ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 01 to 05.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 001.
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत।
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत॥ ८.००१.०१
अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम्।
विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम्॥ ८.००१.०२
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये।
अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम्॥ ८.००१.०३
वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम्।
उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये॥ ८.००१.०४
महे चन त्वामद्रिवः परा शुल्काय देयाम्।
न सहस्राय नायुताय वज्रिवो न शताय शतामघ॥ ८.००१.०५
वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः।
माता च मे छदयथः समा वसो वसुत्वनाय राधसे॥ ८.००१.०६
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः।
अलर्षि युध्म खजकृत्पुरंदर प्र गायत्रा अगासिषुः॥ ८.००१.०७
प्रास्मै गायत्रमर्चत वावातुर्यः पुरंदरः।
याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः॥ ८.००१.०८
ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः।
अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि॥ ८.००१.०९
आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम्।
इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतम्॥ ८.००१.१०
यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना।
वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम्॥ ८.००१.११
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः।
संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः॥ ८.००१.१२
मा भूम निष्ट्या इवेन्द्र त्वदरणा इव।
वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि॥ ८.००१.१३
अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन्।
सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि॥ ८.००१.१४
यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः।
तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः॥ ८.००१.१५
आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि।
उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम्॥ ८.००१.१६
सोता हि सोममद्रिभिरेमेनमप्सु धावत।
गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः॥ ८.००१.१७
अध ज्मो अध वा दिवो बृहतो रोचनादधि।
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण॥ ८.००१.१८
इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम्।
शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम्॥ ८.००१.१९
मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा।
भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत्॥ ८.००१.२०
मदेनेषितं मदमुग्रमुग्रेण शवसा।
विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः॥ ८.००१.२१
शेवारे वार्या पुरु देवो मर्ताय दाशुषे।
स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः॥ ८.००१.२२
एन्द्र याहि मत्स्व चित्रेण देव राधसा।
सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम्॥ ८.००१.२३
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये।
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये॥ ८.००१.२४
आ त्वा रथे हिरण्यये हरी मयूरशेप्या।
शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये॥ ८.००१.२५
पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव।
परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते॥ ८.००१.२६
य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः।
गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति॥ ८.००१.२७
त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक्।
त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः॥ ८.००१.२८
मम त्वा सूर उदिते मम मध्यंदिने दिवः।
मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत॥ ८.००१.२९
स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम्।
निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे॥ ८.००१.३०
आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम्।
उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः॥ ८.००१.३१
य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया।
एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः॥ ८.००१.३२
अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः।
अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन्॥ ८.००१.३३
अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः।
शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि॥ ८.००१.३४
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 002.
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम्।
अनाभयिन्ररिमा ते॥ ८.००२.०१
नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः।
अश्वो न निक्तो नदीषु॥ ८.००२.०२
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः।
इन्द्र त्वास्मिन्सधमादे॥ ८.००२.०३
इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः।
अन्तर्देवान्मर्त्याँश्च॥ ८.००२.०४
न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम्।
अपस्पृण्वते सुहार्दम्॥ ८.००२.०५
गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते।
अभित्सरन्ति धेनुभिः॥ ८.००२.०६
त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य।
स्वे क्षये सुतपाव्नः॥ ८.००२.०७
त्रयः कोशासः श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः।
समाने अधि भार्मन्॥ ८.००२.०८
शुचिरसि पुरुनिःष्ठाः क्षीरैर्मध्यत आशीर्तः।
दध्ना मन्दिष्ठः शूरस्य॥ ८.००२.०९
इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः।
शुक्रा आशिरं याचन्ते॥ ८.००२.१०
ताँ आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि।
रेवन्तं हि त्वा शृणोमि॥ ८.००२.११
हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम्।
ऊधर्न नग्ना जरन्ते॥ ८.००२.१२
रेवाँ इद्रेवतः स्तोता स्यात्त्वावतो मघोनः।
प्रेदु हरिवः श्रुतस्य॥ ८.००२.१३
उक्थं चन शस्यमानमगोररिरा चिकेत।
न गायत्रं गीयमानम्॥ ८.००२.१४
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः।
शिक्षा शचीवः शचीभिः॥ ८.००२.१५
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः।
कण्वा उक्थेभिर्जरन्ते॥ ८.००२.१६
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ।
तवेदु स्तोमं चिकेत॥ ८.००२.१७
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति।
यन्ति प्रमादमतन्द्राः॥ ८.००२.१८
ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान्।
महाँ इव युवजानिः॥ ८.००२.१९
मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत्।
अश्रीर इव जामाता॥ ८.००२.२०
विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम्।
त्रिषु जातस्य मनांसि॥ ८.००२.२१
आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात्।
यशस्तरं शतमूतेः॥ ८.००२.२२
ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय।
भरा पिबन्नर्याय॥ ८.००२.२३
यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः।
वाजं स्तोतृभ्यो गोमन्तम्॥ ८.००२.२४
पन्यम्पन्यमित्सोतार आ धावत मद्याय।
सोमं वीराय शूराय॥ ८.००२.२५
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत्।
नि यमते शतमूतिः॥ ८.००२.२६
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम्।
गीर्भिः श्रुतं गिर्वणसम्॥ ८.००२.२७
स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि।
शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम्॥ ८.००२.२८
स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय।
इन्द्र कारिणं वृधन्तः॥ ८.००२.२९
गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि।
सत्रा दधिरे शवांसि॥ ८.००२.३०
एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः।
सनादमृक्तो दयते॥ ८.००२.३१
हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः।
महान्महीभिः शचीभिः॥ ८.००२.३२
यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च।
अनु घेन्मन्दी मघोनः॥ ८.००२.३३
एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे।
वाजदावा मघोनाम्॥ ८.००२.३४
प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति।
इनो वसु स हि वोळ्हा॥ ८.००२.३५
सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः।
सत्योऽविता विधन्तम्॥ ८.००२.३६
यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा।
यो भूत्सोमैः सत्यमद्वा॥ ८.००२.३७
गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम्।
कण्वासो गात वाजिनम्॥ ८.००२.३८
य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान्।
ये अस्मिन्काममश्रियन्॥ ८.००२.३९
इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम्।
मेषो भूतोऽभि यन्नयः॥ ८.००२.४०
शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत्।
अष्टा परः सहस्रा॥ ८.००२.४१
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या।
जनित्वनाय मामहे॥ ८.००२.४२
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 003.
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः।
आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः॥ ८.००३.०१
भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये।
अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय॥ ८.००३.०२
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत॥ ८.००३.०३
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे।
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये॥ ८.००३.०४
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये॥ ८.००३.०५
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः॥ ८.००३.०६
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः।
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्॥ ८.००३.०७
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा॥ ८.००३.०८
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये।
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ॥ ८.००३.०९
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः।
सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे॥ ८.००३.१०
शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम्।
शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य॥ ८.००३.११
शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः।
शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम्॥ ८.००३.१२
कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः।
नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः॥ ८.००३.१३
कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते।
कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः॥ ८.००३.१४
उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव॥ ८.००३.१५
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्॥ ८.००३.१६
युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः।
अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि॥ ८.००३.१७
इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये।
स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम्॥ ८.००३.१८
निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः।
निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः॥ ८.००३.१९
निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः।
निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम्॥ ८.००३.२०
यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः।
विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम्॥ ८.००३.२१
रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम्।
अदाद्रायो विबोधनम्॥ ८.००३.२२
यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः।
अस्तं वयो न तुग्र्यम्॥ ८.००३.२३
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम्।
तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम्॥ ८.००३.२४
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 004.
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे॥ ८.००४.०१
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा।
कण्वासस्त्वा ब्रह्मभिः स्तोमवाहस इन्द्रा यच्छन्त्या गहि॥ ८.००४.०२
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम्।
आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब॥ ८.००४.०३
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते।
आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः॥ ८.००४.०४
प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा।
विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे॥ ८.००४.०५
सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिम्।
पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमउक्तिभिः॥ ८.००४.०६
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव।
महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम्॥ ८.००४.०७
सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति।
मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब॥ ८.००४.०८
अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा।
श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप॥ ८.००४.०९
ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशाँ अनु।
निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः॥ ८.००४.१०
अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति।
उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा॥ ८.००४.११
स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि।
इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब॥ ८.००४.१२
रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन।
अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम्॥ ८.००४.१३
उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः।
अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप॥ ८.००४.१४
प्र पूषणं वृणीमहे युज्याय पुरूवसुम्।
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन॥ ८.००४.१५
सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन।
त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम्॥ ८.००४.१६
वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे।
न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने॥ ८.००४.१७
परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य।
अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये॥ ८.००४.१८
स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु।
राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि॥ ८.००४.१९
धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः।
षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः॥ ८.००४.२०
वृक्षाश्चिन्मे अभिपित्वे अरारणुः।
गां भजन्त मेहनाश्वं भजन्त मेहना॥ ८.००४.२१
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 005.
दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत्।
वि भानुं विश्वधातनत्॥ ८.००५.०१
नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा।
सचेथे अश्विनोषसम्॥ ८.००५.०२
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत।
वाचं दूतो यथोहिषे॥ ८.००५.०३
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू।
स्तुषे कण्वासो अश्विना॥ ८.००५.०४
मंहिष्ठा वाजसातमेषयन्ता शुभस्पती।
गन्तारा दाशुषो गृहम्॥ ८.००५.०५
ता सुदेवाय दाशुषे सुमेधामवितारिणीम्।
घृतैर्गव्यूतिमुक्षतम्॥ ८.००५.०६
आ नः स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः।
यातमश्वेभिरश्विना॥ ८.००५.०७
येभिस्तिस्रः परावतो दिवो विश्वानि रोचना।
त्रीँरक्तून्परिदीयथः॥ ८.००५.०८
उत नो गोमतीरिष उत सातीरहर्विदा।
वि पथः सातये सितम्॥ ८.००५.०९
आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम्।
वोळ्हमश्वावतीरिषः॥ ८.००५.१०
वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी।
पिबतं सोम्यं मधु॥ ८.००५.११
अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः।
छर्दिर्यन्तमदाभ्यम्॥ ८.००५.१२
नि षु ब्रह्म जनानां याविष्टं तूयमा गतम्।
मो ष्वन्याँ उपारतम्॥ ८.००५.१३
अस्य पिबतमश्विना युवं मदस्य चारुणः।
मध्वो रातस्य धिष्ण्या॥ ८.००५.१४
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम्।
पुरुक्षुं विश्वधायसम्॥ ८.००५.१५
पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः।
वाघद्भिरश्विना गतम्॥ ८.००५.१६
जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः।
युवां हवन्ते अश्विना॥ ८.००५.१७
अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः।
युवाभ्यां भूत्वश्विना॥ ८.००५.१८
यो ह वां मधुनो दृतिराहितो रथचर्षणे।
ततः पिबतमश्विना॥ ८.००५.१९
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे।
वहतं पीवरीरिषः॥ ८.००५.२०
उत नो दिव्या इष उत सिन्धूँरहर्विदा।
अप द्वारेव वर्षथः॥ ८.००५.२१
कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा।
यद्वां रथो विभिष्पतात्॥ ८.००५.२२
युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये।
शश्वदूतीर्दशस्यथः॥ ८.००५.२३
ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः।
यद्वां वृषण्वसू हुवे॥ ८.००५.२४
यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम्।
अत्रिं शिञ्जारमश्विना॥ ८.००५.२५
यथोत कृत्व्ये धनेंऽशुं गोष्वगस्त्यम्।
यथा वाजेषु सोभरिम्॥ ८.००५.२६
एतावद्वां वृषण्वसू अतो वा भूयो अश्विना।
गृणन्तः सुम्नमीमहे॥ ८.००५.२७
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना।
आ हि स्थाथो दिविस्पृशम्॥ ८.००५.२८
हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः।
उभा चक्रा हिरण्यया॥ ८.००५.२९
तेन नो वाजिनीवसू परावतश्चिदा गतम्।
उपेमां सुष्टुतिं मम॥ ८.००५.३०
आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना।
इषो दासीरमर्त्या॥ ८.००५.३१
आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना।
पुरुश्चन्द्रा नासत्या॥ ८.००५.३२
एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः।
अच्छा स्वध्वरं जनम्॥ ८.००५.३३
रथं वामनुगायसं य इषा वर्तते सह।
न चक्रमभि बाधते॥ ८.००५.३४
हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः।
धीजवना नासत्या॥ ८.००५.३५
युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू।
ता नः पृङ्क्तमिषा रयिम्॥ ८.००५.३६
ता मे अश्विना सनीनां विद्यातं नवानाम्।
यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम्॥ ८.००५.३७
यो मे हिरण्यसंदृशो दश राज्ञो अमंहत।
अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः॥ ८.००५.३८
माकिरेना पथा गाद्येनेमे यन्ति चेदयः।
अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः॥ ८.००५.३९
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 001.
