Header Ads

  • Breaking News

    श्रीवेङ्कटेश्वर अष्टोत्तरशतनाम स्तोत्रम् ।। Astro Classes.

    Shri Venkateshvara Ashtottara Shatanama Stotram.
    श्रीवेङ्कटेश्वर अष्टोत्तरशतनाम स्तोत्रम् ।।
    Astro Classes, Silvassa.

    श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः ।
    अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं ।।

    शेषाद्रि निलयो देवः केशवो मधुसूदनः ।
    अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १॥

    श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः ।
    गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २॥

    सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् ।
    चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥ ३॥

    धरापतिस्सुरपतिर्निर्मलो देवपूजितः ।
    चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥ ४॥

    निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः ।
    निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥ ५॥

    गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः ।
    अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ६॥

    अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः ।
    आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥ ७॥

    दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः ।
    त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥ ८॥

    शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः ।
    नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥ ९॥

    जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
    चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥ १०॥

    देवकीनन्दन शौरि हयग्रीवो जनार्धनः ।
    कन्याश्रवणतारेज्य पीताम्बरोनघः ॥ ११॥

    वनमालीपद्मनाभ मृगयासक्त मानसः ।
    अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥ १२॥

    घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः ।
    सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥ १३॥

    यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
    परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥ १४॥

    परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।
    एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥ १५॥

    पठ्यतां शृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् ।
    ॥ इति श्री ब्रह्माण्ड पुराणानान्तर्गत श्री वेङ्कटेश्वराष्टोत्तर शतनाम स्तोत्रं समाप्तम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad