Header Ads

  • Breaking News

    श्रीरामरक्षास्तोत्रम् ।। Astro Classes.

    अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचंद्रो देवता । अनुष्टुप्‌ छंदः। सीता शक्तिः। श्रीमान हनुमान्‌ कीलकम्‌ । श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः
    अथ ध्यानम्‌:
    ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं,
                    पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ । वामांकारूढसीतामुखकमलमिलल्लोचनं नीरदाभं,
                       नानालंकार दीप्तं दधतमुरुजटामंडलं रामचंद्रम


    चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।
    एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥
    ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ ।
    जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्‌ ॥२॥
    सासितूणधनुर्बाणपाणिं नक्तंचरांतकम्‌ ।
    स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥
    रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्‌ ।
    शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥
    कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
    घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥
    जिह्वां विद्यानिधिः पातु कण्ठं भरतवंदितः ।
    स्कंधौ दिव्यायुधः पातुभुजौ भग्नेशकार्मुकः ॥६॥
    करौ सीतापतिः पातु हृदयं जामदग्न्यजित्‌ ।
    मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥
    सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
    उरू रघूत्तमः पातु रक्षःकुलविनाशकृत्‌ ॥८॥
    जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः ।
    पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥९॥
    एतां रामबलोपेतां रक्षां यः सुकृती पठेत्‌ ।
    स चिरायुः सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥
    पातालभूतलव्योमचारिणश्छद्मचारिणः ।
    न दृष्टुमति शक्तास्ते रक्षितं रामनामभिः ॥११॥
    रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्‌ ।
    नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥१२॥
    जगज्जैत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम्‌ ।
    यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥१३॥
    वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।
    अव्याहताज्ञः सर्वत्र लभते जयमंगलम्‌ ॥१४॥
    आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः ।
    तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः ॥१५॥
    आरामः कल्पवृक्षाणां विरामः सकलापदाम्‌ ।
    अभिरामस्रिलोकानां रामः श्रीमान्स नः प्रभुः ॥१६॥
    तरुणौ रूप सम्पन्नौ सुकुमारौ महाबलौ ।
    पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
    फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
    पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
    शरण्यौ सर्र्र्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
    रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥१९॥
    आत्तसज्जधनुुषाविषुुस्पृशावक्षयाशुगनिषंगसंगिनौ ।
    रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्‌ ॥२०॥
    सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
    गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मणः ॥२१॥
    रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
    काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२२॥
    वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
    जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२३॥
    इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयाऽन्वितः ।
    अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥२४॥
    रामं दूवारंदलश्यामं पद्माक्षं पीतवाससम्‌ ।
    स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥२५॥
    रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं
    काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌ ।
    राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिं
    वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥
    रामाय रामभद्राय रामचन्द्राय वेधसे ।
    रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥
    श्रीराम राम रघुनन्दनराम राम
    श्रीराम राम भरताग्रज राम राम ।
    श्रीराम राम रणकर्कश राम राम
    श्रीराम राम शरणं भव राम राम ॥२८॥
    श्रीरामचन्द्रचरणौ मनसा स्मरामि
    श्रीरामचन्द्रचरणौ वचंसा गृणामि ।
    श्रीरामचन्द्रचरणौ शिरसा नमामि
    श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥
    माता रामो मत्पिता रामचन्द्रः
    स्वामी रामो मत्सखा रामचन्द्रः ।
    सर्वस्वं मे रामचन्द्रो दयलुर्नान्यं
    जाने नैव जाने न जाने ॥३०॥
    दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
    पुरतो मारुतिर्यस्य तं वंदे रघुनन्दनम्‌ ॥३१॥
    लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम ।
    कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥
    मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।
    वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥
    कूजन्तं राम रामेति मधुरं मधुराक्षरम्‌ ।
    आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥
    आपदामपहर्तारं दातारं सर्वसम्पदाम्‌ ।
    लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥
    भर्जनं भवबीजानामर्जनं सुखसम्पदाम्‌ ।
    तर्जनं यमदूतानां राम रामेति गर्जनम्‌ ॥३६॥
    रामो राजमणिः सदा विजयते रामं रामेशं भजे
    रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
    रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
    रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३७॥
    राम रामेति रामेति रमे रामे मनोरमे ।
    सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥


    इति श्रीरामरक्षास्तोत्रम् समाप्तम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad