Header Ads

  • Breaking News

    श्री महालक्ष्मी स्तोत्रम् - लोपामुद्रा कृतम् ।। Astro Classes.

    Shri Maha Lakxmi Stotra by Lopamudra.
    श्री महालक्ष्मी स्तोत्रम् - लोपामुद्रा कृतम् ।। Astro Classes, Silvassa.

    पूर्व पीठिका ॥

    लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् ।
    ववन्दे स्तवनं चक्रे तव लक्ष्मि सदा सती ॥ १॥

    श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः ।
    नैकसम्पत् समायुक्ताः त्वया प्रसन्नयेक्षिताः ॥ २॥

    ॥ मूलपाठ श्रीलोपामुद्रा उवाच ॥

    मातर्नमामि कमले पद्माअयतसुलोचने ।
    श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १॥

    क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि ।
    लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २॥

    महेन्द्रसदने त्वं श्रीः रुक्मिणि कृष्णभामिनि ।
    चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३॥

    स्मितानने जगध्दात्रि शरण्ये सुखवर्द्धिनि ।
    जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४॥

    ब्रह्माणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा ।
    शिवौ संहारिका शक्तिः विश्वमातर्नमोऽस्तु ते ॥ ५॥

    त्वया शूरागुणीविज्ञा धन्यामान्याकुलीनका ।
    कलाशीलकलापाढ्यै विश्वमातर्नमोऽस्तु ते ॥ ६॥

    त्वया गजस्तुरङ्गश्च स्त्रैणस्तृर्णं सरः सदः ।
    देवो गृहं कणः श्रेष्ठा विश्वमातर्नमोऽस्तु ते ॥ ७॥

    त्वया पक्षीपशुः शय्या रत्नं पृथ्वी नरो वधूः ।
    श्रेष्ठा शुध्दा महालक्ष्मि विश्वमातर्नमोऽस्तु ते ॥ ८॥

    लक्ष्मि श्रि कमले पद्मे रमे पद्मोद्भवे सति ।
    अब्धिजे विष्णुपत्नि त्वं प्रसीद सततं प्रिये ॥ ९॥

    ॥ फल श्रुतिः ॥

    इति स्तुता प्रसन्ना च श्रीरुवाच पतिव्रताम् ।
    लोपामुद्रे मुने जाने वां यत हृत्तापकारणम् ॥ १॥

    सुचेतनं दुनोत्येव काशीविश्लेषजोऽनलः ।
    युवां वाराणसीं प्राप्य सिध्दिं प्रप्यस्थ ईप्सिताम् ॥ २॥

    ये पठिष्यन्ति मत्स्तोत्रं तापदारिद्र्यनाशकम् ।
    इष्टसम्पत्प्रदं तेषां जयसन्ततिकारकम् ॥ ३॥

    मम सान्निध्यदं बालग्रहादिव्यधिनाशनम् ।
    भविष्यति मम सारुप्यादिप्रमोक्षणं तथा ॥ ४॥

    ॥ श्रीलक्ष्मीनरायणसंहितायां श्रीलोपामुद्राकृत श्रीलक्ष्मीस्तोत्रम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad