Header Ads

  • Breaking News

    श्रीपीताम्बरीसहस्रनामस्तोत्रम् ।। Astro Classes.

    श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रान्तार्गत षोडशसहस्रे विष्णुशङ्करसंवादे पीताम्बरीसहस्रनामस्तोत्रम् ।।
    Shri Pitambari Sahasranama Stotram. श्रीपीताम्बरीसहस्रनामस्तोत्रम् ।। Astro Classes, Silvassa.

    अथ श्रीपीताम्बरीसहस्रनामस्तोत्रम् ।।

    सुरालयप्रधाने तु देवदेवं महेश्वरम् ।
    शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १॥

    श्रीदेव्युवाच

    परमेष्ठिन्परन्धाम प्रधान परमेश्वर ।
    नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ ॥ २॥

    ईश्वर उवाच

    शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् ।
    परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३॥

    गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् ।
    अतिगुप्ततरव्विद्या सर्वतन्त्रेषु गोपिता ॥ ४॥

    विशेषतः कलियुगे महासिद्ध्यौघदायिनी ।
    गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः ॥ ५॥

    अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते ।
    रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥ ६॥

    स्तम्भिनी राजसैन्यानाव्वादिनी परवादिनाम् ।
    पुरा चैकार्णवे घोरे काले परमभैरवः ॥ ७॥

    सुन्दरीसहितो देवः केशवः क्लेशनाशनः ।
    उरगासनमासीनो योगनिद्रामुपागमत् ॥ ८॥

    निद्राकाले च ते काले मया प्रोक्तः सनातनः ।
    महास्तम्भकरन्देवि स्तोत्रव्वा शतनामकम् ॥ ९॥

    सहस्रनाम परमव्वद देवस्य कस्यचित् ।

    श्रीभगवानुवाच

    शृणु शङ्कर देवेश परमातिरहस्यकम् ॥ १०॥

    अजोहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः ।
    गोपनीयम्प्रयत्नेन प्रकाशात्सिद्धिहानिकृत् ॥ ११॥

    ॐ अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान्सदाशिव
    ऋषिरनुष्टुप्छन्दश्श्रीजगद्वश्यकरी पीताम्बरी देवता
    सर्वाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ॥

    अथ ध्यानम्

    पीताम्बरपरीधानां पीनोन्नतपयोधराम् ।
    जटामुकुटशोभाढ्याम्पीतभूमिसुखासनाम् ॥ १२॥

    शत्रोर्ज्जिह्वां मुद्गरञ्च बिभ्रतीम्परमाङ्कलाम् ।
    सर्वागमपुराणेषु विख्याताम्भुवनत्रये ॥ १३॥

    सृष्टिस्थितिविनाशानामादि भूताम्महेश्वरीम् ।
    गोप्या सर्वप्रयत्नेन शृणु ताङ्कथयामि ते ॥ १४॥

    जगद्विध्वंसिनीन्देवीमजरामरकारिणीम् ।
    तान्नमामि महामायाम्महदैश्चर्यदायिनीम् ॥ १५॥

    प्रणवम्पूर्वमुद्धृत्य स्थिरमायान्ततो वदेत् ।
    बगलामुखी सर्वेति दुष्टानाव्वाचमेव च ॥ १६॥

    मुखम्पदं स्तम्भयेति जिह्वाङ्कीलय बुद्धिमत् ।
    विनाशयेति तारञ्च स्थिरमायान्ततो वदेत् ॥ १७॥

    वह्निप्रियान्ततो मन्त्रश्चतुर्वर्गफलप्रदः ।
    ब्रह्मास्त्रम्ब्रह्मविद्या च ब्रह्ममाता सनातनी ॥ १८॥

    ब्रह्मेशी ब्रह्मकैवल्यबगला ब्रह्मचारिणी ।
    नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ॥ १९॥

    सन्धारिणी महामाया कटाक्षक्षेमकारिणी ।
    कमला विमला नीला रत्नकान्तिगुणाश्रिता ॥ २०॥

    कामप्रिया कामरता कामकामस्वरूपिणी ।
    मङ्गला विजया जाया सर्वमङ्गलकारिणी ॥ २१॥

    कामिनी कामिनीकाम्या कामुका कामचारिणी ।
    कामप्रिया कामरता कामाकामस्वरूपिणी ॥ २२॥

    कामाख्या कामबीजस्था कामपीठनिवासिनी ।
    कामदा कामहा काली कपाली च करालिका ॥ २३॥

    कंसारिः कमला कामा कैलासेश्वरवल्लभा ।
    कात्यायनी केशवा च करुणा कामकेलिभुक् ॥ २४॥

    क्रियाकीर्त्तिः कृत्तिका च काशिका मथुरा शिवा ।
    कालाक्षी कालिका काली धवलाननसुन्दरी ॥ २५॥

    खेचरी च खमूर्त्तिश्च क्षुद्रा क्षुद्रक्षुधावरा ।
    खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया ॥ २६॥

    गङ्गा गौरी गामिनी च गीता गोत्रविवर्द्धिनी ।
    गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ॥ २७॥

    गन्धर्वा गन्धर्वकला गोपनी गरुडासना ।
    गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ॥ २८॥

    गौराङ्गी गोपिकामूर्त्तिर्गोपीगोष्ठनिवासिनी ।
    गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा ॥ २९॥

    घोरघोरा घोररूपा घनश्रोणी घनप्रभा ।
    दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्स्वना ॥ ३०॥

    डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना ।
    उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ॥ ३१॥

    चामुण्डा मुण्डिता चण्डी चण्डदर्पहरेति च ।
    उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥ ३२॥

    चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी ।
    चतुर्ब्भुजा प्रचण्डा च चराचरनिवासिनी ॥ ३३॥

    क्षत्रप्रायश्शिरोवाहा छला छलतरा छली ।
    क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ॥ ३४॥

    जया च जयदुर्गा च जयन्ती जयदा परा ।
    जायिनी जयिनी ज्योत्स्ना जटाधरप्रिया जिता ॥ ३५॥

    जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी ।
    जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ॥ ३६॥

    झङ्कारा झञ्झरी झण्टा झङ्कारी झकशोभिनी ।
    झखा झमेशा झङ्कारी योनिकल्याणदायिनी ॥ ३७॥

    झञ्झरा झमुरी झारा झराझरतरा परा ।
    झञ्झा झमेता झङ्कारी झणाकल्याणदायिनी ॥ ३८॥

    ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया ।
    टङ्कारी टिटिका टीका टङ्किनी च टवर्गगा ॥ ३९॥

    टापा टोपा टटपतिष्टमनी टमनप्रिया ।
    ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया ॥ ४०॥

    ठेकठासा ठकरती ठामिनी ठमनप्रिया ।
    डारहा डाकिनी डारा डामरा डमरप्रिया ॥ ४१॥

    डखिनी डडयुक्ता च डमरूकरवल्लभा ।
    ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी ॥ ४२॥

    ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी ।
    अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी ॥ ४३॥

    अमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता ।
    तारा तन्त्रावती तन्त्रतत्त्वरूपा तपस्विनी ॥ ४४॥

    तरङ्गिणी तत्त्वपरा तन्त्रिका तन्त्रविग्रहा ।
    तपोरूपा तत्त्वदात्री तपःप्रीतिप्रधर्षिणी ॥ ४५॥

    तन्त्रा यन्त्रार्च्चनपरा तलातलनिवासिनी ।
    तल्पदा त्वल्पदा काम्या स्थिरा स्थिरतरा स्थितिः ॥ ४६॥

    स्थाणुप्रिया स्थपरा स्थिता स्थानप्रदायिनी ।
    दिगम्बरा दयारूपा दावाग्नि दमनीदमा ॥ ४७॥

    दुर्गा दुर्गापरा देवी दुष्टदैत्यविनाशिनी ।
    दमनप्रमदा दैत्यदयादानपरायणा ॥ ४८॥

    दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता ।
    दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥ ४९॥

    दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी ।
    दया धरा च दमनी दर्ब्भपत्रविलासिनी ॥ ५०॥

    धरिणी धारिणी धात्री धराधरधरप्रिया ।
    धराधरसुता देवी सुधर्मा धर्मचारिणी ॥ ५१॥

    धर्मज्ञा धवला धूला धनदा धनवर्द्धिनी ।
    धीरा धीरा धीरतरा धीरसिद्धिप्रदायिनी ॥ ५२॥

    धन्वन्तरिधराधीरा ध्येया ध्यानस्वरूपिणी ।
    नारायणी नारसिंही नित्यानन्दनरोत्तमा ॥ ५३॥

    नक्ता नक्तावती नित्या नीलजीमूतसन्निभा ।
    नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥ ५४॥

    सुनीलपुष्पखचिता नीलजम्बुसमप्रभा ।
    नित्याख्या षोडशी विद्या नित्या नित्यसुखावहा ॥ ५५॥

    नर्मदा नन्दनानन्दा नन्दानन्दविवर्द्धिनी ।
    यशोदानन्दतनया नन्दनोद्यानवासिनी ॥ ५६॥

    नागान्तका नागवृद्धा नागपत्नी च नागिनी ।
    नमिताशेषजनता नमस्कारवती नमः ॥ ५७॥

    पीताम्बरा पार्वती च पीताम्बरविभूषिता ।
    पीतमील्याम्बरधरा पीताभा पिङ्गमूर्द्धजा ॥ ५८॥

    पीतपुष्पार्च्चनरता पीतपुष्पसमर्च्चिता ।
    परप्रभा पितृपतिः परसैन्यविनाशिनी ॥ ५९॥

    परमा परतन्त्रा च परमन्त्रा परात्परा ।
    पराविद्या परासिद्धिः परास्थानप्रदायिनी ॥ ६०॥

    पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता ।
    पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥ ६१॥

    पीतानितम्बिनी पीता पीनोन्नतपयस्तनी ।
    प्रेमाप्रमध्यमाशेषा पद्मपत्रविलासिनी ॥ ६२॥

    पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा ।
    पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥ ६३॥

    पावनी पालिका पात्री परदा वरदा शिवा ।
    प्रेतसंस्था परानन्दा परब्रह्मस्वरूपुणी ॥ ६४॥

    जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया ।
    पशुमांसप्रिया पर्णा परामृतपरायणा ॥ ६५॥

    पाशीनी पाशिका चापि पशुघ्नी पशुभाषिणी ।
    फुल्लारविन्दवदनी फुल्लोत्पलशरीरिणी ॥ ६६॥

    परानन्दप्रदा वीणापशुपाशविनाशिनी ।
    फूत्कारा फुत्परा फेणी फुल्लेन्दीवरलोचना ॥ ६७॥

    फट्मन्त्रा स्फटिका स्वाहा स्फोटा च फट्स्वरूपिणी ।
    स्फाटिका घुटिका घोरा स्फटिकाद्रिस्वरूपिणी ॥ ६८॥

    वराङ्गना वरधरा वाराही वासुकी वरा ।
    बिन्दुस्था बिन्दुनी वाणी बिन्दुचक्रनिवासिनी ॥ ६९॥

    विद्याधरी विशालाक्षी काशीवासिजनप्रिया ।
    वेदविद्या विरूपाक्षी विश्वयुग्बहुरूपिणी ॥ ७०॥

    ब्रह्मशक्तिर्विष्णुशक्तिः पञ्चवक्त्रा शिवप्रिया ।
    वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥ ७१॥

    ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी ।
    भवप्रिया भवोद्भावा भवरूपा भवोत्तमा ॥ ७२॥

    भवपारा भवधारा भाग्यवत्प्रियकारिणी ।
    भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥ ७३॥

    भवानी भैरवी भीमा भद्रकाली सुभद्रिका ।
    भगिनी भगरूपा च भगमाना भगोत्तमा ॥ ७४॥

    भगप्रिया भगवती भगवासा भगाकरा ।
    भगसृष्टा भाग्यवती भगरूपा भगासिनी ॥ ७५॥

    भगलिङ्गप्रिया देवी भगलिङ्गपरायणा ।
    भगलिङ्गस्वरूपा च भगलिङ्गविनोदिनी ॥ ७६॥

    भगलिङ्गरता देवी भगलिङ्गनिवासिनी ।
    भगमाला भगकला भगाधारा भगाम्बरा ॥ ७७॥

    भगवेगा भगाभूषा भगेन्द्रा भाग्यरूपिणी ।
    भगलिङ्गाङ्गसम्भोगा भगलिङ्गासवावहा ॥ ७८॥

    भगलिङ्गसमाधुर्या भगलिङ्गनिवेशिता ।
    भगलिङ्गसुपूजा च भगलिङ्गसमन्विता ॥ ७९॥

    भगलिङ्गविरक्ता च भगलिङ्गसमावृता ।
    माधवी माधवीमान्या मधुरा मधुमानिनी ॥ ८०॥

    मन्दहासा महामाया मोहिनी महदुत्तमा ।
    महामोहा महाविद्या महाघोरा महास्मृतिः ॥ ८१॥

    मनस्विनी मानवती मोदिनी मधुरानना ।
    मेनिका मानिनी मान्या मणिरत्नविभूषणा ॥ ८२॥

    मल्लिका मौलिका माला मालाधरमदोत्तमा ।
    मदनासुन्दरी मेधा मधुमत्ता मधुप्रिया ॥ ८३॥

    मत्तहंसासमोन्नासा मत्तसिंहमहासनी ।
    महेन्द्रवल्लभा भीमा मौल्यञ्च मिथुनात्मजा ॥ ८४॥

    महाकाल्या महाकाली महाबुद्धिर्महोत्कटा ।
    माहेश्वरी महामाया महिषासुरघातिनी ॥ ८५॥

    मधुराकीर्त्तिमत्ता च मत्तमातङ्गगामिनी ।
    मदप्रिया मांसरता मत्तयुक्कामकारिणी ॥ ८६॥

    मैथुन्यवल्लभा देवी महानन्दा मह्वोत्सवा ।
    मरीचिर्मारतिर्म्माया मनोबुद्धिप्रदायिनी ॥ ८७॥

    मोहा मोक्षा महालक्ष्मीर्म्महत्पदप्रदायिनी ।
    यमरूपा च यमुना जयन्ती च जयप्रदा ॥ ८८॥

    याम्या यमवती युद्धा यदोः कुलविवर्द्धिनी ।
    रमा रामा रामपत्नी रत्नमाला रतिप्रिया ॥ ८९॥

    रत्नसिंहासनस्था च रत्नाभरणमण्डिता ।
    रमणी रमणीया च रत्यारसपरायणा ॥ ९०॥

    रतानन्दा रतवती रधूणाङ्कुलवर्द्धिनी ।
    रमणारिपरिभ्राज्या रैधाराधिकरत्नजा ॥ ९१॥

    रावी रसस्वरूपा च रात्रिराजसुखावहा ।
    ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ॥ ९२॥

    रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका ।
    लक्ष्मीर्ल्लज्जा लतिका च लीलालग्नानिताक्षिणी ॥ ९३॥

    लीला लीलावती लोमाहर्षाह्लादनपट्टिका ।
    ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ॥ ९४॥

    ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी ।
    वेदाङ्गना वेदरूपा वनिता विनता वसा ॥ ९५॥

    बाला च युवती वृद्धा ब्रह्मकर्मपरायणा ।
    विन्ध्यस्था विन्ध्यवासी च बिन्दुयुग्बिन्दुभूषणा ॥ ९६॥

    विद्यावती वेदधारी व्यापिका बर्हिणी कला ।
    वामाचारप्रिया वह्निर्वामाचारपरायणा ॥ ९७॥

    वामाचाररता देवी वामदेवप्रियोत्तमा ।
    बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी ॥ ९८॥

    बन्धमोचनकर्त्री च वारुणा वरुणालया ।
    शिवा शिवप्रिया शुद्धा शुद्धाङ्गी शुक्लवर्णिका ॥ ९९॥

    शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा ।
    शुक्लस्था शुक्लिनी शुक्लरूपशुक्लपशुप्रिया ॥ १००॥

    शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका ।
    षण्मुखी च षडङ्गा च षट्चक्रविनिवासिनी ॥ १०१॥

    षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका ।
    षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ॥ १०२॥

    षडानना षड्रसा च षष्ठी षष्ठेश्वरीप्रिया ।
    षङ्गवादा षोडशी च षोढान्यासस्वरूपिणी ॥ १०३॥

    षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी ।
    षोडशस्वररूपा च षण्मुखी षड्रदान्विता ॥ १०४॥

    सनकादिस्वरूपा च शिवधर्मषरायणा ।
    सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ॥ १०५॥

    सिद्धविद्या सिधमाता सिद्धा सिद्धस्वरूपिणी ।
    हरा हरिप्रिया हारा हरिणी हारयुक् तथा ॥ १०६॥

    हरिरूपा हरिधारा हरिणाक्षी हरिप्रिया ।
    हेतुप्रिया हेतुरता हिताहितस्वरूपिणी ॥ १०७॥

    क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा ।
    क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना ॥ १०८॥

    अजानन्ता अपर्णा च अहल्याशेषशायिनी ।
    स्वान्तर्गता च साधूनामन्तरानन्तरूपिणी ॥ १०९॥

    अरूपा अमला चार्द्धा अनन्तगुणशालिनी ।
    स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना ॥ ११०॥

    अपराजिता जातवेदा अजपा अमरावती ।
    अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥ १११॥

    अष्टसिद्धिप्रदा देवी रूपलक्षणसंय्युता ।
    अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥ ११२॥

    आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी ।
    सीत्काररूपिणी देवी सर्वासनविभूषिता ॥ ११३॥

    इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी ।
    इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥ ११४॥

    ईला कामनिवासा च ईश्वरीश्वरवल्लभा ।
    जननी चेश्वरी दीना भेदाचेश्वरकर्मकृत् ॥ ११५॥

    उमा कात्यायनी ऊर्द्ध्वा मीना चोत्तरवासिनी ।
    उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥ ११६॥

    उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा ।
    उद्यानवासिनी माला प्रशस्तमणिभूषणा ॥ ११७॥

    उर्द्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी ।
    उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥ ११८॥

    ऋषिपुत्री ऋषिच्छन्दा ऋद्धिसिद्धिप्रदायिनी ।
    उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ॥ ११९॥

    एला एकारविद्या च एणीविद्याधरा तथा ।
    ओङ्कारवलयोपेता ओङ्कारपरमा कला ॥ १२०॥

    ओंवदवदवाणी च ओङ्काराक्षरमण्डिता ।
    ऐन्द्री कुलिशहस्ता च ओंलोकपरवासिनी ॥ १२१॥

    ओङ्कारमध्यबीजा च ओंनमोरूपधारिणी ।
    प्रब्रह्मस्वरूपा च अंशुकांशुकवल्लभा ॥ १२२॥

    ओङ्कारा अःफड्मन्त्रा च अक्षाक्षरविभूषिता ।
    अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥ १२३॥

    प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः ।
    ह्रीङ्काररूपा ह्रींङ्कारी वाग्बीजाक्षरभूषणा ॥ १२४॥

    हृल्लेखा सिद्धि योगा च हृत्पद्मासनसंस्थिता ।
    बीजाख्या नेत्रहृदया ह्रीम्बीजाभुवनेश्वरी ॥ १२५॥

    क्लीङ्कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा ।
    क्लीङ्क्लीङ्क्लींरूपिका देवी क्रीङ्क्रीङ्क्रींनामधारिणी ॥ १२६॥

    कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता ।
    श्रींश्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ॥ १२७॥

    ओं ऐं क्लींह्रींश्रीम्परा च क्लीङ्कारी परमा कला ।
    ह्रीङ्क्लींश्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥ १२८॥

    सर्वाढ्या सर्वदेवी च सर्वसिद्धिप्रदा तथा ।
    सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी ॥ १२९॥

    सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी ।
    गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ॥ १३०॥

    सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी ।
    सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥ १३१॥

    सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी ।
    सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ॥ १३२॥

    मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता ।
    अकारादि-क्षकारान्ता दुर्गा दुर्गार्त्तिनाशिनी ॥ १३३॥

    पद्मनेत्रा सुनेत्रा च स्वधास्वाहावषट्करी ।
    स्ववर्गा देववर्गा च तवर्गा च समन्विता ॥ १३४॥

    अन्तस्स्था वेश्मरूपा च नवदुर्गा नरोत्तमा ।
    तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ॥ १३५॥

    नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च ।
    वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च ॥ १३६॥

    मातङ्गी मधुमत्ता च अणिमा लघिमा तथा ।
    सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥ १३७॥

    रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता ।
    स्वल्पसिद्धिस्सुकल्पा च दिव्यचारणशुक्रभा ॥ १३८॥

    सङ्क्रान्तिस्सर्वविद्या च सस्यवासरभूषिता ।
    प्रथमा च द्वितीया च तृतीया च चतुर्त्थिका ॥ १३९॥

    पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा ।
    अष्टमी नवमी चैव दशम्येकादशी तथा ॥ १४०॥

    द्वादशी त्रयोदशी च चतुर्द्दश्यथ पूर्णिमा ।
    आमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥ १४१॥

    खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा ।
    भुशुण्डी चापिनी बाणा सर्वायुधविभूषणा ॥ १४२॥

    कुलेश्वरी कुलवती कुलाचारपरायणा ।
    कुलकर्मसुरक्ता च कुलाचारप्रवर्द्धिनी ॥ १४३॥

    कीर्तिश्श्रीश्च रमा रामा धर्मायै सततन्नमः ।
    क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥ १४४॥

    उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी ।
    साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥ १४५॥

    काली कराली काल्या च कलादैत्यविनाशिनी ।
    कौलिनी कालिकी चैव क-च-ट-त-पवर्णिका ॥ १४६॥

    जयिनी जययुक्ता च जयदा जृम्भिनी तथा ।
    स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ॥ १४७॥

    ज्योतिर्ब्भूता च जयदा ज्वालामालासमाकुला ।
    भिन्ना भिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी ॥ १४८॥

    अश्विनी भरणी चैव नक्षत्रसम्भवानिला ।
    काश्यपी विनता ख्याता दितिजादितिरेव च ॥ १४९॥

    कीर्त्तिः कामप्रिया देवी कीर्त्त्या कीर्तिविवर्द्धिनी ।
    सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा ॥ १५०॥

    दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च ।
    अग्निनैरृतिवायव्या ईशान्यादिक् तथा स्मृता ॥ १५१॥

    ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका ।
    चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ॥ १५२॥

    चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा ।
    चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ॥ १५३॥

    धात्री विधात्री मिथुना नारी नायकवासिनी ।
    सुरामुदा मुदवती मोदिनी मेनकात्मजा ॥ १५४॥

    ऊर्द्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा ।
    नील्या सरस्वती सात्वम्बगला छिन्नमस्तका ॥ १५५॥

    सर्वेश्वरी सिद्धविद्या परा परमदेवता ।
    हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥ १५६॥

    हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा ।
    जाग्रती च जगन्माता जगदीश्वरवल्लभा ॥ १५७॥

    जनार्द्दनप्रिया देवी जययुक्ता जयप्रदा ।
    जगदानन्दकरी च जगदाह्लादकारिणी ॥ १५८॥

    ज्ञानदानकरी यज्ञा जानकी जनकप्रिया ।
    जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥ १५९॥

    विद्याधरा च बिम्बोष्ठी कैलासचलवासिनी ।
    विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ॥ १६०॥