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत।
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत॥ ८.००१.०१
अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम्।
विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम्॥ ८.००१.०२
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये।
अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम्॥ ८.००१.०३
वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम्।
उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये॥ ८.००१.०४
महे चन त्वामद्रिवः परा शुल्काय देयाम्।
न सहस्राय नायुताय वज्रिवो न शताय शतामघ॥ ८.००१.०५
वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः।
माता च मे छदयथः समा वसो वसुत्वनाय राधसे॥ ८.००१.०६
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः।
अलर्षि युध्म खजकृत्पुरंदर प्र गायत्रा अगासिषुः॥ ८.००१.०७
प्रास्मै गायत्रमर्चत वावातुर्यः पुरंदरः।
याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः॥ ८.००१.०८
ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः।
अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि॥ ८.००१.०९
आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम्।
इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतम्॥ ८.००१.१०
यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना।
वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम्॥ ८.००१.११
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः।
संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः॥ ८.००१.१२
मा भूम निष्ट्या इवेन्द्र त्वदरणा इव।
वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि॥ ८.००१.१३
अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन्।
सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि॥ ८.००१.१४
यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः।
तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः॥ ८.००१.१५
आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि।
उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम्॥ ८.००१.१६
सोता हि सोममद्रिभिरेमेनमप्सु धावत।
गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः॥ ८.००१.१७
अध ज्मो अध वा दिवो बृहतो रोचनादधि।
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण॥ ८.००१.१८
इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम्।
शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम्॥ ८.००१.१९
मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा।
भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत्॥ ८.००१.२०
मदेनेषितं मदमुग्रमुग्रेण शवसा।
विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः॥ ८.००१.२१
शेवारे वार्या पुरु देवो मर्ताय दाशुषे।
स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः॥ ८.००१.२२
एन्द्र याहि मत्स्व चित्रेण देव राधसा।
सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम्॥ ८.००१.२३
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये।
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये॥ ८.००१.२४
आ त्वा रथे हिरण्यये हरी मयूरशेप्या।
शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये॥ ८.००१.२५
पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव।
परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते॥ ८.००१.२६
य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः।
गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति॥ ८.००१.२७
त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक्।
त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः॥ ८.००१.२८
मम त्वा सूर उदिते मम मध्यंदिने दिवः।
मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत॥ ८.००१.२९
स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम्।
निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे॥ ८.००१.३०
आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम्।
उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः॥ ८.००१.३१
य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया।
एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः॥ ८.००१.३२
अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः।
अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन्॥ ८.००१.३३
अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः।
शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि॥ ८.००१.३४
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 002.
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम्।
अनाभयिन्ररिमा ते॥ ८.००२.०१
नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः।
अश्वो न निक्तो नदीषु॥ ८.००२.०२
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः।
इन्द्र त्वास्मिन्सधमादे॥ ८.००२.०३
इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः।
अन्तर्देवान्मर्त्याँश्च॥ ८.००२.०४
न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम्।
अपस्पृण्वते सुहार्दम्॥ ८.००२.०५
गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते।
अभित्सरन्ति धेनुभिः॥ ८.००२.०६
त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य।
स्वे क्षये सुतपाव्नः॥ ८.००२.०७
त्रयः कोशासः श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः।
समाने अधि भार्मन्॥ ८.००२.०८
शुचिरसि पुरुनिःष्ठाः क्षीरैर्मध्यत आशीर्तः।
दध्ना मन्दिष्ठः शूरस्य॥ ८.००२.०९
इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः।
शुक्रा आशिरं याचन्ते॥ ८.००२.१०
ताँ आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि।
रेवन्तं हि त्वा शृणोमि॥ ८.००२.११
हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम्।
ऊधर्न नग्ना जरन्ते॥ ८.००२.१२
रेवाँ इद्रेवतः स्तोता स्यात्त्वावतो मघोनः।
प्रेदु हरिवः श्रुतस्य॥ ८.००२.१३
उक्थं चन शस्यमानमगोररिरा चिकेत।
न गायत्रं गीयमानम्॥ ८.००२.१४
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः।
शिक्षा शचीवः शचीभिः॥ ८.००२.१५
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः।
कण्वा उक्थेभिर्जरन्ते॥ ८.००२.१६
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ।
तवेदु स्तोमं चिकेत॥ ८.००२.१७
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति।
यन्ति प्रमादमतन्द्राः॥ ८.००२.१८
ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान्।
महाँ इव युवजानिः॥ ८.००२.१९
मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत्।
अश्रीर इव जामाता॥ ८.००२.२०
विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम्।
त्रिषु जातस्य मनांसि॥ ८.००२.२१
आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात्।
यशस्तरं शतमूतेः॥ ८.००२.२२
ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय।
भरा पिबन्नर्याय॥ ८.००२.२३
यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः।
वाजं स्तोतृभ्यो गोमन्तम्॥ ८.००२.२४
पन्यम्पन्यमित्सोतार आ धावत मद्याय।
सोमं वीराय शूराय॥ ८.००२.२५
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत्।
नि यमते शतमूतिः॥ ८.००२.२६
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम्।
गीर्भिः श्रुतं गिर्वणसम्॥ ८.००२.२७
स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि।
शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम्॥ ८.००२.२८
स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय।
इन्द्र कारिणं वृधन्तः॥ ८.००२.२९
गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि।
सत्रा दधिरे शवांसि॥ ८.००२.३०
एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः।
सनादमृक्तो दयते॥ ८.००२.३१
हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः।
महान्महीभिः शचीभिः॥ ८.००२.३२
यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च।
अनु घेन्मन्दी मघोनः॥ ८.००२.३३
एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे।
वाजदावा मघोनाम्॥ ८.००२.३४
प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति।
इनो वसु स हि वोळ्हा॥ ८.००२.३५
सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः।
सत्योऽविता विधन्तम्॥ ८.००२.३६
यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा।
यो भूत्सोमैः सत्यमद्वा॥ ८.००२.३७
गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम्।
कण्वासो गात वाजिनम्॥ ८.००२.३८
य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान्।
ये अस्मिन्काममश्रियन्॥ ८.००२.३९
इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम्।
मेषो भूतोऽभि यन्नयः॥ ८.००२.४०
शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत्।
अष्टा परः सहस्रा॥ ८.००२.४१
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या।
जनित्वनाय मामहे॥ ८.००२.४२
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 003.
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः।
आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः॥ ८.००३.०१
भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये।
अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय॥ ८.००३.०२
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत॥ ८.००३.०३
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे।
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये॥ ८.००३.०४
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये॥ ८.००३.०५
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः॥ ८.००३.०६
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः।
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्॥ ८.००३.०७
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा॥ ८.००३.०८
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये।
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ॥ ८.००३.०९
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः।
सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे॥ ८.००३.१०
शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम्।
शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य॥ ८.००३.११
शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः।
शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम्॥ ८.००३.१२
कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः।
नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः॥ ८.००३.१३
कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते।
कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः॥ ८.००३.१४
उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव॥ ८.००३.१५
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्॥ ८.००३.१६
युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः।
अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि॥ ८.००३.१७
इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये।
स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम्॥ ८.००३.१८
निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः।
निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः॥ ८.००३.१९
निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः।
निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम्॥ ८.००३.२०
यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः।
विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम्॥ ८.००३.२१
रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम्।
अदाद्रायो विबोधनम्॥ ८.००३.२२
यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः।
अस्तं वयो न तुग्र्यम्॥ ८.००३.२३
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम्।
तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम्॥ ८.००३.२४
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 004.
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे॥ ८.००४.०१
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा।
कण्वासस्त्वा ब्रह्मभिः स्तोमवाहस इन्द्रा यच्छन्त्या गहि॥ ८.००४.०२
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम्।
आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब॥ ८.००४.०३
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते।
आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः॥ ८.००४.०४
प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा।
विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे॥ ८.००४.०५
सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिम्।
पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमउक्तिभिः॥ ८.००४.०६
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव।
महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम्॥ ८.००४.०७
सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति।
मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब॥ ८.००४.०८
अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा।
श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप॥ ८.००४.०९
ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशाँ अनु।
निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः॥ ८.००४.१०
अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति।
उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा॥ ८.००४.११
स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि।
इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब॥ ८.००४.१२
रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन।
अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम्॥ ८.००४.१३
उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः।
अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप॥ ८.००४.१४
प्र पूषणं वृणीमहे युज्याय पुरूवसुम्।
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन॥ ८.००४.१५
सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन।
त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम्॥ ८.००४.१६
वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे।
न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने॥ ८.००४.१७
परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य।
अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये॥ ८.००४.१८
स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु।
राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि॥ ८.००४.१९
धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः।
षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः॥ ८.००४.२०
वृक्षाश्चिन्मे अभिपित्वे अरारणुः।
गां भजन्त मेहनाश्वं भजन्त मेहना॥ ८.००४.२१
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 005.
दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत्।
वि भानुं विश्वधातनत्॥ ८.००५.०१
नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा।
सचेथे अश्विनोषसम्॥ ८.००५.०२
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत।
वाचं दूतो यथोहिषे॥ ८.००५.०३
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू।
स्तुषे कण्वासो अश्विना॥ ८.००५.०४
मंहिष्ठा वाजसातमेषयन्ता शुभस्पती।
गन्तारा दाशुषो गृहम्॥ ८.००५.०५
ता सुदेवाय दाशुषे सुमेधामवितारिणीम्।
घृतैर्गव्यूतिमुक्षतम्॥ ८.००५.०६
आ नः स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः।
यातमश्वेभिरश्विना॥ ८.००५.०७
येभिस्तिस्रः परावतो दिवो विश्वानि रोचना।
त्रीँरक्तून्परिदीयथः॥ ८.००५.०८
उत नो गोमतीरिष उत सातीरहर्विदा।
वि पथः सातये सितम्॥ ८.००५.०९
आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम्।
वोळ्हमश्वावतीरिषः॥ ८.००५.१०
वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी।
पिबतं सोम्यं मधु॥ ८.००५.११
अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः।
छर्दिर्यन्तमदाभ्यम्॥ ८.००५.१२
नि षु ब्रह्म जनानां याविष्टं तूयमा गतम्।
मो ष्वन्याँ उपारतम्॥ ८.००५.१३
अस्य पिबतमश्विना युवं मदस्य चारुणः।
मध्वो रातस्य धिष्ण्या॥ ८.००५.१४
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम्।
पुरुक्षुं विश्वधायसम्॥ ८.००५.१५
पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः।
वाघद्भिरश्विना गतम्॥ ८.००५.१६
जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः।
युवां हवन्ते अश्विना॥ ८.००५.१७
अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः।
युवाभ्यां भूत्वश्विना॥ ८.००५.१८
यो ह वां मधुनो दृतिराहितो रथचर्षणे।
ततः पिबतमश्विना॥ ८.००५.१९
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे।
वहतं पीवरीरिषः॥ ८.००५.२०
उत नो दिव्या इष उत सिन्धूँरहर्विदा।
अप द्वारेव वर्षथः॥ ८.००५.२१
कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा।
यद्वां रथो विभिष्पतात्॥ ८.००५.२२
युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये।
शश्वदूतीर्दशस्यथः॥ ८.००५.२३
ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः।
यद्वां वृषण्वसू हुवे॥ ८.००५.२४
यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम्।
अत्रिं शिञ्जारमश्विना॥ ८.००५.२५
यथोत कृत्व्ये धनेंऽशुं गोष्वगस्त्यम्।
यथा वाजेषु सोभरिम्॥ ८.००५.२६
एतावद्वां वृषण्वसू अतो वा भूयो अश्विना।
गृणन्तः सुम्नमीमहे॥ ८.००५.२७
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना।
आ हि स्थाथो दिविस्पृशम्॥ ८.००५.२८
हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः।
उभा चक्रा हिरण्यया॥ ८.००५.२९
तेन नो वाजिनीवसू परावतश्चिदा गतम्।
उपेमां सुष्टुतिं मम॥ ८.००५.३०
आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना।
इषो दासीरमर्त्या॥ ८.००५.३१
आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना।
पुरुश्चन्द्रा नासत्या॥ ८.००५.३२
एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः।
अच्छा स्वध्वरं जनम्॥ ८.००५.३३
रथं वामनुगायसं य इषा वर्तते सह।
न चक्रमभि बाधते॥ ८.००५.३४
हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः।
धीजवना नासत्या॥ ८.००५.३५
युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू।
ता नः पृङ्क्तमिषा रयिम्॥ ८.००५.३६
ता मे अश्विना सनीनां विद्यातं नवानाम्।
यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम्॥ ८.००५.३७
यो मे हिरण्यसंदृशो दश राज्ञो अमंहत।
अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः॥ ८.००५.३८
माकिरेना पथा गाद्येनेमे यन्ति चेदयः।
अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः॥ ८.००५.३९
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
No comments