुषे वामश्विना बृहत्॥ १.०४६.०१

    या दस्रा सिन्धुमातरा मनोतरा रयीणाम्।

    धिया देवा वसुविदा॥ १.०४६.०२

    वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि।

    यद्वां रथो विभिष्पतात्॥ १.०४६.०३

    हविषा जारो अपां पिपर्ति पपुरिर्नरा।

    पिता कुटस्य चर्षणिः॥ १.०४६.०४

    आदारो वां मतीनां नासत्या मतवचसा।

    पातं सोमस्य धृष्णुया॥ १.०४६.०५

    या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः।

    तामस्मे रासाथामिषम्॥ १.०४६.०६

    आ नो नावा मतीनां यातं पाराय गन्तवे।

    युञ्जाथामश्विना रथम्॥ १.०४६.०७

    अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः।

    धिया युयुज्र इन्दवः॥ १.०४६.०८

    दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे।

    स्वं वव्रिं कुह धित्सथः॥ १.०४६.०९

    अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः।

    व्यख्यज्जिह्वयासितः॥ १.०४६.१०

    अभूदु पारमेतवे पन्था ऋतस्य साधुया।

    अदर्शि वि स्रुतिर्दिवः॥ १.०४६.११

    तत्तदिदश्विनोरवो जरिता प्रति भूषति।

    मदे सोमस्य पिप्रतोः॥ १.०४६.१२

    वावसाना विवस्वति सोमस्य पीत्या गिरा।

    मनुष्वच्छम्भू आ गतम्॥ १.०४६.१३

    युवोरुषा अनु श्रियं परिज्मनोरुपाचरत्।

    ऋता वनथो अक्तुभिः॥ १.०४६.१४

    उभा पिबतमश्विनोभा नः शर्म यच्छतम्।

    अविद्रियाभिरूतिभिः॥ १.०४६.१५



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४७.


    अयं वां मधुमत्तमः सुतः सोम ऋतावृधा।

    तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे॥ १.०४७.०१

    त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना।

    कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम्॥ १.०४७.०२

    अश्विना मधुमत्तमं पातं सोममृतावृधा।

    अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम्॥ १.०४७.०३

    त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम्।

    कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना॥ १.०४७.०४

    याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना।

    ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा॥ १.०४७.०५

    सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना।

    रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम्॥ १.०४७.०६

    यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे।

    अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः॥ १.०४७.०७

    अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप।

    इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा॥ १.०४७.०८

    तेन नासत्या गतं रथेन सूर्यत्वचा।

    येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये॥ १.०४७.०९

    उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे।

    शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना॥ १.०४७.१०



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४८.


    सह वामेन न उषो व्युच्छा दुहितर्दिवः।

    सह द्युम्नेन बृहता विभावरि राया देवि दास्वती॥ १.०४८.०१

    अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे।

    उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम्॥ १.०४८.०२

    उवासोषा उच्छाच्च नु देवी जीरा रथानाम्।

    ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः॥ १.०४८.०३

    उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः।

    अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम्॥ १.०४८.०४

    आ घा योषेव सूनर्युषा याति प्रभुञ्जती।

    जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः॥ १.०४८.०५

    वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती।

    वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति॥ १.०४८.०६

    एषायुक्त परावतः सूर्यस्योदयनादधि।

    शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान्॥ १.०४८.०७

    विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी।

    अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः॥ १.०४८.०८

    उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः।

    आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु॥ १.०४८.०९

    विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि।

    सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम्॥ १.०४८.१०

    उषो वाजं हि वंस्व यश्चित्रो मानुषे जने।

    तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः॥ १.०४८.११

    विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम्।

    सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम्॥ १.०४८.१२

    यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत।

    सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम्॥ १.०४८.१३

    ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि।

    सा नः स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा॥ १.०४८.१४

    उषो यदद्य भानुना वि द्वारावृणवो दिवः।

    प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः॥ १.०४८.१५

    सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा।

    सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति॥ १.०४८.१६



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ४९.


    उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि।

    वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम्॥ १.०४९.०१

    सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम्।

    तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः॥ १.०४९.०२

    वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि।

    उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि॥ १.०४९.०३

    व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम्।

    तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत॥ १.०४९.०४



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ५०.


    उदु त्यं जातवेदसं देवं वहन्ति केतवः।

    दृशे विश्वाय सूर्यम्॥ १.०५०.०१

    अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः।

    सूराय विश्वचक्षसे॥ १.०५०.०२

    अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु।

    भ्राजन्तो अग्नयो यथा॥ १.०५०.०३

    तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य।

    विश्वमा भासि रोचनम्॥ १.०५०.०४

    प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान्।

    प्रत्यङ्विश्वं स्वर्दृशे॥ १.०५०.०५

    येना पावक चक्षसा भुरण्यन्तं जनाँ अनु।

    त्वं वरुण पश्यसि॥ १.०५०.०६

    वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः।

    पश्यञ्जन्मानि सूर्य॥ १.०५०.०७

    सप्त त्वा हरितो रथे वहन्ति देव सूर्य।

    शोचिष्केशं विचक्षण॥ १.०५०.०८

    अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः।

    ताभिर्याति स्वयुक्तिभिः॥ १.०५०.०९

    उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम्।

    देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्॥ १.०५०.१०

    उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम्।

    हृद्रोगं मम सूर्य हरिमाणं च नाशय॥ १.०५०.११

    शुकेषु मे हरिमाणं रोपणाकासु दध्मसि।

    अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि॥ १.०५०.१२

    उदगादयमादित्यो विश्वेन सहसा सह।

    द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम्॥ १.०५०.१३

    No comments

    Post Top Ad

    Post Bottom Ad