    मन्त्ररूपा परा देवी तथैव गुरुरूपिणी ।
    गया गङ्गा गोमती च प्रभासा पुष्करापि च ॥ १६१॥

    विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी ।
    बहू बहुसुन्दरी च कंसासुरविनाशिनी ॥ १६२॥

    शूलिनी शूलहस्ता च वज्रा वज्रहरापि च ।
    दूर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥ १६३॥

    सर्वलोकप्रणेत्री च सर्वरोगहरापि च ।
    मङ्गला शोभना शुद्धा निष्कला परमा कला ॥ १६४॥

    विश्वेश्वरी विश्वमाता ललिता वसितानना ।
    सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा ॥ १६५॥

    सर्वदेवमयी देवी सर्वागमभयापहा ।
    ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ १६६॥

    योगिनी योगमाता च योगीन्द्रहृदयस्थिता ।
    योगिजाया योगवती योगीन्द्रानन्दयोगिनी ॥ १६७॥

    इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया ।
    विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी ॥ १६८॥

    भववेषा कामिनी च भरुण्डा भयकारिणी ।
    बलभद्रप्रियाकारा संसारार्णवतारिणी ॥ १६९॥

    पञ्चभूता सर्वभूता विभूतिर्ब्भूतिधारिणी ।
    सिंहवाहा महामोहा मोहपाशविनाशिनी ॥ १७०॥

    मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी ।
    सावित्री च महादेवी परप्रियनिनायिका ॥ १७१॥

    यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा ।
    चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ॥ १७२॥

    चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी ।
    सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥ १७३॥

    महाभोगवती देवी महामोक्षप्रदायिनी ।
    विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥ १७४॥

    धात्री च सर्वलोकानां हितकारणकामिनी ।
    कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५॥

    सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च ।
    परारूपवती देवी त्रैलोक्याकर्षकारिणी ॥ १७६॥

    इति ते कथितन्देवि पीतानाम सहस्रकम् ।
    पठेद्वा पाठयेद्वापि सर्वसिद्धिर्भवेत्प्रिये ॥ १७७॥

    इति मे विष्णुना प्रोक्तम्महास्तम्भकरम्परम् ।
    प्रातः काले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८॥

    एकचित्तः पठेदेतत्सर्वसिद्धिर्ब्भविष्यति ।
    एकवारम्पठेद्यस्तु सर्वपापक्षयो भवेत् ॥ १७९॥

    द्विवारम्प्रपठेद्यस्तु विघ्नेश्वरसमो भवेत् ।
    त्रिवारम्पठनाद्देवि सर्वं सिद्ध्यति सर्वथा ॥ १८०॥

    स्तवस्यास्य प्रभावेण साक्षाद्भवति सुव्रते ।
    मोक्षार्त्थी लभते मोक्षन्धनार्थी लभते धनम् ॥ १८१॥

    विद्यार्त्थी लभते विद्यान्तर्कव्याकरणान्विताम् ।
    महित्वव्वत्सरान्ताच्च शत्रुहानिः प्रजायते ॥ १८२॥

    क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् ।
    यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३॥

    गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः ।
    गोपनीयम्प्रयत्नेन जननीजारवत्सदा ॥ १८४॥

    हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् ।
    य इदम्पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५॥

    जीवन्धर्मार्त्थभोगी स्यान्मृतो मोक्षपतिर्ब्भवेत् ।
    सत्यं सत्यम्महादेवि सत्यं सत्यन्न संशयः ॥ १८६॥

    स्तवस्यास्य प्रभावेण देवेन सह मोदते ।
    सुचित्ताश्च सुरास्सर्वे स्तवराजस्य कीर्त्तनात् ॥ १८७॥

    पीताम्बरपरीधाना पीतगन्धानुलेपना ।
    परमोदयकीर्त्तिः स्यात्परतस्सुरसुन्दरि ॥ १८८॥

    ।। इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्रे विष्णुशङ्करसंवादे पीताम्बरीसहस्रनामस्तोत्रं समाप्तम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad