Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १८२, १८३ and १८४. Astro Classes, Silvassa.


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १८२.

    अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः।
    धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता॥ १.१८२.०१

    इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा।
    पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना॥ १.१८२.०२

    किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते।
    अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे॥ १.१८२.०३

    जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना।
    वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम॥ १.१८२.०४

    युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम्।
    येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः॥ १.१८२.०५

    अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम्।
    चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति॥ १.१८२.०६

    कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत्।
    पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम्॥ १.१८२.०७

    तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन्।
    अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम्॥ १.१८२.०८

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १८३.

    तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः।
    येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः॥ १.१८३.०१

    सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे।
    वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे॥ १.१८३.०२

    आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान्।
    येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च॥ १.१८३.०३

    मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम्।
    अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम्॥ १.१८३.०४

    युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान्।
    दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम्॥ १.१८३.०५

    अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि।
    एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम्॥ १.१८३.०६

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १८४.

    ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः।
    नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय॥ १.१८४.०१

    अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता।
    श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः॥ १.१८४.०२

    श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः।
    वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः॥ १.१८४.०३

    अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः।
    अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति॥ १.१८४.०४

    एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति।
    यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता॥ १.१८४.०५

    अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि।
    एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम्॥ १.१८४.०६

    No comments

    Post Top Ad

    Post Bottom Ad